Shiva Stuti (Vande Shambhum Umapathim) In English

॥ Sri Shiva Stuti (Vande Shambhum Umapathim) English Lyrics ॥

॥ śrī śiva stutiḥ (vandē śambhuṁ umapatim) ॥
vandē śambhumumapatiṁ suraguruṁ vandē jagatkaranaṁ
vandē pannagabhūsanaṁ mr̥gadharaṁ vandē paśūnampatim ।
vandē sūryaśaśaṅkavahninayanaṁ vandē mukundapriyaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 1 ॥

vandē sarvajagadviharamatulaṁ vandē:’ndhakadhvaṁsinaṁ
vandē dēvaśikhamaniṁ śaśinibhaṁ vandē harērvallabham ।
vandē krūrabhujaṅgabhūsanadharaṁ vandē śivaṁ cinmayaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 2 ॥

vandē divyamacintyamadvayamahaṁ vandē:’rkadarpapahaṁ
vandē nirmalamadimūlamaniśaṁ vandē makhadhvaṁsinam ।
vandē satyamanantamadyamabhayaṁ vandē:’tiśantakr̥tiṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 3 ॥

vandē bhūrathamambujaksaviśikhaṁ vandē śrutīghōtakaṁ
vandē śailaśarasanaṁ phanigunaṁ vandē:’bdhitūnīrakam ।
vandē padmajasarathiṁ puraharaṁ vandē mahabhairavaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 4 ॥

vandē pañcamukhambujaṁ trinayanaṁ vandē lalatēksanaṁ
vandē vyōmagataṁ jatasumukutaṁ candrardhagaṅgadharam ।
vandē bhasmakr̥tatripundranitilaṁ vandē:’stamūrtyatmakaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 5 ॥

vandē kalaharaṁ haraṁ visadharaṁ vandē mr̥daṁ dhūrjatiṁ
vandē sarvagataṁ dayamr̥tanidhiṁ vandē nr̥siṁhapaham ।
vandē viprasurarcitaṅghrikamalaṁ vandē bhagaksapahaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 6 ॥

See Also  Heramba Upanishad In English

vandē maṅgalarajatadrinilayaṁ vandē suradhīśvaraṁ
vandē śaṅkaramapramēyamatulaṁ vandē yamadvēsinam ।
vandē kundalirajakundaladharaṁ vandē sahasrananaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 7 ॥

vandē haṁsamatīndriyaṁ smaraharaṁ vandē virūpēksanaṁ
vandē bhūtaganēśamavyayamahaṁ vandē:’rtharajyapradam ।
vandē sundarasaurabhēyagamanaṁ vandē triśūlaṁ-dharaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 8 ॥

vandē sūksmamanantamadyamabhayaṁ vandē:’ndhakarapahaṁ
vandē ravananandibhr̥ṅgivinataṁ vandē suparnavr̥tam ।
vandē śailasutardhabhagavapusaṁ vandē:’bhayaṁ tryambakaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 9 ॥

vandē pavanamambaratmavibhavaṁ vandē mahēndrēśvaraṁ
vandē bhaktajanaśrayamarataruṁ vandē natabhīstadam ।
vandē jahnusuta:’mbikēśamaniśaṁ vandē triśūlayudhaṁ
vandē bhaktajanaśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ॥ 10 ॥

iti śrī śiva stutiḥ ।

– Chant Stotra in Other Languages –

Sri Shiva Stuti (Vande Shambhum Umapathim) in Sanskrit – English –  KannadaTeluguTamil