Shri Subramanya Trishati Namavali In English

॥ Shri Subramanya Trishati Namavali English Lyrics ॥

॥ śrī subrahmaṇya triśatī nāmāvalī ॥
ōṁ śrīṁ sauṁ śaravaṇabhavāya namaḥ ।
ōṁ śaraccandrāyutaprabhāya namaḥ ।
ōṁ śaśāṅkaśēkharasutāya namaḥ ।
ōṁ śacīmāṅgalyarakṣakāya namaḥ ।
ōṁ śatāyuṣyapradātrē namaḥ ।
ōṁ śatakōṭiraviprabhāya namaḥ ।
ōṁ śacīvallabhasuprītāya namaḥ ।
ōṁ śacīnāyakapūjitāya namaḥ ।
ōṁ śacīnāthacaturvaktradēvadaityābhivanditāya namaḥ ।
ōṁ śacīśārtiharāya namaḥ ॥ 10 ॥

ōṁ śambhavē namaḥ ।
ōṁ śambhūpadēśakāya namaḥ ।
ōṁ śaṅkarāya namaḥ ।
ōṁ śaṅkaraprītāya namaḥ ।
ōṁ śamyākakusumapriyāya namaḥ ।
ōṁ śaṅkukarṇamahākarṇapramukhādyabhivanditāya namaḥ ।
ōṁ śacīnāthasutāprāṇanāyakāya namaḥ ।
ōṁ śaktipāṇimatē namaḥ ।
ōṁ śaṅkhapāṇipriyāya namaḥ ।
ōṁ śaṅkhōpamaṣaḍgalasuprabhāya namaḥ ॥ 20 ॥

ōṁ śaṅkhaghōṣapriyāya namaḥ ।
ōṁ śaṅkhacakraśūlādikāyudhāya namaḥ ।
ōṁ śaṅkhadhārābhiṣēkādipriyāya namaḥ ।
ōṁ śaṅkaravallabhāya namaḥ ।
ōṁ śabdabrahmamayāya namaḥ ।
ōṁ śabdamūlāntarātmakāya namaḥ ।
ōṁ śabdapriyāya namaḥ ।
ōṁ śabdarūpāya namaḥ ।
ōṁ śabdānandāya namaḥ ।
ōṁ śacīstutāya namaḥ ॥ 30 ॥

ōṁ śatakōṭipravistārayōjanāyatamandirāya namaḥ ।
ōṁ śatakōṭiraviprakhyaratnasiṁhāsanānvitāya namaḥ ।
ōṁ śatakōṭimaharṣīndrasēvitōbhayapārśvabhuvē namaḥ ।
ōṁ śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukāya namaḥ ।
ōṁ śatakōṭīndradikpālahastacāmarasēvitāya namaḥ ।
ōṁ śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakāya namaḥ ।
ōṁ śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitāya namaḥ ।
ōṁ śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitāya namaḥ ।
ōṁ śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitāya namaḥ ।
ōṁ śaṅkhapālādyaṣṭanāgakōṭibhiḥ parisēvitāya namaḥ ॥ 40 ॥

ōṁ śaśāṅkārapataṅgādigrahanakṣatrasēvitāya namaḥ ।
ōṁ śaśibhāskarabhaumādigrahadōṣārtibhañjanāya namaḥ ।
ōṁ śatapatradvayakarāya namaḥ ।
ōṁ śatapatrārcanapriyāya namaḥ ।
ōṁ śatapatrasamāsīnāya namaḥ ।
ōṁ śatapatrāsanastutāya namaḥ ।
ōṁ śarīrabrahmamūlādiṣaḍādhāranivāsakāya namaḥ ।
ōṁ śatapatrasamutpannabrahmagarvavibhēdanāya namaḥ ।
ōṁ śaśāṅkārdhajaṭājūṭāya namaḥ ।
ōṁ śaraṇāgatavatsalāya namaḥ ॥ 50 ॥

ōṁ rakārarūpāya namaḥ ।
ōṁ ramaṇāya namaḥ ।
ōṁ rājīvākṣāya namaḥ ।
ōṁ rahōgatāya namaḥ ।
ōṁ ratīśakōṭisaundaryāya namaḥ ।
ōṁ ravikōṭyudayaprabhāya namaḥ ।
ōṁ rāgasvarūpāya namaḥ ।
ōṁ rāgaghnāya namaḥ ।
ōṁ raktābjapriyāya namaḥ ।
ōṁ rājarājēśvarīputrāya namaḥ ॥ 60 ॥

ōṁ rājēndravibhavapradāya namaḥ ।
ōṁ ratnaprabhākirīṭāgrāya namaḥ ।
ōṁ ravicandrāgnilōcanāya namaḥ ।
ōṁ ratnāṅgadamahābāhavē namaḥ ।
ōṁ ratnatāṭaṅkabhūṣaṇāya namaḥ ।
ōṁ ratnakēyūrabhūṣāḍhyāya namaḥ ।
ōṁ ratnahāravirājitāya namaḥ ।
ōṁ ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitāya namaḥ ।
ōṁ ravasamyuktaratnābhanūpurāṅghrisarōruhāya namaḥ ।
ōṁ ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitāya namaḥ ॥ 70 ॥

ōṁ ratnasiṁhāsanāsīnāya namaḥ ।
ōṁ ratnaśōbhitamandirāya namaḥ ।
ōṁ rākēndumukhaṣaṭkāya namaḥ ।
ōṁ ramāvāṇyādipūjitāya namaḥ ।
ōṁ rākṣasāmaragandharvakōṭikōṭyabhivanditāya namaḥ ।
ōṁ raṇaraṅgē mahādaityasaṅgrāmajayakautukāya namaḥ ।
ōṁ rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitāya namaḥ ।
ōṁ rākṣasāṅgasamutpannaraktapānapriyāyudhāya namaḥ ।
ōṁ ravayuktadhanurhastāya namaḥ ।
ōṁ ratnakukkuṭadhāraṇāya namaḥ ॥ 80 ॥

See Also  1000 Names Of Sri Thyagaraja Muchukunda In Telugu

ōṁ raṇaraṅgajayāya namaḥ ।
ōṁ rāmāstōtraśravaṇakautukāya namaḥ ।
ōṁ rambhāghr̥tācīviśvācīmēnakādyabhivanditāya namaḥ ।
ōṁ raktapītāmbaradharāya namaḥ ।
ōṁ raktagandhānulēpanāya namaḥ ।
ōṁ raktadvādaśapadmākṣāya namaḥ ।
ōṁ raktamālyavibhūṣitāya namaḥ ।
ōṁ ravipriyāya namaḥ ।
ōṁ rāvaṇēśastōtrasāmamanōharāya namaḥ ।
ōṁ rājyapradāya namaḥ ॥ 90 ॥

ōṁ randhraguhyāya namaḥ ।
ōṁ rativallabhasupriyāya namaḥ ।
ōṁ raṇānubandhanirmuktāya namaḥ ।
ōṁ rākṣasānīkanāśakāya namaḥ ।
ōṁ rājīvasambhavadvēṣiṇē namaḥ ।
ōṁ rājīvāsanapūjitāya namaḥ ।
ōṁ ramaṇīyamahācitramayūrārūḍhasundarāya namaḥ ।
ōṁ ramānāthastutāya namaḥ ।
ōṁ rāmāya namaḥ ।
ōṁ rakārākarṣaṇakriyāya namaḥ ॥ 100 ॥

ōṁ vakārarūpāya namaḥ ।
ōṁ varadāya namaḥ ।
ōṁ vajraśaktyabhayānvitāya namaḥ ।
ōṁ vāmadēvādisampūjyāya namaḥ ।
ōṁ vajrapāṇimanōharāya namaḥ ।
ōṁ vāṇīstutāya namaḥ ।
ōṁ vāsavēśāya namaḥ ।
ōṁ vallīkalyāṇasundarāya namaḥ ।
ōṁ vallīvadanapadmārkāya namaḥ ।
ōṁ vallīnētrōtpalōḍupāya namaḥ ॥ 110 ॥

ōṁ vallīdvinayanānandāya namaḥ ।
ōṁ vallīcittataṭāmr̥tāya namaḥ ।
ōṁ vallīkalpalatāvr̥kṣāya namaḥ ।
ōṁ vallīpriyamanōharāya namaḥ ।
ōṁ vallīkumudahāsyēndavē namaḥ ।
ōṁ vallībhāṣitasupriyāya namaḥ ।
ōṁ vallīmanōhr̥tsaundaryāya namaḥ ।
ōṁ vallīvidyullatāghanāya namaḥ ।
ōṁ vallīmaṅgalavēṣāḍhyāya namaḥ ।
ōṁ vallīmukhavaśaṅkarāya namaḥ ॥ 120 ॥

