Sadashiva Mahendra Stutih In English

॥ Sadashiva Mahendra Stutih English Lyrics ॥

॥ sadaashiva mahendra stutiH ॥
sadaashivamahendrastutiH ।

paratattvalInamanase praNamadbhavabandhamochanaayaashu ।
prakaTitaparatattvaaya praNatiM kurmaH sadaashivendraaya ॥ 1 ॥

paramashivendrakaraambujasaMbhootaaya praNamravaradaaya ।
padadhootapa~gkajaaya praNatiM kurmaH sadaashivendraaya ॥ 2 ॥

vijananadIku~jjagRuhe ma~jjuLapulinaikama~jjutaratalpe ।
shayanaM kurvaaNaaya praNatiM kurmaH sadaashivendraaya ॥ 3 ॥

kaamaahidvijapataye shamadamamuKadivyaratnavaaridhaye ।
shamanaaya mohavitateH praNatiM kurmaH sadaashivendraaya ॥ 4 ॥

namadaatmabodhadaatre ramate paramaatmatattvasaudhaagre ।
samabuddhaye&shmahemnoH praNatiM kurmaH sadaashivendraaya ॥ 5 ॥

gilitaavidyaahaalaahalahatapuryaShTakaaya bodhena ।
mohaandhakaararavaye praNatiM kurmaH sadaashivendraaya ॥ 6 ॥

shamamuKaShaTkamumukShaavivekavairaagyadaananirataaya ।
tarasaa natajanatataye praNatiM kurmaH sadaashivendraaya ॥ 7 ॥

siddhaantakalpavallImuKakRutikartre kapaalibhaktikRute ।
karatalamuktiphalaaya praNatiM kurmaH sadaashivendraaya ॥ 8 ॥

tRuNapa~gkaliptavapuShe tRuNato&pyadharaM jagadvilokayate ।
vanamadhyaviharaNaaya praNatiM kurmaH sadaashivendraaya ॥ 9 ॥

nigRuhItahRudayaharaye pragRuhItaatmasvarooparatnaaya ।
praNataabdhipoorNashashine praNatiM kurmaH sadaashivendraaya ॥ 10 ॥

aj~Jaanatimiraravaye praj~jaanaaMbhodhipoorNachandraaya ।
praNataaghavipinashuchaye praNatiM kurmaH sadaashivendraaya ॥ 11 ॥

matimalamochanadakShapratyagbrahmaikyadaananirataaya ।
smRutimaatratuShTamanase praNatiM kurmaH sadaashivendraaya ॥ 12 ॥

nijaguruparamashivendrashlaaghitavij~jaana kaaShThaaya ।
nijatattvanishcalahRude praNatiM kurmaH sadaashivendraaya ॥ 13 ॥

pravilaapya jagadasheShaM parishiShTaKaNDavastunirataaya ।
aasyapraaptaannabhuje praNatiM kurmaH sadaashivendraaya ॥ 14 ॥

upadhaanIkRutabaahuH parirabdhaviraktiraamo yaH ।
vasanIkRutaKaayaasmai praNatiM kurmaH sadaashivendraaya ॥ 15 ॥

See Also  1000 Names Of Sri Sharadesha – Sahasranama Stotram In English

sakalaagamaantasaaraprakaTanadakShaaya namrapakShaaya ।
sacchitsuKaroopaaya praNatiM kurmaH sadaashivendraaya ॥ 16 ॥

draakShaashikShaNachaturavyaahaaraaya prabhootakaruNaaya ।
vIkShaapaavitajagate praNatiM kurmaH sadaashivendraaya ॥ 17 ॥

yo&nutpannavikaaro baahau mlecChena Chinnapatite&pi ।
aviditamamataayaasmai praNatiM kurmaH sadaashivendraaya ॥ 18 ॥

nyapatansumaani moordhani yenoccariteShu naamasoograsya ।
tasmai siddhavaraaya praNatiM kurmaH sadaashivendraaya ॥ 19 ॥

yaH paapono&pi lokaan tarasaa prakaroti puNyaH niShThaagryaan ।
karuNaamburaashaye&smai praNatiM kurmaH sadaashivendraaya ॥ 20 ॥

siddheshvaraaya buddheH shuddhipradapaadapadmanamanaaya ।
baddhe pramochakaaya praNatiM kurmaH sadaashivendraaya ॥ 21 ॥

hRudyaaya lokavitateH padyaavalidaaya janmamookebhyaH ।
praNatebhyaH padayugaLe praNatiM kurmaH sadaashivendraaya ॥ 22 ॥

jihvopastharataanapyaahvocchaareNa jaatu naijasya ।
kurvaaNaaya viraktaanpraNatiM kurmaH sadaashivendraaya ॥ 23 ॥

kamanIyakavanakartre shamanIyabhayaapahaarachaturaaya ।
tapanIyasadrushavapuShe praNatiM kurmaH sadaashivendraaya ॥ 24 ॥

taarakavidyaadaatre taarakapatigarvavaarakaasyaaya ।
taarajapapravaNaaya praNatiM kurmaH sadaashivendraaya ॥ 25 ॥

mooko&pi yatkRupaa cellokottarakIrtiraashu jaayeta ।
adbhutacharitaayaasmai praNatiM kurmaH sadaashivendraaya ॥ 26 ॥

durjanadooraaya taraaM sajjanasulabhaaya hastapaatraaya ।
tarutalaniketanaaya praNatiM kurmaH sadaashivendraaya ॥ 27 ॥

bhavasindhudhaarayitre bhavabhaktaaya praNamravashyaaya ।
bhavabandhavirahitaaya praNatiM kurmaH sadaashivendraaya ॥ 28 ॥

