Shri Subramanya Bhujanga Prayata Stotram 2 In English

॥ Shri Subrahmanya Bhujanga Prayata Stotram 2 English Lyrics ॥

॥ śrī subrahmaṇya bhujaṅga prayāta stōtram 2 ॥
gaṇēśaṁ namaskr̥tya gaurīkumāraṁ
gajāsyaṁ guhasyāgrajātaṁ gabhīram ।
pralambōdaraṁ śūrpakarṇaṁ triṇētraṁ
pravakṣyē bhujaṅgaprayātaṁ guhasya ॥ 1 ॥

pr̥thakṣaṭkirīṭa sphuraddivyaratna-
-prabhākṣiptamārtāṇḍakōṭiprakāśam ।
calatkuṇḍalōdyatsugaṇḍasthalāntaṁ
mahānarghahārōjjvalatkambukaṇṭham ॥ 2 ॥

śaratpūrṇacandraprabhācāruvaktraṁ
virājallalāṭaṁ kr̥pāpūrṇanētram ।
lasadbhrūsunāsāpuṭaṁ vidrumōṣṭhaṁ
sudantāvaliṁ susmitaṁ prēmapūrṇam ॥ 3 ॥

dviṣaḍbāhudaṇḍāgradēdīpyamānaṁ
kvaṇatkaṅkaṇālaṅkr̥tōdārahastam ।
lasanmudrikāratnarājatkarāgraṁ
kvaṇatkiṅkiṇīramyakāñcīkalāpam ॥ 4 ॥

viśālōdaraṁ visphuratpūrṇakukṣiṁ
kaṭau svarṇasūtraṁ taṭidvarṇagātram ।
sulāvaṇyanābhīsarastīrarāja-
-tsuśaivālarōmāvalīrōcamānam ॥ 5 ॥

sukallōlavīcīvalīrōcamānaṁ
lasanmadhyasusnigdhavāsō vasānam ।
sphuraccārudivyōrujaṅghāsugulphaṁ
vikasvatpadābjaṁ nakhēnduprabhāḍhyam ॥ 6 ॥

dviṣaṭpaṅkajākṣaṁ mahāśaktiyuktaṁ
trilōkapraśastaṁ suśikkē purastham ।
prapannārtināśaṁ prasannaṁ phaṇīśaṁ
parabrahmarūpaṁ prakāśaṁ parēśam ॥ 7 ॥

kumāraṁ varēṇyaṁ śaraṇyaṁ supuṇyaṁ
sulāvaṇyapaṇyaṁ surēśānuvarṇyam ।
lasatpūrṇakāruṇyalakṣmīśagaṇyaṁ
sukāruṇyamāryāgragaṇyaṁ namāmi ॥ 8 ॥

sphuradratnapīṭhōpari bhrājamānaṁ
hr̥dambhōjamadhyē mahāsannidhānam ।
samāvr̥ttajānuprabhāśōbhamānaṁ
suraiḥ sēvyamānaṁ bhajē barhiyānam ॥ 9 ॥

jvalaccārucāmīkarādarśapūrṇaṁ
calaccāmaracchatracitradhvajāḍhyam ।
suvarṇāmalāndōlikāmadhyasaṁsthaṁ
mahāhīndrarūpaṁ bhajē supratāpam ॥ 10 ॥

dhanurbāṇacakrābhayaṁ vajrakhēṭaṁ
triśūlāsipāśāṅkuśābhītiśaṅkham ।
jvalatkukkuṭaṁ prōllasaddvādaśākṣaṁ
praśastāyudhaṁ ṣaṇmukhaṁ taṁ bhajē:’ham ॥ 11 ॥

sphuraccārugaṇḍaṁ dviṣaḍbāhudaṇḍaṁ
śritāmartyaṣaṇḍaṁ susampatkaraṇḍam ।
dviṣadvaṁśakhaṇḍaṁ sadā dānaśauṇḍaṁ
bhavaprēmapiṇḍaṁ bhajē supracaṇḍam ॥ 12 ॥

See Also  1000 Names Of Sri Shanmukha » Vamadeva Mukham Sahasranamavali 4 In Sanskrit

sadā dīnapakṣaṁ suradviḍvipakṣaṁ
sumr̥ṣṭānnabhakṣyapradānaikadakṣam ।
śritāmartyavr̥kṣaṁ mahādaityaśikṣaṁ
bahukṣīṇapakṣaṁ bhajē dvādaśākṣam ॥ 13 ॥

trimūrtisvarūpaṁ trayīsatkalāpaṁ
trilōkādhināthaṁ triṇētrātmajātam ।
triśaktyā prayuktaṁ supuṇyapraśastaṁ
trikālajñamiṣṭārthadaṁ taṁ bhajē:’ham ॥ 14 ॥

virājadbhujaṅgaṁ viśālōttamāṅgaṁ
viśuddhātmasaṅgaṁ vivr̥ddhaprasaṅgam ।
vicintyaṁ śubhāṅgaṁ vikr̥ttāsurāṅgaṁ
bhavavyādhibhaṅgaṁ bhajē kukkaliṅgam ॥ 15 ॥

guha skanda gāṅgēya gaurīsutēśa-
-priya krauñcabhittārakārē surēśa ।
mayūrāsanāśēṣadōṣapraṇāśa
prasīda prasīda prabhō citprakāśa ॥ 16 ॥

lapan dēvasēnēśa bhūtēśa śēṣa-
-svarūpāgnibhūḥ kārtikēyānnadātaḥ ।
yadētthaṁ smariṣyāmi bhaktyā bhavantaṁ
tadā mē ṣaḍāsya prasīda prasīda ॥ 17 ॥

bhujē śauryadhairyaṁ karē dānadharmaḥ
kaṭākṣē:’tiśāntiḥ ṣaḍāsyēṣu hāsyam ।
hr̥dabjē dayā yasya taṁ dēvamanyaṁ
kumārānna jānē na jānē na jānē ॥ 18 ॥

mahīnirjarēśānmahānr̥tyatōṣāt
vihaṅgādhirūḍhādbilāntarvigūḍhāt ।
mahēśātmajātānmahābhōgināthā-
-dguhāddaivamanyanna manyē na manyē ॥ 19 ॥

surōttuṅgaśr̥ṅgārasaṅgītapūrṇa-
-prasaṅgapriyāsaṅgasammōhanāṅga ।
bhujaṅgēśa bhūtēśa bhr̥ṅgēśa tubhyaṁ
namaḥ kukkaliṅgāya tasmai namastē ॥ 20 ॥

namaḥ kālakaṇṭhaprarūḍhāya tasmai
namō nīlakaṇṭhādhirūḍhāya tasmai ।
namaḥ prōllasaccārucūḍāya tasmai
namō divyarūpāya śāntāya tasmai ॥ 21 ॥

namastē namaḥ pārvatīnandanāya
sphuraccitrabarhīkr̥tasyandanāya ।
namaścarcitāṅgōjjvalaccandanāya
pravicchēditaprāṇabhr̥dbandhanāya ॥ 22 ॥

See Also  Pallikattu Sabarimalaikku In English

namastē namastē jagatpāvanātta-
-svarūpāya tasmai jagajjīvanāya ।
namastē namastē jagadvanditāya
hyarūpāya tasmai jaganmōhanāya ॥ 23 ॥

namastē namastē namaḥ krauñcabhēttrē
namastē namastē namō viśvakartrē ।
namastē namastē namō viśvagōptrē
namastē namastē namō viśvahantrē ॥ 24 ॥

namastē namastē namō viśvabhartrē
namastē namastē namō viśvadhātrē ।
namastē namastē namō viśvanētrē
namastē namastē namō viśvaśāstrē ॥ 25 ॥

namastē namaḥ śēṣarūpāya tubhyaṁ
namastē namō divyacāpāya tubhyam ।
namastē namaḥ satpratāpāya tubhyaṁ
namastē namaḥ satkalāpāya tubhyam ॥ 26 ॥

namastē namaḥ satkirīṭāya tubhyaṁ
namastē namaḥ svarṇapīṭhāya tubhyam ।
namastē namaḥ sallalāṭāya tubhyaṁ
namastē namō divyarūpāya tubhyam ॥ 27 ॥

namastē namō lōkarakṣāya tubhyaṁ
namastē namō dīnarakṣāya tubhyam ।
namastē namō daityaśikṣāya tubhyaṁ
namastē namō dvādaśākṣāya tubhyam ॥ 28 ॥

bhujaṅgākr̥tē tvatpriyārthaṁ mayēdaṁ
bhujaṅgaprayātēna vr̥ttēna klaptam ।
tava stōtramētatpavitraṁ supuṇyaṁ
parānandasandōhasaṁvardhanāya ॥ 29 ॥

tvadanyatparaṁ daivataṁ nābhijānē
prabhō pāhi sampūrṇadr̥ṣṭyānugr̥hya ।
yathāśakti bhaktyā kr̥taṁ stōtramēkaṁ
vibhō mē:’parādhaṁ kṣamasvākhilēśa ॥ 30 ॥

idaṁ tārakārērguṇastōtrarājaṁ
paṭhantastrikālaṁ prapannā janā yē ।
suputrāṣṭabhōgāniha tvēva bhuktvā
labhantē tadantē paraṁ svargabhōgam ॥ 31 ॥

See Also  Eka Sloki Ramayana In English

iti śrī subrahmaṇya bhujaṅga prayāta stōtram ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subramanya Bhujanga Prayata Stotram 2 Lyrics in Sanskrit » Kannada » Telugu » Tamil