ōṁ vallīkucagiridvandvakuṅkumāṅkitavakṣakāya namaḥ ।
ōṁ vallīśāya namaḥ ।
ōṁ vallabhāya namaḥ ।
ōṁ vāyusārathayē namaḥ ।
ōṁ varuṇastutāya namaḥ ।
ōṁ vakratuṇḍānujāya namaḥ ।
ōṁ vatsāya namaḥ ।
ōṁ vatsalāya namaḥ ।
ōṁ vatsarakṣakāya namaḥ ।
ōṁ vatsapriyāya namaḥ ॥ 130 ॥

ōṁ vatsanāthāya namaḥ ।
ōṁ vatsavīragaṇāvr̥tāya namaḥ ।
ōṁ vāraṇānanadaityaghnāya namaḥ ।
ōṁ vātāpighnōpadēśakāya namaḥ ।
ōṁ varṇagātramayūrasthāya namaḥ ।
ōṁ varṇarūpāya namaḥ ।
ōṁ varaprabhavē namaḥ ।
ōṁ varṇasthāya namaḥ ।
ōṁ vāraṇārūḍhāya namaḥ ।
ōṁ vajraśaktyāyudhapriyāya namaḥ ॥ 140 ॥

ōṁ vāmāṅgāya namaḥ ।
ōṁ vāmanayanāya namaḥ ।
ōṁ vacadbhuvē namaḥ ।
ōṁ vāmanapriyāya namaḥ ।
ōṁ varavēṣadharāya namaḥ ।
ōṁ vāmāya namaḥ ।
ōṁ vācaspatisamarcitāya namaḥ ।
ōṁ vasiṣṭhādimuniśrēṣṭhavanditāya namaḥ ।
ōṁ vandanapriyāya namaḥ ।
ōṁ vakāranr̥padēvastrīcōrabhūtārimōhanāya namaḥ ॥ 150 ॥

ōṁ ṇakārarūpāya namaḥ ।
ōṁ nādāntāya namaḥ ।
ōṁ nāradādimunistutāya namaḥ ।
ōṁ ṇakārapīṭhamadhyasthāya namaḥ ।
ōṁ nagabhēdinē namaḥ ।
ōṁ nagēśvarāya namaḥ ।
ōṁ ṇakāranādasantuṣṭāya namaḥ ।
ōṁ nāgāśanarathasthitāya namaḥ ।
ōṁ ṇakārajapasuprītāya namaḥ ।
ōṁ nānāvēṣāya namaḥ ॥ 160 ॥

See Also  1000 Names Of Sri Gayatri – Sahasranamavali 3 Stotram In English

ōṁ nagapriyāya namaḥ ।
ōṁ ṇakārabindunilayāya namaḥ ।
ōṁ navagrahasurūpakāya namaḥ ।
ōṁ ṇakārapaṭhanānandāya namaḥ ।
ōṁ nandikēśvaravanditāya namaḥ ।
ōṁ ṇakāraghaṇṭāninadāya namaḥ ।
ōṁ nārāyaṇamanōharāya namaḥ ।
ōṁ ṇakāranādaśravaṇāya namaḥ ।
ōṁ nalinōdbhavaśikṣakāya namaḥ ।
ōṁ ṇakārapaṅkajādityāya namaḥ ॥ 170 ॥

ōṁ navavīrādhināyakāya namaḥ ।
ōṁ ṇakārapuṣpabhramarāya namaḥ ।
ōṁ navaratnavibhūṣaṇāya namaḥ ।
ōṁ ṇakārānarghaśayanāya namaḥ ।
ōṁ navaśaktisamāvr̥tāya namaḥ ।
ōṁ ṇakāravr̥kṣakusumāya namaḥ ।
ōṁ nāṭyasaṅgītasupriyāya namaḥ ।
ōṁ ṇakārabindunādajñāya namaḥ ।
ōṁ nayajñāya namaḥ ।
ōṁ nayanōdbhavāya namaḥ ॥ 180 ॥

ōṁ ṇakāraparvatēndrāgrasamutpannasudhāraṇayē namaḥ ।
ōṁ ṇakārapēṭakamaṇayē namaḥ ।
ōṁ nāgaparvatamandirāya namaḥ ।
ōṁ ṇakārakaruṇānandāya namaḥ ।
ōṁ nādātmanē namaḥ ।
ōṁ nāgabhūṣaṇāya namaḥ ।
ōṁ ṇakārakiṅkiṇībhūṣāya namaḥ ।
ōṁ nayanādr̥śyadarśanāya namaḥ ।
ōṁ ṇakāravr̥ṣabhāvāsāya namaḥ ।
ōṁ nāmapārāyaṇapriyāya namaḥ ॥ 190 ॥

