Sri Maha Ganapathi Stotram In English

॥ Sri Maha Ganapathi Stotram English Lyrics ॥

॥ śrī mahaganapati stōtram ॥
yōgaṁ yōgavidaṁ vidhūtavividhavyasaṅgaśuddhaśaya
pradurbhūtasudharasaprasr̥maradhyanaspadadhyasinam ।
anandaplavamanabōdhamadhura:’mōdacchatamēduraṁ
taṁ bhūmanamupasmahē parinataṁ dantavalasyatmana ॥ 1 ॥

taraśrīparaśaktikamavasudharūpanugaṁ yaṁ viduḥ
tasmai statpranatirganadhipatayē yō ragina:’bhyarthyatē ।
amantrya prathamaṁ varēti varadētyartēna sarvaṁ janaṁ
svaminmē vaśamanayēti satataṁ svahadibhiḥ pūjitaḥ ॥ 2 ॥

kallōlañcalacumbitambudatataviksudravambhōnidhau
dvīpē ratnamayē suradrumavanamōdaikamēdasvini ।
mūlē kalpatarōrmahamanimayē pīthē:’ksarambhōruhē
satkōna kalitatrikōnaracanasatkarnikē:’muṁ bhajē ॥ 3 ॥

cakraprasarasalakarmukagadasadbījapūradvija
vrīhyagrōtpalapaśapaṅkajakaraṁ śundagrajagradghatam ।
aślistaṁ priyaya sarōjakaraya ratnasphuradbhūsaya
manikyapratimaṁ mahaganapatiṁ viśvēśamaśasmahē ॥ 4 ॥

danambhaḥparimēduraprasr̥maravyalambirōlambabhr̥t
sindūrarūnagandamandalayugavyajatpraśastidvayam ।
trailōkyēsta vidhanavarnasubhagaṁ yaḥ padmaragōpamaṁ
dhattē sa śriyamatanōtu satataṁ dēvō gananaṁ patiḥ ॥ 5 ॥

bhramyanmandaraghūrnanaparavaśaksīrabdhivīcicchata
sacchayaścalacamaravyatikaraśrīgarvasarvaṅkasaḥ ।
dikkantaghanasaracandanarasasaraḥśrayantaṁ manaḥ
svacchandaprasarapraliptaviyatō hērambadantatvisaḥ ॥ 6 ॥

muktajalakarambitapravikasanmanikyapuñjacchata
kantaḥ kambukadambacumbitavanabhōgapravalōpamaḥ ।
jyōtsnapūrataraṅgamantharataratsandhyavayasyaściraṁ
hērambasya jayanti dantakiranakīrnaḥ śarīratvisaḥ ॥ 7 ॥

śundagrakalitēna hēmakalaśēnavarjitēna ksaran
nanaratnacayēna sadhakajanansambhavayankōtiśaḥ ।
danamōdavinōdalubdhamadhupaprōtsaranavirbhavat
karnandōlanakhēlanō vijayatē dēvō ganagramanīḥ ॥ 8 ॥

hērambaṁ pranamami yasya purataḥ śandilyamūlē śriya
bibhratyamburuhē samaṁ madhuripustē śaṅkhacakrē vahan ।
nyagrōdhasya talē sahadrisutaya śambhustatha daksinē
bibhranaḥ paraśuṁ triśūlamitaya paśaṅkuśabhyaṁ saha ॥ 9 ॥

paścatpippalamaśritō ratipatirdēvasya ratyōtpalē
bibhratya samamaiksavaṁ dhanurisūnpauspanvahanpañca ca ।
vamē cakragadadharaḥ sa bhagavankrōdaḥ priyagōstalē
hastadyacchukaśalimañjarikaya dēvya dharanya saha ॥ 10 ॥

See Also  Santoshi Mata Aarti In English

satkōnaśrisu satsu sadgajamukhaḥ paśaṅkuśabhīvaran
bibhranaḥ pramadasakhaḥ pr̥thumahaśōnaśmapuñjatvisaḥ ।
amōdaḥ purataḥ pramōdasumukhau taṁ cabhitō durmukhaḥ
paścatparśvagatō:’sya vighna iti yō yō vighnakartēti ca ॥ 11 ॥

amōdadiganēśvarapriyatamastatraiva nityaṁ sthitaḥ
kantaślēsarasajñamantharadr̥śaḥ siddhiḥ samr̥ddhistataḥ ।
kantirya madanavatītyapi tatha kalpēsu ya gīyatē
sa:’nya yapi madadrava tadapara dravinyamūḥ pūjitaḥ ॥ 12 ॥

aślistau vasudhētyathō vasumatī tabhyaṁ sitalōhitau
varsantau vasuparśvayōrvilasatastau śaṅkhapadmau nidhī ।
aṅganyanvatha mataraśca paritaḥ śakradayō:’bjaśrayaḥ
tadbahyēḥ kuliśadayaḥ paripatatkala nalajyōtisaḥ ॥ 13 ॥

itthaṁ visnuśivaditatvatanavē śrīvakratundaya huṁ-
karaksiptasamastadaitya pr̥tanavrataya dīptatvisē ।
anandaikarasavabōdhalaharī vidhvastasarvōrmayē
sarvatra prathamanamugdhamahasē tasmai parasmai namaḥ ॥ 14 ॥

sēva hēvakidēvasuranaranikaraspharakōtīrakōtī
kōtivyatīkamanadyumanisamamaniśrēnibhavēnikanam ।
rajannīrajanaśrīsukhacarananakhadyōtavidyōtamanaḥ
śrēyaḥ sthēyaḥ sa dēyanmama vimaladr̥śō bandhuraṁ sindhurasyaḥ ॥ 15 ॥

ētēna prakatarahasyamantramalagarbhēna
sphutatarasaṁvida stavēna ।
yaḥ stauti pracurataraṁ mahaganēśaṁ
tasyēyaṁ bhavati vaśaṁvada trilōkī ॥ 16 ॥

iti śrīmatparamahaṁsaparivrajakacaryavarya-
śrīraghavacaitanyaviracitaṁ mahaganapatistōtraṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Maha Ganapathi Stotram in Sanskrit » Kannada » Telugu » Tamil