Shivastavarajah In English

॥ Shiva Stavarajah English Lyrics ॥

॥ shivastavaraajaH ॥
shivastavaraajaH ।

soota uvaacha ॥

ekadaa naarado yogI paraanugrahatatparaH ।
vimatsaro vItaraago brahmalokamupaayayau ॥ 1 ॥

tatra dRuShTvaa samaasInaM vidhaataaraM jagatpatim ।
praNamya shirasaa bhoomau kRutaa~jjalirabhaaShata ॥ 2 ॥

naarada uvaacha ॥

brahma~jjagatpate taata nato&smi tvatpadaambujam ।
kRupayaa parayaa deva yatpRucCaami taducyataam ॥ 3 ॥

shrutishaastrapuraaNaani tvadaasyaatsaMshrutaani cha ।
tathaapi manmano yaati sandehaM mohakaaraNam ॥ 4 ॥

sarvamantraadhiko mantraH sadaa jaapyaH ka uchyate ।
sarvadhyaanaadikaM dhyaanaM sadaa dhyeyamihaasti kim ॥ 5 ॥

vedopaniShadaaM saaramaayuHshrIjayavardhanam ।
muktikaa~gkShaaparairnityaM kaH stavaH paThyate budhaiH ॥ 6 ॥

imaM matsaMshayaM taata tvaM bhettaasi na kashcana ।
bruhi kaaruNyabhaavena mahyaM shushrooShave hi tam ॥ 7 ॥

shrutvaa&~ggajavacho vedhaa hRudi harShamupaagataH ।
devadevaM shivaakaantaM natvaa chaaha munIshvaram ॥ 8 ॥

brahmovaacha ॥

saadhu pRuShTaM mahaapraaj~ja lokaanugraha tatpara ।
satsarvaM te pravakShyaami gopanIyaM prayatnataH ॥ 9 ॥

praNavaM poorvamuvcchaarya namaHshabdaM samuccaret ।
sachaturthyaikavachanaM shivaM chaiva samuccharet ॥ 10 ॥

eSha shaivo mahaamantraH ShaDvarNaaKyo vimuktidaH ।
sarvamantraadhikaH proktaH shivena j~jaanaroopiNaa ॥ 11 ॥

anena mantraraajena naashayituM na shakyate ।
tacca paapaM na pashyaami maargamaaNo&pi sarvadaa ॥ 12 ॥

ayaM saMsaaradaavaagnirmohasaagaravaaDavaH ।
tasmaatprayatnataH putra mantro graahyo mumukShubhiH ॥ 13 ॥

maatRuputraadihaa yo&pi vedadharmavivarjitaH ।
sakRuduccaraNaadasya saayujyamuktimaapnuyaat ॥ 14 ॥

kiM punarvakShyate putra svaachaarapariniShThitaH ।
sarvamantraanvisRujya tvamimaM mantraM sadaa japa ॥ 15 ॥

dhyaanaM te&haM pravakShyaami j~jaatvaa yanmuchyate&chiraat ।
vedopaniShaduktaM cha yogagamyaM sanaatanam ॥ 16 ॥

indriyaaNi niyamyaadau yatavaagyatamaanasaH ।
svastikaadyaasanayuto hRudi dhyaanaM samaarabhet ॥ 17 ॥

naabhinaalaM hRudisthaM cha pa~gkajaM parikalpayet ।
raktavarNamaShTadaLaM chandrasooryaadishobhitam ॥ 18 ॥

samantaatkalpavRukSheNa veShTitaM kaantimatsadaa ।
tanmadhye sha~gkaraM dhyaayeddevadevaM jagadgurum ॥ 19 ॥

karpoorasadRushaM chandrasheKaraM shoolapaaNinam ।
trilochanaM mahaadevaM dvibhujaM bhasmabhooShitam ॥ 20 ॥

See Also  1000 Names Of Shiva From Shivapurana In Odia

paraardhabhooShaNayutaM kvaNannoopuramaNDitam ।
saratnameKalaabaddhakaTivastraM sakuNDalam ॥ 21 ॥

nIlakaNThaM jaTaavantaM sakirITaM sushobhitam ।
graiveyaadiprabandhaaDhyaM paarvatIsahitaM puram ॥ 22 ॥

kRupaaluM jagadaadhaaraM skandaadipariveShTitam
indreNa poojitaM yakSharaajena vyajitaM vibhum ॥ 23 ॥

pretaraajastutaM nIranaathena naamitaM muhuH ।
brahmaNaa gIyamaanaM cha viShNuvandyaM munistutam ॥ 24 ॥

dhyaanametanmayaa KyaataM soota vedaantasheKaram ।
sarvapaapakShayakaraM jayasaMpattivardhanam ॥ 25 ॥

anena sadRushaM taata naasti saMsaarataarakam ।
sarvadhyaanaadikaM dhyaanaM gopanIyaM suta tvayaa ॥ 26 ॥

kaayavaa~gmaanasotthaM yatpaapamanyacca vidyate ।
tatsarve naashamaayaati dhyaanaatsatyaM vacho mama ॥ 27 ॥

vedashaastrapuraaNaani setihaasaani yaani cha ।
dhyaanasya taani sarvaaNi kalaaM naarhanti ShoDashIm ॥ 28 ॥

premNaa kuru mahaabhaaga dhyaanametadvimuktidam ।
atha te vacmyahaM yogin stavaM sarvottamaM cha yat ॥ 29 ॥

brahmaasyaiva RuShiH prokto&nuShTup ChndaH prakIrtitam ।
shivo va daivataM proktaM bIjaM mRutyu~jjayaM matam ॥ 30 ॥

kIlakaM nIlakaNThashcha shaktiH proktaa harastathaa ।
niyogaH sarvashiddhyarthaM muktikaamaaya vai mataH ॥ 31 ॥

shirasyaasye hRudi pade kaTyaaM baahvostu vyaapake ।
RuShyaadIni kramaadyu~jjetsaa~gguShThaa~ggulibhiH suta ॥ 32 ॥

mantranyaasaM tataH kuryaacCRuNu chaikaagramaanasaH ।
ShaDakSharaaNi yu~jjIyaada~gguShThaadya~ggulIShu cha ॥ 33 ॥

hRudaye cha shirasyeva shiKaayaaM kavache yathaa ।
netratraye tathaa&stre cha varNaa hyevaM cha ShaT kramaat ॥ 34 ॥

namaH svaahaa vaShaTR huM cha savauShaT phaTkramo vadet ।
mantranyaasamimaM kRutvaa stavanyaasaM samaacharet ॥ 35 ॥

shivaM mRuDaM pashupatiM sha~gkaraM chandrasheKaram ।
bhavaM chaiva kramaadevama~gguShThaadihRudaadiShu ॥ 36 ॥

sarvanyaasaanprayu~jjIta chaturthIsahitaansuta ।
namoyutaannamashcaiva shirasaadiShu varjayet ॥ 37 ॥

shivaM sarvaatmakaM sarvapatiM sarvajanapriyam ।
sarvaduHKaharaM chaiva mohanaM girishaM bhaje ॥ 38 ॥

kaamaghnaM kaamadaM kaantaM kaalamRutyunivartakam ।
kalaavantaM kalaadhIshaM vande&haM girijaapatim ॥ 39 ॥

pareshaM paramaM devaM paraMbrahma paraatparam ।
parapIDaaharaM nityaM praNamaami vRuShadhvajam ॥ 40 ॥

See Also  Bhadragiri Pati Sri Rama Mangalasasanam In English

lokeshaM lokavandyaM ca lokakartaaramIshvaram ।
lokapaalaM haraM vande dhIraM shashivibhooShaNam ॥ 41 ॥

shivaapatiM giripatiM sarvadevapatiM vibhum ।
pramathaadhipatiM sookShmaM naumyahaM shiKilochanam ॥ 42 ॥

bhooteshaM bhootanaathaM cha bhootapretavinaashanam ।
bhoodharaM bhoopatiM shaantaM shoolapaaNimahaM bhaje ॥ 43 ॥

kailaasavaasinaM raudraM phaNiraajavibhooShaNam ।
phaNibaddhajaTaajooTaM praNamaami sadaashivam ॥ 44 ॥

nIlakaNThaM dashabhujaM tryakShaM dhoomravilochanam ।
digaMbaraM dishaadhIshaM namaami viShabhooShaNam ॥ 45 ॥

muktIshaM muktidaM muktaM muktagamyaM sanaatanam ।
satpatiM nirmalaM shaMbhuM nato&smi sakalaarthadam ॥ 46 ॥

vishveshaM vishvanaathaM cha vishvapaalanatatparam ।
vishvamoortiM vishvaharaM praNamaami jaTaadharam ॥ 47 ॥

ga~ggaadharaM kapaalaakShaM pa~jchavaktraM trilochanam ।
vidyutkoTipratIkaashaM vande&haM paarvatIpatim ॥ 48 ॥

sphaTikaabhaM janaartighnaM devadevamumaapatim ॥
tripuraariM trilokeshaM nato&smi bhavataarakam ॥ 49 ॥

avyaktamakSharaM daantaM mohasaagarataarakam ।
stutipriyaM bhaktigamyaM sadaa vande haripriyam ॥ 50 ॥

amalaM nirmalaM naathamapamRutyubhayaapaham
bhImayuddhakaraM bhImavaradaM taM nato&smyaham ॥ 51 ॥

harichakrapradaM yogidhyeyamoortiM suma~ggaLam ।
gajacharmaambaradharaM praNamaami vibhootidam ॥ 52 ॥

aanandakaariNaM saumyaM sundaraM bhuvaneshvaram ।
kaashipriyaM kaashiraajaM varadaM praNato&smyaham ॥ 53 ॥

shmashaanavaasinaM bhavyaM grahapIDaavinaashanam ।
mahaantaM praNavaM yogaM bhaje&haM dInarakShakam ॥ 54 ॥

jyotirmayaM jyotiroopaM jitakrodhaM tapasvinam ।
anantaM svargadaM svargapaalaM vande nira~jjanam ॥ 55 ॥

vedavedyaM paapaharaM guptanaathamatIndriyam।
satyaatmakaM satyaharaM nirIhaM taM nato&smyaham ॥ 56 ॥

dvIpicarmottarIyaM cha shavamoordhaavibhooShaNam ।
asthimaalaM shvetavarNaM namaami chandrasheKaram ॥ 57 ॥

shoolinaM sarvabhootasthaM bhaktoddharaNasaMsthitam ।
li~ggamoortiM siddhasevyaM siddhasiddhipradaayakam ॥ 58 ॥

anaadinidhanaaKyaM taM raamasevyaM jayapradam ।
yodhaadiM yaj~JabhoktaaraM vande nityaM paraavaram ॥ 59 ॥

acintyamachalaM viShNuM mahaabhaagavatottamam ।
paraghnaM paravedyaM cha vande vaikuNThanaayakam ॥ 60 ॥

aanandaM nirbhayaM bhaktavaa~jCitaarthapradaayakam ।
bhavaanIpatimaachaaryaM vande&haM nandikeshvaram ॥ 61 ॥

See Also  Sri Maha Ganapathi Stotram In English

somapriyaM somanaathaM yakSharaajaniShevitam ।
sarvaadhaaraM suvistaaraM praNamaami vibhootidam ॥ 62 ॥

anantanaamaanamanantaroopamanaadimadhyaantamanaadisattvam ।
chidroopamekaM bhavanaagasiMhaM bhajaami nityaM bhuvanaadhinaatham ॥ 63 ॥

vedopagItaM vidhusheKaraM ca suraarinaathaarchitapaadapadmam ।
karpooragauraM bhujagendrahaaraM jaanaami tattvaM shivameva naanyam ॥ 64 ॥

gaNaadhinaathaM shitikaNThamaadyaM tejasvinaM sarvamanobhiraamam ।
sarvaj~jamIshaM jagadaatmakaM cha pa~jchaananaM nityamahaM namaami ॥ 65 ॥

vishvasRujaM nRutyakaraM priyaM taM vishvaatmakaM vishvavidhootapaapam ।
mRutyu~jjayaM bhaalavolochanaM cha chetaH sadaa cintaya devadevam ॥ 66 ॥

kapaalinaM sarpakRUtaavataMsaM manovachogocharamambujaakSham ।
kShamaambudhiM dInadayaakaraM taM namaami nityaM bhavarogavaidyam ॥ 67 ॥

sarvaantarasthaM jagadaadihetuM kaalaj~jamaatmaanamanantapaadam ।
anantabaahoodaramastakaakShaM lalaaTanetraM bhaja chandramaulim ॥ 68 ॥

sarvapradaM bhaktasuKaavahaM cha puShpaayudhaadipraNatipriyaM cha ।
trilokanaathaM RuNabandhanaashaM bhajasva nityaM praNataartinaasham ॥ 69 ॥

aanandamoortiM suKakalpavRukShaM kumaaranaathaM vidhRutaprapa~jcham ।
yaj~jaadinaathaM paramaprakaashaM namaami vishvaMbharamIshitaaram ॥ 70 ॥

ityevaM stavamaaKyaataM shivasya paramaatmanaH ।
paapakShayakaraM putra saayujyamuktidaayakam ॥ 71 ॥

sarvarogaharaM mokShapradaM siddhipradaayakam ।
maa~ggalyaM bhuktimuktyaadisaadhanaM jayavardhanam ॥ 72 ॥

sarvastavottamaM viddhi sarvavedaantasheKaram ।
paThasvaanudinaM taata premNaa bhaktyaa vishuddhikRut ॥ 73 ॥

gohaa strIbaalavipraadihantaanyatpaapakRuttathaa ।
vishvaasaghaatachaarI cha KaadyapeyaadidooShakaH ॥ 74 ॥

koTijanmaarjitaiH paapairasa~gKyaataishcha veShTitaH
aShTottarashataatpaaThaat shuddho bhavati nishcitam ॥ 75 ॥

mahaarogayuto vaapi mRutyugrahayutastathaa ।
triMshattadasya paThanaatsarvaduHKaM vinashyati ॥ 76 ॥

raajavashye sahasraM tu strIvashye cha tadardhakam ।
mitravashye pa~jchashataM paaThaM kuryaatsamaahitaH ॥ 77 ॥

lakShapaaThaadbhaveccaiva shiva eva na saMshayaH।
bahunaa kimihoktena bhaavanaasiddhidaayakaH ॥ 78 ॥

paarvatyaa sahitaM girIndrashiKare muktaamaye sundare pIThe saMsthitamindusheKaramaharnaathaadisaMsevitam ।

pa~jchaasyaM phaNiraajaka~gkaNadharaM ga~ggaadharaM shoolinaM
tryakShaM paapaharaM namaami satataM padmaasanasthaM shivam ॥ 79 ॥

iti shrIpadmapuraaNe brahmanaaradasaMvaade shivastavaraajaH saMpoorNaH ॥

– Chant Stotra in Other Languages –

Shivastavarajah in English – MarathiGujarati । BengaliKannadaMalayalamTelugu