Shri Subramanya Hrudaya Stotram In English

॥ Shri Subramanya Hrudaya Stotram English Lyrics ॥

॥ śrī subrahmaṇya hr̥daya stōtram ॥
asya śrīsubrahmaṇyahr̥dayastōtramahāmantrasya, agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, sauṁ bījaṁ, svāhā śaktiḥ, śrīṁ kīlakaṁ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
subrahmaṇyāya aṅguṣṭhābhyāṁ namaḥ ।
ṣaṇmukhāya tarjanībhyāṁ namaḥ ।
śaktidharāya madhyamābhyāṁ namaḥ ।
ṣaṭkōṇasaṁsthitāya anāmikābhyāṁ namaḥ ।
sarvatōmukhāya kaniṣṭhikābhyāṁ namaḥ ।
tārakāntakāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ॥

hr̥dayādi nyāsaḥ –
subrahmaṇyāya hr̥dayāya namaḥ ।
ṣaṇmukhāya śirasē svāhā ।
śaktidharāya śikhāyai vaṣaṭ ।
ṣaṭkōṇasaṁsthitāya kavacāya hum ।
sarvatōmukhāya nētratrayāya vauṣaṭ ।
tārakāntakāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam ।
ṣaḍvaktraṁ śikhivāhanaṁ trinayanaṁ citrāmbarālaṅkr̥taṁ
vajraṁ śaktimasiṁ triśūlamabhayaṁ khēṭaṁ dhanuścakrakam ।
pāśaṁ kukkuṭamaṅkuśaṁ ca varadaṁ dōrbhirdadhānaṁ sadā
dhyāyāmīpsita siddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guham ॥

lamityādi pañcapūjāṁ kuryāt ।

pīṭhikā ।
satyalōkē sadānandē munibhiḥ parivēṣṭitam ।
papracchurmunayaḥ sarvē brahmāṇaṁ jagatāṁ gurum ॥ 1 ॥

bhagavan sarvalōkēśa sarvajña kamalāsana ।
sadānanda jñānamūrtē sarvabhūtahitē rata ॥ 2 ॥

bahudhā prōktamētasya guhasya caritaṁ mahat ।
hr̥dayaṁ śrōtumicchāmaḥ tasyaiva krauñcabhēdinaḥ ॥ 3 ॥

See Also  Skandopanishad In Kannada

brahmōvāca ।
śr̥ṇvantu munayaḥ sarvē guhyādguhyataraṁ mahat ।
subrahmaṇyasya hr̥dayaṁ sarvabhūtahitōdayam ॥ 4 ॥

sarvārthasiddhidaṁ puṇyaṁ sarvakāryaika sādhanam ।
dharmārthakāmadaṁ guhyaṁ dhanadhānyapravardhanam ॥ 5 ॥

rahasyamētaddēvānāṁ adēyaṁ yasya kasyacit ।
sarvamitrakaraṁ gōpyaṁ tējōbalasamanvitam ॥ 6 ॥

pravakṣyāmi hitārthaṁ vaḥ parituṣṭēna cētasā ।
hr̥tpadmakarṇikāmadhyē dhyāyētsarvamanōharam ॥ 7 ॥

atha hr̥dayam ।
suvarṇamaṇḍapaṁ divyaṁ ratnatōraṇarājitam ।
ratnastambhasahasraiśca śōbhitaṁ paramādbhutam ॥ 8 ॥

paramānandanilayaṁ bhāsvatsūryasamaprabham ।
dēvadānavagandharvagaruḍairyakṣakinnaraiḥ । ॥ 9 ॥

sēvārthamāgataiḥ siddhaiḥ sādhyairadhyuṣitaṁ sadā ।
mahāyōgīndrasaṁsēvyaṁ mandāratarumaṇḍitam ॥ 10 ॥

maṇividrumavēdībhirmahatībhirudañcitam ।
tanmadhyē:’nantaratna śrīcchaṭāmaṇḍalaśōbhitam ॥ 11 ॥

ratnasiṁhāsanaṁ divyaṁ ravikōṭisamaprabham ।
sarvāścaryamayaṁ puṇyaṁ sarvataḥ supariṣkr̥tam ॥ 12 ॥

tanmadhyē:’ṣṭadalaṁ padmaṁ udyadarkaprabhōdayam ।
nigamāgamarōlambalambitaṁ cinmayōdayam ॥ 13 ॥

divyaṁ tējōmayaṁ divyaṁ dēvatābhirnamaskr̥tam ।
dēdīpyamānaṁ rucibhirviśālaṁ sumanōharam ॥ 14 ॥

tanmadhyē sarvalōkēśaṁ dhyāyētsarvāṅgasundaram ।
anantādityasaṅkāśaṁ āśritābhīṣṭadāyakam ॥ 15 ॥

acintyajñānavijñānatējōbalasamanvitam ।
sarvāyudhadharaṁ divyaṁ sarvāścaryamayaṁ guham ॥ 16 ॥

mahārha ratnakhacita ṣaṭkirīṭavirājitam ।
śaśāṅkārdhakalāramya samudyanmaulibhūṣaṇam ॥ 17 ॥

madanōjjvalakōdaṇḍamaṅgalabhrūvirājitam ।
vistīrṇāruṇapadmaśrī vilasaddvādaśēkṣaṇam ॥ 18 ॥

cāruśrīvarṇasampūrṇamukhaśōbhāvibhāsuram ।
maṇiprabhāsamagraśrīsphuranmakarakuṇḍalam ॥ 19 ॥

See Also  Saravanabhava Mantrakshara Shatkam In Kannada

lasaddarpaṇadarpāḍhya gaṇḍasthalavirājitam ।
divyakāñcanapuṣpaśrīnāsāpuṭavirājitam ॥ 20 ॥

mandahāsaprabhājālamadhurādhara śōbhitam ।
sarvalakṣaṇalakṣmībhr̥tkambukandhara sundaram ॥ 21 ॥

mahānarghamahāratnadivyahāravirājitam ।
samagranāgakēyūrasannaddhabhujamaṇḍalam ॥ 22 ॥

ratnakaṅkaṇasambhāsvatkarāgra śrīmahōjjvalam ।
mahāmaṇikavāṭābhavakṣaḥsthalavirājitam ॥ 23 ॥

atigāmbhīryasambhāvyanābhīnavasarōruham ।
ratnaśrīkalitābaddhalasanmadhyapradēśakam ॥ 24 ॥

sphuratkanakasaṁvītapītāmbarasamāvr̥tam ।
śr̥ṅgārarasasampūrṇa ratnastambhōpamōrukam ॥ 25 ॥

svarṇakāhalarōciṣṇu jaṅghāyugalamaṇḍalam ।
ratnamañjīrasannaddha ramaṇīya padāmbujam ॥ 26 ॥

bhaktābhīṣṭapradaṁ dēvaṁ brahmaviṣṇvādisaṁstutam ।
kaṭākṣaiḥ karuṇādakṣaistōṣayantaṁ jagatpatim ॥ 27 ॥

cidānandajñānamūrtiṁ sarvalōkapriyaṅkaram ।
śaṅkarasyātmajaṁ dēvaṁ dhyāyēccharavaṇōdbhavam ॥ 28 ॥

anantādityacandrāgni tējaḥ sampūrṇavigraham ।
sarvalōkaikavaradaṁ sarvavidyārthatattvakam ॥ 29 ॥

sarvēśvaraṁ sarvavibhuṁ sarvabhūtahitē ratam ।
ēvaṁ dhyātvā tu hr̥dayaṁ ṣaṇmukhasya mahātmanaḥ ॥ 30 ॥

sarvānkāmānavāpnōti samyak jñānaṁ ca vindati ।
śucau dēśē samāsīnaḥ śuddhātmā caritāhnikaḥ ॥ 31 ॥

prāṅmukhō yatacittaśca japēddhr̥dayamuttamam ।
sakr̥dēva manuṁ japtvā samprāpnōtyakhilaṁ śubham ॥ 32 ॥

idaṁ sarvāghaharaṇaṁ mr̥tyudāridryanāśanam ।
sarvasampatkaraṁ puṇyaṁ sarvarōganivāraṇam ॥ 33 ॥

sarvakāmakaraṁ divyaṁ sarvābhīṣṭapradāyakam ।
prajākaraṁ rājyakaraṁ bhāgyadaṁ bahupuṇyadam ॥ 34 ॥

guhyādguhyataraṁ bhūyō dēvānāmapi durlabham ।
idaṁ tu nātapaskāya nābhaktāya kadācana ॥ 35 ॥

See Also  1000 Names Of Sri Tripura Bhairavi – Sahasranama Stotram In English

na cāśuśrūṣavē dēyaṁ na madāndhāya karhicit ।
sacchiṣyāya kulīnāya skandabhaktiratāya ca ॥ 36 ॥

satāmabhimatāyēdaṁ dātavyaṁ dharmavardhanam ।
ya idaṁ paramaṁ puṇyaṁ nityaṁ japati mānavaḥ ।
tasya śrī bhagavān skandaḥ prasannō bhavati dhruvam ॥ 37 ॥

iti śrīskāndapurāṇē subrahmaṇyahr̥dayastōtram ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subrahmanya Hrudaya Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil