Shivapadadi Keshanta Varnana Stotram In English

॥ Shivapadadi Keshanta Varnana Stotram English Lyrics ॥

॥ shivapaadaadi keshaanta varNana stotram ॥

kalyaaNaM no vidhattaaM kaTakataTalasatkalpavaahIniku~jja-
krIDaasaMsaktavidyaadharanivahavadhoogItarudraapadaanaH।
taarairherambanaadaistaralitaninadattaarakaaraatikekI
kailaasaH sharvanirvRutyabhijanakapadaH sarvadaa parvatendraH ॥ 1 ॥

yasya praahuH svaroopaM sakaladiviShadaaM saarasarvasvayogaM
yatyeShuH shaar~ggadhanvaa samajani jagataaM rakShaNe jaagarookaH ।
maurvI darvIkaraaNaamapi cha parivRuDhaH poosrayI saa cha lakShyaM
so&vyaadavyaajamasmaanashivabhidanishaM naakinaaM shrIpinaakaH ॥ 2 ॥

aata~gkaavegahaarI sakaladiviShadaama~gghripadmaashrayaaNaaM
maata~ggaadyugradaityaprakaratanugaladraktadhaaraaktadhaaraH ।
krooraH sooraayutaanaamapi ca paribhavaM svIyabhaasaa vitanvan
ghoraakaaraH kuThaaro dRuDhataraduritaaKyaaTavIM paaTayennaH ॥ 3 ॥

kaalaaraateH karaagre kRutavasatiruraHshaaNataato ripooNaaM
kaale kaale kulaadripravaratanayayaa kalpitasnahalepaH ।
paayaannaH paavakaarciHprasarasaKamuKaH paapahantaa nitaantaM
shoolaH shrIpaadasevaabhajanarasajuShaaM paalanaikaantashIlaH ॥ 4 ॥

devasyaa~gkaashrayaayaaH kulagiriduhiturnetrakoNaprachaara-
prastaaraanatyudaaraanpipaTiShuriva yo nityamatyaadareNa ।
aadhatte bha~ggitu~ggairanishamavayavairantara~ggaM samodaM
somaapIDasya so&yaM pradishatu kushalaM paaNira~ggaH kura~ggaH ॥ 5 ॥

kaNThapraantaavasajjatkanakamayamahaaghaNTikaaghoraGoShaiH
kaNThaaraavairakuNThairapi bharitajagacchakravaalaantaraalaH ।
chaNRFDaH proddaNDashRu~ggaH kakudakavalitottu~ggakailaasashrRu~ggaH
kaNThe kaalasya vaahaH shamayatu shamalaM shaashvtaH shaakkarendraH ॥ 6 ॥

niryaddaanaambudhaaraaparimaLataraLIbhootalolambapaalIJa~gkaaraiH
sha~gkaraadreH shiKarashatadarIH poorayanbhoorIGoShaiH ।
shaarghaH sauvarNashailapratimapRuthuvapuH sarvavighnaapahartaa
sharvaaNyaaH poorvasoonuH sa bhavatu bhavataaM svastido hastivaktraH ॥ 7 ॥

yaH puNyairdevataanaaM samajani shivayoH shlaaghyavIryaikamatyaa
yannaamni shrooyamaaNe ditijabhaTaghaTaa bhItibhaaraM bhajante ।
bhooyaatso&yaM vibhootyai nishitasharashiKaapaaTitakrau~jchashailaH
saMsaaraagaadhakoopodarapatitasamuttaarakastaarakaariH ॥ 8 ॥

aarooDhaH prauDhavegapravijitapavanaM tu~ggatu~ggaM tura~ggaM
chailaM nIlaM vasaanaH karatalavilasatkaaNDakodaNDadaNDaH ।
raagadveShaadinaanaavidhamRugapaTalIbhItikRudbhootabhartaa
kurvannaaKeTalIlaaM parilasatu manaH kaanane maamakIne ॥ 9 ॥

ambhojaabhyaaM cha rambhaarathacharaNalataadvandvakumbhIndrakumbhai-
rbimbenendoshca kamborupari vilasataa vidrumeNotpalaabhyaam ।
ambhodenaapi saMbhaavitamupajanitaaDambaraM shambaraareH
shambhoH saMbhogayogyaM kimapi dhanamidaM saMbhavetsaMpade naH ॥ 10 ॥

veNIsaubhaagyavismaapitatapanasutaachaaruveNIvilaasaan
vaaNInirdhootavaaNIkaratalavidhRutodaaravINaaviraavaan ।
eNInetraantabha~ggInirasananipuNaapaa~ggakoNaanupaase
shoNaanpraaNaanudooDhapratinavasuShamaakandalaanindumauleH ॥ 11 ॥

See Also  Shambhustavah In Telugu – Telugu Shlokas

nRuttaarambheShu hastaahatamurajadhimIdhikkRutairatyudaarai-
shcittaanandaM vidhatte sadasi bhagavataH santataM yaH sa nandI ।
chaNDIshaadyaastathaa&nye chaturaguNagaNaprINitasvaamisatkaa-
rotkarShodyatprasaadaaH pramathaparivRuDhaaH santu santoShiNo naH ॥ 12 ॥

muktaamaaNikyajaalaiH parikalitamahaasaalamaalokanIyaM
pratyuptaanardharatnairdishi dishi bhavanaiH kalpitairdikpatInaam ।
udyaanairadrikanyaaparijanavanitaamaananIyaiH paritaM
hRudyaM hRUdyastu nityaM mama bhuvanapaterdhaama somaardhamauleH ॥ 13 ॥

stambhairjambhaariratnapravaravirachitaiH saMbhRutopaantabhaagaM
shumbhatsopaanamaargaM shuchimaNinichayairgumphitaanalpashilpam ।
kumbhaiH saMpoorNashobhaM shirasi suGaTitaiH shaatakumbhairapa~gkaiH
shambhoH saMbhaavanIyaM sakalamunijanaiH svastidaM syaatsadaa naH ॥ 14 ॥

nyasto madhye sabhaayaaH parisaravilasatpaadapIThaabhiraamo
hRudyaH paadaishchaturbhiH kanakamaNimayairuccakairujjvalaatmaa ।
vaasoratnena kenaapyadhikamRudutareNaastRuto vistRutashrIpIThaH
pIDaabharaM naH shamayatu shivayoH svairasaMvaasayogyaH ॥ 15 ॥

aasInasyaadhipIThaM trijagadadhipatera~gghripIThaanuShaktau
paathojaabhogabhaajau parimRudulatalollaasipadmaabhileKau ।
paataaM paadaavubhau tau namadamarakirITollasacchaaruhIra-
shreNIshoNaayamaanonnata naKadashakodbhaasamaanau samaanau ॥ 16 ॥

yannaado vedavaachaaM nigadati niKilaM lakShaNaM pakShiketur-
lakShmIsaMbhogasauKyaM virachayati yayoshcaapare roopabhede ।
shaMbhoH saMbhaavanIye padakamalasamaasa~ggatastu~ggashobhe
maa~ggalyaM naH samagraM sakalasuKakare noopure poorayetaam ॥ 17 ॥

a~gge shRu~ggaarayoneH sapadi shalabhataaM netravahnau prayaate
shatroruddhRutya tasmaadiShudhiyugamadho nyastamagre kimetat ।
sha~gkaamitthaM nataanaamamarapariShadaamantara~gkoorayattat-
saMghaataM chaaru ja~gghaayugamaKilapateraMhasaa saMharennaH ॥ 18 ॥

jaanudvandvena mInadhvajanRuvarasamudgopamaanena saakaM
raajantau raajarambhaakarikarakanakastambhasaMbhaavanIyau ।
ooroo gaurIkaraambhoruhasarasasamaamardanaanandabhaajau
chaaroo doorIkriyetaaM duritamupachitaM janmajanmaantare naH ॥ 19 ॥

aamuktaanargharatnaprakarakarapariShvaktakalyaaNakaa~jchI-
daamnaa baddhena dugdhadyutinichayamuShaa chInapaTTaambareNa ।
saMvIte shailakanyaasucharitaparipaakaayamaane nitambe
nityaM narnartu chittaM mama niKilajagatsvaaminaH somamauleH ॥ 20 ॥

sandhyaakaalaanurajyaddinakarasaruchaa kaaladhautena gaaDhaM
vyaanaddhaH snigdhamugdhaH sarasamudarabandhena vItopamena ।
uddIpraiH svaprakaashairupachitamahimaa manmathaarerudaaro
madhyo mithyaarthasaghrya~g mama dishatu sadaa sa~ggatiM ma~ggaLaanaam ॥ 21 ॥

naabhIchakraalavaalaannavanavasuShamaadohadashrIparItaa-
dudgacCantI purastaadudarapathamatikramya vakShaH prayaantI ।
shyaamaa kaamaagamaarthaprakathanalipivadbhaasate yaa nikaamaM
saa maaM somaardhamauleH suKayatu satataM romavallImatallI ॥ 22 ॥