See Also  Sri Shiva Navaratna Stava In Telugu

trividhasyaapi tyaagaM vapuShaH kartuM sthalatraye ya iva ।
akarotsamaadhimasmai praNatiM kurmaH sadaashivendraaya ॥ 29 ॥

kaaminamapi jitahRudayaM krooraM shaantaM jaDaM sudhiyam ।
kurute yatkaruNaa&smai praNatiM kurmaH sadaashivendraaya ॥ 30 ॥

vedasmRutisthavidvallakShaNalakShyeShu sandihaanaanaam ।
nishchayakRute vihartre praNatiM kurmaH sadaashivendraaya ॥ 31 ॥

baalaaruNanibhavapuShe lIlaanirdhootakaamagarvaaya ।
lolaaya chitiparasyaaM praNatiM kurmaH sadaashivendraaya ॥ 32 ॥

sharaNIkRutaaya suguNaiNIkRutaraktapa~gkajaataaya ।
dharaNIsadrukkShamaaya praNatiM kurmaH sadaashivendraaya ॥ 33 ॥

praNataaya yativareNyairgaNanaathenaapyasaadhyavighnahRute ।
guNadaasIkRutajagate praNatiM kurmaH sadaashivendraaya ॥ 34 ॥

sahamaanaaya sahasraaNyapyaparaadhaanpraNamrajanarachitaan ।
sahasaiva mokShadaatre praNatiM kurmaH sadaashivendraaya ॥ 35 ॥

dhRutadehaaya nataavalitooNapraj~jaapradaanavaa~jCaataH ।
shrIdakShiNavaktraaya praNatiM kurmaH sadaashivendraaya ॥ 36 ॥

taapatrayaartahRudayastaapatrayahaaradakShanamanamaham ।
guruvarabodhitamahiman sharaNaM yaasye tavaa~gghrikamalayugam ॥ 37 ॥

sadaatmani vilInahRutsakalavedashaastraarthavit sarittaTavihaarakRut sakalalokahRuttaapahRut ।
sadaashivapadaambujapraNatalokalabhya prabho sadaashivayatIT sadaa mayi kRupaamapaaraaM kuru ॥ 38 ॥

puraa yavanakartanasravadamandarakto&pi yaH punaH padasaroruhapraNatamenamenovidhim ।
kRupaaparavashaH padaM patanavarjitaM praapa yatsadaashivayatIT sa mayyanavadhiM kRupaaM si~jchatu ॥ 39 ॥

hRuShIkahRutachetasi prahRutadehake rogakairanekavRujinaalaye shamadamaadigandhojJite ।
tavaa~gGripatite yatau yatipate mahaayogiraaT sadaashiva kRupaaM mayi prakuru hetushoonyaaM drutam ॥ 40 ॥

See Also  1000 Names Of Sri Lalita From Naradapurana In English

na chaahamatichaaturIrachitashabdasa~gghaiH stutiM vidhaatumapi cha kShamo na cha japaadike&pyasti me ।
balaM balavataaM vara prakuru hetushoonyaaM vibho sadaashiva kRupaaM mayi pravara yoginaaM satvaram ॥ 41 ॥

shabdaarthavij~jaanayutaa hi loke vasanti lokaa bahavaH prakaamam ।
niShThaayutaa na shrutadruShTapoorvaa binaa bhavantaM yatiraaja noonam ॥ 42 ॥

stokaarchanaprItahRudambujaaya paadaabjachooDaapararoopadhartre ।
shokaapahartre tarasaa nataanaaM paakaaya puNyasya namo vatIsha ॥ 43 ॥

naahaM hRuShIkaaNi vijetumIsho naahaM saparbaabhajanaadi kartum ।
nisargayaa tvaM dayayaiva paahi sadaashivemaM karuNaapayodhe ॥ 44 ॥

kRutayaa&nayaanataavalikoTigatenaatimandabodhena ।
mudamehi nityatRuptapravara stutyaa sadaashivaayaashu ॥ 45 ॥

iti shrImajjagadgurushRu~ggagiri shrIsacchidaanandashivaabhinavanRusiMhabhaaratIsvaamibhirvirachitaa sadaashivamahendrastutiH samaaptaa ॥

– Chant Stotra in Other Languages –

Sadashiva Mahendra Stutih in EnglishMarathiGujarati । BengaliKannadaMalayalamTelugu