ōṁ ṇakārakamalārūḍhāya namaḥ ।
ōṁ nāmānantasamanvitāya namaḥ ।
ōṁ ṇakāraturagārūḍhāya namaḥ ।
ōṁ navaratnādidāyakāya namaḥ ।
ōṁ ṇakāramakuṭajvālāmaṇayē namaḥ ।
ōṁ navanidhipradāya namaḥ ।
ōṁ ṇakāramūlamantrārthāya namaḥ ।
ōṁ navasiddhādipūjitāya namaḥ ।
ōṁ ṇakāramūlanādāntāya namaḥ ।
ōṁ ṇakārastambhanakriyāya namaḥ ॥ 200 ॥

ōṁ bhakārarūpāya namaḥ ।
ōṁ bhaktārthāya namaḥ ।
ōṁ bhavāya namaḥ ।
ōṁ bhargāya namaḥ ।
ōṁ bhayāpahāya namaḥ ।
ōṁ bhaktapriyāya namaḥ ।
ōṁ bhaktavandyāya namaḥ ।
ōṁ bhagavatē namaḥ ।
ōṁ bhaktavatsalāya namaḥ ।
ōṁ bhaktārtibhañjanāya namaḥ ॥ 210 ॥

ōṁ bhadrāya namaḥ ।
ōṁ bhaktasaubhāgyadāyakāya namaḥ ।
ōṁ bhaktamaṅgaladātrē namaḥ ।
ōṁ bhaktakalyāṇadarśanāya namaḥ ।
ōṁ bhaktadarśanasantuṣṭāya namaḥ ।
ōṁ bhaktasaṅghasupūjitāya namaḥ ।
ōṁ bhaktastōtrapriyānandāya namaḥ ।
ōṁ bhaktābhīṣṭapradāyakāya namaḥ ।
ōṁ bhaktasampūrṇaphaladāya namaḥ ।
ōṁ bhaktasāmrājyabhōgadāya namaḥ ॥ 220 ॥

ōṁ bhaktasālōkyasāmīpyarūpamōkṣavarapradāya namaḥ ।
ōṁ bhavauṣadhayē namaḥ ।
ōṁ bhavaghnāya namaḥ ।
ōṁ bhavāraṇyadavānalāya namaḥ ।
ōṁ bhavāndhakāramārtāṇḍāya namaḥ ।
ōṁ bhavavaidyāya namaḥ ।
ōṁ bhavāyudhāya namaḥ ।
ōṁ bhavaśailamahāvajrāya namaḥ ।
ōṁ bhavasāgaranāvikāya namaḥ ।
ōṁ bhavamr̥tyubhayadhvaṁsinē namaḥ ॥ 230 ॥

ōṁ bhāvanātītavigrahāya namaḥ ।
ōṁ bhayabhūtapiśācaghnāya namaḥ ।
ōṁ bhāsvarāya namaḥ ।
ōṁ bhāratīpriyāya namaḥ ।
ōṁ bhāṣitadhvanimūlāntāya namaḥ ।
ōṁ bhāvābhāvavivarjitāya namaḥ ।
ōṁ bhānukōpapitr̥dhvaṁsinē namaḥ ।
ōṁ bhāratīśōpadēśakāya namaḥ ।
ōṁ bhārgavīnāyakaśrīmadbhāginēyāya namaḥ ।
ōṁ bhavōdbhavāya namaḥ ॥ 240 ॥

See Also  Bhushundiramaya’S Sri Rama 1000 Names In Gujarati

ōṁ bhārakrauñcāsuradvēṣāya namaḥ ।
ōṁ bhārgavīnāthavallabhāya namaḥ ।
ōṁ bhaṭavīranamaskr̥tyāya namaḥ ।
ōṁ bhaṭavīrasamāvr̥tāya namaḥ ।
ōṁ bhaṭatārāgaṇōḍvīśāya namaḥ ।
ōṁ bhaṭavīragaṇastutāya namaḥ ।
ōṁ bhāgīrathēyāya namaḥ ।
ōṁ bhāṣārthāya namaḥ ।
ōṁ bhāvanāśabarīpriyāya namaḥ ।
ōṁ bhakārē kalicōrāribhūtādyuccāṭanōdyatāya namaḥ ॥ 250 ॥

ōṁ vakārasukalāsaṁsthāya namaḥ ।
ōṁ variṣṭhāya namaḥ ।
ōṁ vasudāyakāya namaḥ ।
ōṁ vakārakumudēndavē namaḥ ।
ōṁ vakārābdhisudhāmayāya namaḥ ।
ōṁ vakārāmr̥tamādhuryāya namaḥ ।
ōṁ vakārāmr̥tadāyakāya namaḥ ।
ōṁ dakṣē vajrābhītiyutāya namaḥ ।
ōṁ vāmē śaktivarānvitāya namaḥ ।
ōṁ vakārōdadhipūrṇēndavē namaḥ ॥ 260 ॥

ōṁ vakārōdadhimauktikāya namaḥ ।
ōṁ vakāramēghasalilāya namaḥ ।
ōṁ vāsavātmajarakṣakāya namaḥ ।
ōṁ vakāraphalasārajñāya namaḥ ।
ōṁ vakārakalaśāmr̥tāya namaḥ ।
ōṁ vakārapaṅkajarasāya namaḥ ।
ōṁ vasavē namaḥ ।
ōṁ vaṁśavivardhanāya namaḥ ।
ōṁ vakāradivyakamalabhramarāya namaḥ ।
ōṁ vāyuvanditāya namaḥ ॥ 270 ॥

ōṁ vakāraśaśisaṅkāśāya namaḥ ।
ōṁ vajrapāṇisutāpriyāya namaḥ ।
ōṁ vakārapuṣpasadgandhāya namaḥ ।
ōṁ vakārataṭapaṅkajāya namaḥ ।
ōṁ vakārabhramaradhvānāya namaḥ ।
ōṁ vayastējōbalapradāya namaḥ ।
ōṁ vakāravanitānāthāya namaḥ ।
ōṁ vaśyādyaṣṭakriyāpradāya namaḥ ।
ōṁ vakāraphalasatkārāya namaḥ ।
ōṁ vakārājyahutāśanāya namaḥ । 280 ॥

ōṁ varcasvinē namaḥ ।
ōṁ vāṅmanō:’tītāya namaḥ ।
ōṁ vātāpyarikr̥tapriyāya namaḥ ।
ōṁ vakāravaṭamūlasthāya namaḥ ।
ōṁ vakārajaladhēstaṭāya namaḥ ।
ōṁ vakāragaṅgāvēgābdhayē namaḥ ।
ōṁ vajramāṇikyabhūṣaṇāya namaḥ ।
ōṁ vātarōgaharāya namaḥ ।
ōṁ vāṇīgītaśravaṇakautukāya namaḥ ।
ōṁ vakāramakarārūḍhāya namaḥ ॥ 290 ॥

ōṁ vakārajaladhēḥ patayē namaḥ ।
ōṁ vakārāmalamantrārthāya namaḥ ।
ōṁ vakāragr̥hamaṅgalāya namaḥ ।
ōṁ vakārasvargamāhēndrāya namaḥ ।
ōṁ vakārāraṇyavāraṇāya namaḥ ।
ōṁ vakārapañjaraśukāya namaḥ ।
ōṁ valāritanayāstutāya namaḥ ।
ōṁ vakāramantramalayasānumanmandamārutāya namaḥ ।
ōṁ vādyantabhāntaṣaṭkramyajapāntē śatrubhañjanāya namaḥ ।
ōṁ vajrahastasutāvallīvāmadakṣiṇasēvitāya namaḥ ॥ 300 ॥

ōṁ vakulōtpalakādambapuṣpadāmasvalaṅkr̥tāya namaḥ ।
ōṁ vajraśaktyādisampannadviṣaṭpāṇisarōruhāya namaḥ ।
ōṁ vāsanāgandhaliptāṅgāya namaḥ ।
ōṁ vaṣaṭkārāya namaḥ ।
ōṁ vaśīkarāya namaḥ ।
ōṁ vāsanāyuktatāmbūlapūritānanasundarāya namaḥ ।
ōṁ vallabhānāthasuprītāya namaḥ ।
ōṁ varapūrṇāmr̥tōdadhayē namaḥ ॥ 308 ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Trisati » Shri Subramanya Trishati Namavali Lyrics in Sanskrit » Kannada » Telugu » Tamil