See Also  Trailokya Mangala Krishna Kavacham In English

aashleSheShvadrijaayaaH kaThinakuchataTIliptakaashmIrapa~gka-
vyaasa~ggaadyadudyadarkadyutibhirupachitaspardhamuddaamahRudyam ।
dakShaaraaterudooDhapratinavamaNimaalaavalIbhaasamaanaM
vakSho vikShobhitaaghaM satatanatijuShaaM rakShataadakShataM naH ॥ 23 ॥

vaamaa~gke visphurantyaaH karatalavilasacchaaruraktotpalaayaaH
kaantaayaa vaamavakShoruhabharashiKaronmardanavyagramekaM ।
anyaaMstrInapyudaaraanvaraparashumRugaala~gkRutaanindumaule-
rbaahoonaabaddhahemaa~ggadamaNikaTakaanantaraalokayaamaH ॥ 24 ॥

sammraantaayaaH shivaayaaH pativilayabhiyaa sarvalokopataapaat-
saMvignasyaapi viShNoH sarabhasamubhayorvaaraNapreraNaabhyaam ।
madhye traisha~gkavIyaamanubhavati dashaaM yatra haalaahaloShmaa
so&yaM sarvaapadaaM naH shamayatu nichayaM nIlakaNThasya kaNThaH ॥ 25 ॥

hRudyairadrIndrakanyaamRududashanapadairmudrito vidrumasri-
ruddyotantyaa nitaantaM dhavaLadhavaLayaa mishrito dantakaantyaa ।
muktaamaaNikyajaalavyatikarasadRushaa tejasaa bhaasamaanaH
sadyojaatasya dadyaadadharamaNirasau saMpadaaM sa~jchayaM naH ॥ 26 ॥

karNaala~gkaaranaanaamaNinikararucaaM sa~jcayaira~jcitaayaaM
varNyaayaaM svarNapadmodaraparivilasatkarNikaasannibhaayaam ।
paddhatyaaM praaNavaayoH praNatajanahRudambhojavaasasya
shaMbhornityaM nashcittametadvirachayatu suKe naasikaaM naasikaayaam ॥ 27 ॥

atyantaM bhaasamaane ruchiratararucaaM sa~ggamaatsanmaNInaa-
mudyacchaNDaaMshudhaamaprasaranirasanaspaShTRadRuShRTaapadaane ।
bhooyaastaaM bhootaye naH karivarajayinaH karNapaashaavalambe
bhaktaalIbhaalasajjajjanimaraNalipeH kuNDale kuNDale te ॥ 28 ॥

yaabhyaaM kaalavyavasthaa bhavati tanumataaM yo muKaM devataanaaM
yeShaamaahuH svaroopaM jagati munivaraa devataanaaM trayIM taam ।
rudraaNIvaktrapa~gkeruhasatatavihaarotsukendIvarebhya-
stebhyastribhyaH praNaamaa~Jjalimuparachaye trIkShaNasyekShaNebhyaH ॥ 29 ॥

vaamaM vaamaa~gkagaayaa vadanasarasije vyaavaladvallabhaayaa
vyaanamreShvanyadanyatpunaralikabhavaM vItaniHsheSharaukShyam ।
bhooyo bhooyo&pi modaannipatadatidayaashItalaM chootabaaNe
dakShaarerIkShaNaanaaM trayamapaharataadaashu taapatrayaM naH ॥ 30 ॥

yasminnardhendumugdhadyutinichayatiraskaaranistandrakaantau
kaashmIrakShodasa~gkalpitamiva ruchiraM chitrakaM bhaati netram ।
tasminnullIlachillInaTavarataruNIlaasyara~ggaayamaaNe
kaalaareH phaaladeshe viharatu hRudayaM vItachintaantaraM naH ॥ 31 ॥

svaamin ga~ggaamivaa~ggIkuru tava shirasaa maamapItyarthayantIM
dhanyaaM kanyaaM KaraaMshoH shirasi vahati kiMnveSha kaaruNyashaalI ।
itthaM sha~gkaaM janaanaaM janayadatighanaM kaishikaM kaalamegha-
cCaayaM bhooyaadudaaraM tripuravijayinaH shreyase bhooyase naH ॥ 32 ॥

