Shiva Stutih – Mallikuchisoorisoonu Narayana Panditaachaarya Virachita In English

॥ Shiva Stutih – Mallikuchisoorisoonu Narayana Panditaachaarya Virachita English Lyrics ॥

॥ shivastutiH – mallikuchisoorisoonu naarayaNa paNDitaachaarya virachitaa ॥
sphuTaM sphaTikasaprabhaM sphuTitahaarakashrIjaTaM shashaa~gkadalasheKaraM kapilaphullanetratrayam ।
tarakShuvarakRuttimadbhujagabhooShaNaM bhootimatkadaa nu shitikaNTha te vapuravekShate vIkShaNam ॥ 1 ॥

trilochana vilochane lasati te lalaamaayite smaro niyamaGasmaro niyaminaamabhoodbhasmasaat ।
svabhaktilatayaa vashIkRutavatI satIyaM satI svabhaktavashato bhavaanapi vashI prasIda prabho ॥ 2 ॥

mahesha mahito&si tatpuruShapooruShaagryo bhavaanaGoraripuGora te&navama vaamadevaa~jjaliH ।
namaH sapadijaata te tvamiti pa~jcharoopochitaprapa~jchachayapa~jchavRunmama manastamastaaDaya ॥ 3 ॥

rasaaghanarasaanalaanilaviyadvivasvadvidhuprayaShTRuShu niviShTamityaja bhajaami moortyaShTakam ।
prashaantamuta bhIShaNaM bhuvanamohanaM chetyaho vapooMShi guNabhooShite&hamahamaatmamohambhide ॥ 4 ॥

vimuktiparamaadhvanaaM tava ShaDadhvanaamaaspadaM padaM nigamavedino jagati vaamadevaadayaH ।
katha~jchidupashikShitaa bhagavataiva saMvidrate vayaM tu viralaantaraaH kathamumesha tanmanmahe ॥ 5 ॥

kaThoritakuThaarayaa lalitashoolayaa vaahayaa raNaDDamaruNaa sphuddhariNayaa saKaTvaa~ggayaa ।
chalaabhirachalaabhirapyagaNitaabhirunnatyatashcaturdasha jaganti te jaya jayetyayurvismayam ॥ 6 ॥

puraa tripurarandhanaM vividhadaityavidhvaMsanaM paraakramaparaMparaa api paraa na te vismayaH ।
amarShibalaharShitakShubhitavRuttanetrojjvalajjvalanahelayaa shalabhitaM hi lokatrayam ॥ 7 ॥

sahasranayano guhaH sahasahasrarashmirvidhurbRuhaspatirutaappatiH sasurasiddhavidyaadharaaH ।
bhavatpadaparaayaNaaH shriyamimaaM yayuH praarthitaaM bhavaan suratarurbhRushaM shiva shiva shivaavallabha ॥ 8 ॥

tava priyatamaadatipriyatama sadaivaantaraM payasyupahitaM GRutaM svayamiva shriyo vallabham ।
vibudhya laGubuddhayaH svaparapakShalakShyaayitaM paThanti hi luThanti te shaThahRudaH shucaa shuNThitaaH ॥ 9 ॥

See Also  Svarupanusandhana Ashtakam In English

nivaasanilayaa chitaa tava shirastatermaalikaa kapaalamapi te kare tvamashivo&syanantardhiyaam ।
tathaapi bhavataH padaM shivashivetyado jalpataamaki~jchana na ki~jchana vRujinamasti bhasmIbhavet ॥ 10 ॥

tvameva kila kaamadhuk sakalakaamamaapoorayan sadaa trinayano bhavaan vahati caarchi netrodbhavam ।
viShaM viShadharaandadhatpibasi tena chaanandavaanviruddhacharitochitaa jagadadhIsha te bhikShutaa ॥ 11 ॥

namaH shivashivaashivaashivaarthakRUntaashivaM namo haraharaaharaahara haraantarIM me drusham ।
namo bhava bhavaabhavaprabhavabhootaye me bhavaannamo mRuDa namo namo nama umesha tubhyaM namaH ॥ 12 ॥

sataaM shravaNapaddhatiM saratu sannatoktetyasau shivasya karuNa~gkuraatpratikRutaatsadaa sochitaa ।
iti prathitamaanaso vyadhita naama naaraayaNaH shivastutimimaaM shivaM likuchisoorisoonuH sudhIH ॥ 13 ॥

iti shrImallikuchisoorisoonunaarayaNapaNDitaachaaryavirachitaa shivastutiH saMpoorNaa ॥

– Chant Stotra in Other Languages –

Shiva Sahasranama Stotra from Lingapurana in Bengali – English