Shri Subramanya Bhujanga Prayata Stotram 1 In English

॥ Shri Subramanya Bhujanga Prayata Stotram 1 English Lyrics ॥

॥ śrī subrahmaṇya bhujaṅga prayāta stōtram 1 ॥
bhajē:’haṁ kumāraṁ bhavānīkumāraṁ
galōllāsihāraṁ namatsadvihāram ।
ripustōmapāraṁ nr̥siṁhāvatāraṁ
sadānirvikāraṁ guhaṁ nirvicāram ॥ 1 ॥

namāmīśaputraṁ japāśōṇagātraṁ
surārātiśatruṁ ravīndvagninētram ।
mahābarhipatraṁ śivāsyābjamitraṁ
prabhāsvatkalatraṁ purāṇaṁ pavitram ॥ 2 ॥

anēkārkakōṭi-prabhāvajjvalaṁ taṁ
manōhāri māṇikya bhūṣōjjvalaṁ tam ।
śritānāmabhīṣṭaṁ niśāntaṁ nitāntaṁ
bhajē ṣaṇmukhaṁ taṁ śaraccandrakāntam ॥ 3 ॥

kr̥pāvāri kallōlabhāsvatkaṭākṣaṁ
virājanmanōhāri śōṇāmbujākṣam ।
prayōgapradānapravāhaikadakṣaṁ
bhajē kāntikāntaṁ parastōmarakṣam ॥ 4 ॥

sukastūrisindūrabhāsvallalāṭaṁ
dayāpūrṇacittaṁ mahādēvaputram ।
ravīndūllasadratnarājatkirīṭaṁ
bhajē krīḍitākāśa gaṅgādrikūṭam ॥ 5 ॥

sukundaprasūnāvalīśōbhitāṅgaṁ
śaratpūrṇacandraprabhākāntikāntam ।
śirīṣaprasūnābhirāmaṁ bhavantaṁ
bhajē dēvasēnāpatiṁ vallabhaṁ tam ॥ 6 ॥

sulāvaṇyasatsūryakōṭipratīkaṁ
prabhuṁ tārakāriṁ dviṣaḍbāhumīśam ।
nijāṅkaprabhādivyamānāpadīśaṁ
bhajē pārvatīprāṇaputraṁ sukēśam ॥ 7 ॥

ajaṁ sarvalōkapriyaṁ lōkanāthaṁ
guhaṁ śūrapadmādidambhōlidhāram ।
sucāruṁ sunāsāpuṭaṁ saccaritraṁ
bhajē kārtikēyaṁ sadā bāhulēyam ॥ 8 ॥

śarāraṇyasambhūtamindrādivandyaṁ
dviṣaḍbāhusaṅkhyāyudhaśrēṇiramyam ।
marutsārathiṁ kukkuṭēśaṁ sukētuṁ
bhajē yōgihr̥tpadmamadhyādhivāsam ॥ 9 ॥

viriñcīndravallīśa dēvēśamukhyaṁ
praśastāmarastōmasaṁstūyamānam ।
diśa tvaṁ dayālō śriyaṁ niścalāṁ mē
vinā tvāṁ gatiḥ kā prabhō mē prasīda ॥ 10 ॥

padāmbhōjasēvā samāyātabr̥ndā-
rakaśrēṇikōṭīrabhāsvallalāṭam ।
kalatrōllasatpārśvayugmaṁ varēṇyaṁ
bhajē dēvamādyantahīnaprabhāvam ॥ 11 ॥

See Also  Dasarathi Satakam In English – Dasaradhi Poem

bhavāmbhōdhimadhyē taraṅgē patantaṁ
prabhō māṁ sadā pūrṇadr̥ṣṭyā samīkṣya ।
bhavadbhaktināvōddhara tvaṁ dayālō
sugatyantaraṁ nāsti dēva prasīda ॥ 12 ॥

galē ratnabhūṣaṁ tanau mañjuvēṣaṁ
karē jñānaśaktiṁ darasmēramāsyē ।
kaṭinyastapāṇiṁ śikhisthaṁ kumāraṁ
bhajē:’haṁ guhādanyadēvaṁ na manyē ॥ 13 ॥

dayāhīnacittaṁ paradrōhapātraṁ
sadā pāpaśīlaṁ gurōrbhaktihīnam ।
ananyāvalambaṁ bhavannētrapātraṁ
kr̥pāśīla māṁ bhō pavitraṁ kuru tvam ॥ 14 ॥

mahāsēna gāṅgēya vallīsahāya
prabhō tārakārē ṣaḍāsyāmarēśa ।
sadā pāyasānnapradātarguhēti
smariṣyāmi bhaktyā sadāhaṁ vibhō tvām ॥ 15 ॥

pratāpasya bāhō namadvīrabāhō
prabhō kārtikēyēṣṭakāmapradēti ।
yadā yē paṭhantē bhavantaṁ tadēvaṁ
prasannastu tēṣāṁ bahuśrīṁ dadāsi ॥ 16 ॥

apārātidāridryavārāśimadhyē
bhramantaṁ janagrāhapūrṇē nitāntam ।
mahāsēna māmuddhara tvaṁ kaṭākṣā-
valōkēna kiñcitprasīda prasīda ॥ 17 ॥

sthirāṁ dēhi bhaktiṁ bhavatpādapadmē
śriyaṁ niścalāṁ dēhi mahyaṁ kumāra ।
guhaṁ candratāraṁ suvaṁśābhivr̥ddhiṁ
kuru tvaṁ prabhō mē manaḥ kalpasālaḥ ॥ 18 ॥

namastē namastē mahāśaktipāṇē
namastē namastē lasadvajrapāṇē ।
namastē namastē kaṭinyastapāṇē
namastē namastē sadābhīṣṭapāṇē ॥ 19 ॥

namastē namastē mahāśaktidhārin
namastē surāṇāṁ mahāsaukhyadāyin ।
namastē sadā kukkuṭēśākhyaka tvaṁ
samastāparādhaṁ vibhō mē kṣamasva ॥ 20 ॥

See Also  1000 Names Of Sri Kali – Sahasranama Stotram In English

kumārātparaṁ karmayōgaṁ na jānē
kumārātparaṁ karmaśīlaṁ na jānē ।
ya ēkō munīnāṁ hr̥dabjādhivāsaḥ
śivāṅkaṁ samāruhya satpīṭhakalpam ॥ 21 ॥

viriñcāya mantrōpadēśaṁ cakāra
pramōdēna sō:’yaṁ tanōtu śriyaṁ mē ।
yamāhuḥ paraṁ vēda śūrēṣu mukhyaṁ
sadā yasya śaktyā jagatbhītabhītā ॥ 22 ॥

yamāśritya dēvāḥ sthiraṁ svargapālāḥ
sadōṅkārarūpaṁ cidānandamīḍē ।
guhastōtramētat kr̥taṁ tārakārē
bhujaṅgaprayātēna hr̥dyēna kāntam ॥ 23 ॥

janā yē paṭhantē mahābhaktiyuktāḥ
pramōdēna sāyaṁ prabhātē viśēṣaḥ ।
na janmarkṣayōgē yadā tē rudāntā
manōvāñchitān sarvakāmān labhantē ॥ 23 ॥

iti śrī subrahmaṇya bhujaṅga prayāta stōtram ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subramanya bhujanga-prayata-stotram-1 in Lyrics in Sanskrit » Kannada » Telugu » Tamil