See Also  1008 Names Of Lord Vishnu Mantra In English

shrRu~ggaaraakalpayogyaiH shiKarivarasutaasatsaKIhastaloonaiH
soonairaabaddhamaalaavaliparivilasatsaurabhaakRuShTabhRu~ggam ।
tu~ggaM maaNikyakaantyaa parihasitasuraavaasashailendrashrRu~ggaM
sa~gghaM naH sa~gkaTaanaaM vighaTayatu sadaa kaa~gkaTIkaM kirITam ॥ 33 ॥

vakraakaaraH kala~gkI jaDatanurahamapya~gghrisevaanubhaavaa-
duttaMsatvaM prayaataH sulabhataraghRuNaasyandinashcandramauleH ।
tatsevantaaM janaughaaH shivamiti nijayaa&vasthayaiva bruvaaNaM
vande devasya shaMbhormukuTasughaTitaM mugdhapIyooShabhaanum ॥ 34 ॥

kaantyaa saMphullamallIkusumadhavaLayaa vyaapya vishvaM viraajan
vRuttaakaaro vitanvan muhurapi cha paraaM nirvRutiM paadabhaajaam ।
saanandaM nandidoShNaa maNikaTakavataa vaahmamaanaH puraareH
shvetacCatraaKyashItadyutirapaharataadastaapadaa naH ॥ 35 ॥

divyaakalpojjvalaanaaM shivagirisutayoH paarshvayoraashritaanaaM
rudraaNIsatsaKInaamatitaralakaTaakShaa~jchalaira~jchitaanaam ।
udvelladvaahuvallIvilasanasamaye chaamaraandolanInaamudbhootaH
ka~gkaNaalIvalayakalakalo vaarayedaapado naH ॥ 36 ॥

svargaukaHsundarINaaM sulalitavapuShaaM svaamisevaaparaaNaaM
valgadbhooShaaNi vaktraambujaparivigalanmugdhagItaamRutaani ।
nityaM nRuttaanyupaase bhujavidhutipadanyaasabhaavaavaloka-
pratyudyatprItimaadyatpramathanaTanaTIdattasambhaavanaani ॥ 37 ॥

sthaanapraaptyaa svaraaNaaM kimapi vishadataaM vya~jjayanma~jjuvINaa-
svaanaavacCinnataalakramamamRutamivaasvaadyamaanaM shivaabhyaam ।
naanaaraagaatihRudyaM navarasamadhurastotrajaataanu viddhaM
gaanaM vINaamaharSheH kalamatilalitaM karNapooraayataaM naH ॥ 38 ॥

ceto jaatapramodaM sapadi vidadhatI praaNinaaM vaaNinInaaM
paaNidvandvaagrajaagratsulalitaraNitasvarNataalaanukoolaa ।
svIyaaraaveNa paathodhararavapaTunaa naadayantI mayoorI
maayoorIM mandabhaavaM maNimurajabhavaa maarjanaa maarjayennaH ॥ 39 ॥

devebhyo daanavebhyaH pitRumunipariShatsiddhavidyaadharebhyaH
saadhyebhyashcaaraNebhyo manujapashupatajjaatikITaadikebhyaH ।
shrIkailaasaprarooDhaastRuNaviTapimuKaashchaapi ye santi tebhyaH
savabhyo nirvichaaraM natimuparachaye sharvapaadaashrayebhyaH ॥ 40 ॥

dhyaayannityaM prabhaate pratidivasamidaM stotraratnaM paThedyaH
kiMvaa broomastadIyaM sucharitamathavaa kIrtayaamaH samaasaat ।
sampajjaataM samagraM sadasi bahumatiM sarvalokapriyatvaM
sampraapyaayuHshataante padamayati parabrahmaNo manmathaareH ॥ 41 ॥

iti shrImatparamahaMsaparivraajakaachaaryasya
shrIgovindabhagavatpoojyapaadashiShyasya
shrImacCha~gkaraachaaryasya kRutam
shivapaadaadikeshaantavarNanastotraM saMpoorNam ॥

– Chant Stotra in Other Languages –

Shivapadadi Keshanta Varnana Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu