Shivananda Lahari Stotram In English

॥ Shivanandalahari Stotram English Lyrics ॥

॥ shivaanandalaharI stotram ॥
shivaanandalaharIstotram ।

pure pauraanpashyannarayuvatinaamaakRutimayaan suveshaan svarNaala~gkaraNakalitaa~jchitrasadrushaan ।
svayaM saakShI draShTetyapi cha kalayaMstaiH saha raman munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 1 ॥

vane vRukShaanpashyan dalaphalabharaannamramushiKaanghanacCaayaaCannaan bahulakalakoojadvijagaNaan ।
bhakShan Gasre raatraavavanitalatalpaikashayano munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 2 ॥

kadaachitpraasaade kvachidapi tu saudhe cha dhavaLe kadaakaale shaile kvachidapi cha koole cha saritaam ।
kuTIre daantaanaaM munijanavaraaNaamapi vasan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 3 ॥

kvacidvaalaiH saardhe karatalajataalaishca hasitaiH kvachidvai taaruNyaa~gkitachaturanaaryaa saha raman ।
kvachidvRaiddhashcintaaM kvachidapi tadanyaishca vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 4 ॥

kadaacidvidvadbhirvividhasupuraanandarasikaiH kadaachitkaavyaala~gkRutarasarasaalaiH kavivaraiH ।
vadanvaadaaMstakaiMranumitiparaistaarkikavarairmunirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 5 ॥

kadaa dhyaanaabhyaasaiH kvachidapi saparyaa vikasitaiH sugandhai satpuShpaiH kvacidapi dalaireva vimalaiH ।
prakurvandevasya pramuditamanaaH saMstutiparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 6 ॥

shivaayaaH shaMbhorvaa kvachidapi cha viShNorapi kadaa gaNaadhyakShasyaapi prakaTatapanasyaapi cha kadaa ।
paThanvai naamaaliM nayanarachitaanandasalilo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 7 ॥

kadaa ga~ggaaMbhobhiH kvacidapi cha koopotthitajalaiH kvachitkaasaarotthaiH kvachidapi saduShNaishca shishiraiH ।
bhajansnaanairbhootyaa kvachidapi cha karpooranibhayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 8 ॥

See Also  Gajamukhane Ganapathiye In English

kadaacijjaagRutyaaM viShayakaraNaiH saMvyavaharan kadaachitsvanasthaanapi cha viShayaaneva cha bhajan ।
kadaacitsauShuptaM suKamanubhavanneva satataM munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 9 ॥

kadaapyaashaavaasaaH kvacidapi cha divyaambaradharaH kvacitpa~jchaasyotthaaM tvachamapi dadhaanaH kaTitaTe ।
manasvI niHsha~gkaH svajanahRudayaanandajanako munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 10 ॥

kadaacitsattvasthaH kvacidapi rajovRuttiyugatastamovRUttiH kvaapi tritayarahitaH kvaapi cha punaH ।
kadaachitsaMsaarI shrutipathavihaarI kvachidapi munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 11 ॥

kadaacinmaunasthaH kvacidapi cha vyaaKyaananirataH kadaacitsaanandaM hasati ramasatyaktavachasaa ।
kadaacillokaanaaM vyavahRutisamaalokanaparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 12 ॥

kadaacicChaktInaaM vikachamuKapadmeShu kavalaankShipaMstaasaaM kvaapi svayamapi cha gRuhvansvamuKataH ।
mahaadvaitaM roopaM nijaparavihInaM prakaTayan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 13 ॥

kvacicCaivaiH saardhaM kvacidapi cha shaaktaiH saha vasan kadaa viShNorbhaktaiH kvacidapi cha sauraiH saha vasan ।
kadaagaaNaapatyairgata sakalabhedo&dvayatayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 14 ॥

niraakaaram kvaapi kvachidapi cha saakaaramamalam nijaM shaivaM roopaM vividhaguNabhedena bahudhaa ।
kadaashcaryaM pashyankimidamiti hRUShyannapi kadaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 15 ॥

kadaa dvaitaM pashyannaKilamapi satyaM shivamayaM mahaavaakyaarthaanaamavagatasamabhyaasavashataH ।
gatadvaitaabhaavaH shiva shiva shivetyeva vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ॥ 16 ॥

See Also  Lord Shiva Ashtakam 3 In Sanskrit

imaaM muktaavasthaaM paramashivasaMsthaaM gurukRupaasudhaapaa~ggaavaapyaaM sahajasuKavaapyaamanudinam ।
muhurmajjanmajjan bhajati sukRutI chennaravarastadaa yogI tyaagI kaviriti vadantIha kavayaH ॥ 17 ॥

maune maunI guNini guNavaan paNDite paNDitashca dIne dInaH suKini suKavaan bhogini praaptabhogaH ।
moorKe moorKo yuvatiShu yuvaa vaagmini prauDhavaagmI dhanyaH ko&pi tribhuvanajayI yo&vadhoote&vadhootaH ॥ 18 ॥

iti shrImacCa~gkaraacaaryaviracitaaM shrIshivaanandalaharIstotraM saMpoorNaM ॥

– Chant Stotra in Other Languages –

Shivananda Lahari Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu