Shri Subramanya Trishati Stotram In English

॥ Shri Subramanya Trishati Stotram English Lyrics ॥

॥ śrī subrahmaṇya triśatī stōtram ॥
śrīṁ sauṁ śaravaṇabhavaḥ śaraccandrāyutaprabhaḥ ।
śaśāṅkaśēkharasutaḥ śacīmāṅgalyarakṣakaḥ ॥ 1 ॥

śatāyuṣyapradātā ca śatakōṭiraviprabhaḥ ।
śacīvallabhasuprītaḥ śacīnāyakapūjitaḥ ॥ 2 ॥

śacīnāthacaturvaktradēvadaityābhivanditaḥ ।
śacīśārtiharaścaiva śambhuḥ śambhūpadēśakaḥ ॥ 3 ॥

śaṅkaraḥ śaṅkaraprītaḥ śamyākakusumapriyaḥ ।
śaṅkukarṇamahākarṇapramukhādyabhivanditaḥ ॥ 4 ॥

śacīnāthasutāprāṇanāyakaḥ śaktipāṇimān ।
śaṅkhapāṇipriyaḥ śaṅkhōpamaṣaḍgalasuprabhaḥ ॥ 5 ॥

śaṅkhaghōṣapriyaḥ śaṅkhacakraśūlādikāyudhaḥ ।
śaṅkhadhārābhiṣēkādipriyaḥ śaṅkaravallabhaḥ ॥ 6 ॥

śabdabrahmamayaścaiva śabdamūlāntarātmakaḥ ।
śabdapriyaḥ śabdarūpaḥ śabdānandaḥ śacīstutaḥ ॥ 7 ॥

śatakōṭipravistārayōjanāyatamandiraḥ ।
śatakōṭiraviprakhyaratnasiṁhāsanānvitaḥ ॥ 8 ॥

śatakōṭimaharṣīndrasēvitōbhayapārśvabhūḥ ।
śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukaḥ ॥ 9 ॥

śatakōṭīndradikpālahastacāmarasēvitaḥ ।
śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakaḥ ॥ 10 ॥

śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitaḥ ।
śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitaḥ ॥ 11 ॥

śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitaḥ ।
śaṅkhapālādyaṣṭanāgakōṭībhiḥ parisēvitaḥ ॥ 12 ॥

śaśāṅkārapataṅgādigrahanakṣatrasēvitaḥ ।
śaśibhāskarabhaumādigrahadōṣārtibhañjanaḥ ॥ 13 ॥

śatapatradvayakaraḥ śatapatrārcanapriyaḥ ।
śatapatrasamāsīnaḥ śatapatrāsanastutaḥ ॥ 14 ॥

śārīrabrahmamūlādiṣaḍādhāranivāsakaḥ ।
śatapatrasamutpannabrahmagarvavibhēdanaḥ ॥ 15 ॥

śaśāṅkārdhajaṭājūṭaḥ śaraṇāgatavatsalaḥ ।
rakārarūpō ramaṇō rājīvākṣō rahōgataḥ ॥ 16 ॥

ratīśakōṭisaundaryō ravikōṭyudayaprabhaḥ ।
rāgasvarūpō rāgaghnō raktābjapriya ēva ca ॥ 17 ॥

rājarājēśvarīputrō rājēndravibhavapradaḥ ।
ratnaprabhākirīṭāgrō ravicandrāgnilōcanaḥ ॥ 18 ॥

ratnāṅgadamahābāhū ratnatāṭaṅkabhūṣaṇaḥ ।
ratnakēyūrabhūṣāḍhyō ratnahāravirājitaḥ ॥ 19 ॥

ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitaḥ ।
ravasamyuktaratnābhanūpurāṅghrisarōruhaḥ ॥ 20 ॥

See Also  Narayaniyam Pancacatvarimsadasakam In English – Narayaneyam Dasakam 45

ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitaḥ ।
ratnasiṁhāsanāsīnō ratnaśōbhitamandiraḥ ॥ 21 ॥

rākēndumukhaṣaṭkaśca ramāvāṇyādipūjitaḥ ।
rākṣasāmaragandharvakōṭikōṭyabhivanditaḥ ॥ 22 ॥

raṇaraṅgē mahādaityasaṅgrāmajayakautukaḥ ।
rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitaḥ ॥ 23 ॥

rākṣasāṅgasamutpannaraktapānapriyāyudhaḥ ।
ravayuktadhanurhastō ratnakukkuṭadhāraṇaḥ ॥ 24 ॥

raṇaraṅgajayō rāmāstōtraśravaṇakautukaḥ ।
rambhāghr̥tācīviśvācīmēnakādyabhivanditaḥ ॥ 25 ॥

raktapītāmbaradharō raktagandhānulēpanaḥ ।
raktadvādaśapadmākṣō raktamālyavibhūṣitaḥ ॥ 26 ॥

ravipriyō rāvaṇēśastōtrasāmamanōharaḥ ।
rājyapradō randhraguhyō rativallabhasupriyaḥ ॥ 27 ॥

raṇānubandhanirmuktō rākṣasānīkanāśakaḥ ।
rājīvasambhavadvēṣī rājīvāsanapūjitaḥ ॥ 28 ॥

ramaṇīyamahācitramayūrārūḍhasundaraḥ ।
ramānāthastutō rāmō rakārākarṣaṇakriyaḥ ॥ 29 ॥

vakārarūpō varadō vajraśaktyabhayānvitaḥ ।
vāmadēvādisampūjyō vajrapāṇimanōharaḥ ॥ 30 ॥

vāṇīstutō vāsavēśō vallīkalyāṇasundaraḥ ।
vallīvadanapadmārkō vallīnētrōtpalōḍupaḥ ॥ 31 ॥

vallīdvinayanānandō vallīcittataṭāmr̥tam ।
vallīkalpalatāvr̥kṣō vallīpriyamanōharaḥ ॥ 32 ॥

vallīkumudahāsyēnduḥ vallībhāṣitasupriyaḥ ।
vallīmanōhr̥tsaundaryō vallīvidyullatāghanaḥ ॥ 33 ॥

vallīmaṅgalavēṣāḍhyō vallīmukhavaśaṅkaraḥ ।
vallīkucagiridvandvakuṅkumāṅkitavakṣakaḥ ॥ 34 ॥

vallīśō vallabhō vāyusārathirvaruṇastutaḥ ।
vakratuṇḍānujō vatsō vatsalō vatsarakṣakaḥ ॥ 35 ॥

vatsapriyō vatsanāthō vatsavīragaṇāvr̥taḥ ।
vāraṇānanadaityaghnō vātāpighnōpadēśakaḥ ॥ 36 ॥

varṇagātramayūrasthō varṇarūpō varaprabhuḥ ।
varṇasthō vāraṇārūḍhō vajraśaktyāyudhapriyaḥ ॥ 37 ॥

vāmāṅgō vāmanayanō vacadbhūrvāmanapriyaḥ ।
varavēṣadharō vāmō vācaspatisamarcitaḥ ॥ 38 ॥

vasiṣṭhādimuniśrēṣṭhavanditō vandanapriyaḥ ।
vakāranr̥padēvastrīcōrabhūtārimōhanaḥ ॥ 39 ॥

ṇakārarūpō nādāntō nāradādimunistutaḥ ।
ṇakārapīṭhamadhyasthō nagabhēdī nagēśvaraḥ ॥ 40 ॥

See Also  108 Names Of Ganesha 3 In English

ṇakāranādasantuṣṭō nāgāśanarathasthitaḥ ।
ṇakārajapasuprītō nānāvēṣō nagapriyaḥ ॥ 41 ॥

ṇakārabindunilayō navagrahasurūpakaḥ ।
ṇakārapaṭhanānandō nandikēśvaravanditaḥ ॥ 42 ॥

ṇakāraghaṇṭāninadō nārāyaṇamanōharaḥ ।
ṇakāranādaśravaṇō nalinōdbhavaśikṣakaḥ ॥ 43 ॥

ṇakārapaṅkajādityō navavīrādhināyakaḥ ।
ṇakārapuṣpabhramarō navaratnavibhūṣaṇaḥ ॥ 44 ॥

ṇakārānarghaśayanō navaśaktisamāvr̥taḥ ।
ṇakāravr̥kṣakusumō nāṭyasaṅgītasupriyaḥ ॥ 45 ॥

ṇakārabindunādajñō nayajñō nayanōdbhavaḥ ।
ṇakāraparvatēndrāgrasamutpannasudhāraṇiḥ ॥ 46 ॥

ṇakārapēṭakamaṇirnāgaparvatamandiraḥ ।
ṇakārakaruṇānandō nādātmā nāgabhūṣaṇaḥ ॥ 47 ॥

ṇakārakiṅkiṇībhūṣō nayanādr̥śyadarśanaḥ ।
ṇakāravr̥ṣabhāvāsō nāmapārāyaṇapriyaḥ ॥ 48 ॥

ṇakārakamalārūḍhō nāmānantasamanvitaḥ ।
ṇakāraturagārūḍhō navaratnādidāyakaḥ ॥ 49 ॥

ṇakāramakuṭajvālāmaṇirnavanidhipradaḥ ।
ṇakāramūlamantrārthō navasiddhādipūjitaḥ ॥ 50 ॥

ṇakāramūlanādāntō ṇakārastambhanakriyaḥ ।
bhakārarūpō bhaktārthō bhavō bhargō bhayāpahaḥ ॥ 51 ॥

bhaktapriyō bhaktavandyō bhagavānbhaktavatsalaḥ ।
bhaktārtibhañjanō bhadrō bhaktasaubhāgyadāyakaḥ ॥ 52 ॥

bhaktamaṅgaladātā ca bhaktakalyāṇadarśanaḥ ।
bhaktadarśanasantuṣṭō bhaktasaṅghasupūjitaḥ ॥ 53 ॥

bhaktastōtrapriyānandō bhaktābhīṣṭapradāyakaḥ ।
bhaktasampūrṇaphaladō bhaktasāmrājyabhōgadaḥ ॥ 54 ॥

bhaktasālōkyasāmīpyarūpamōkṣavarapradaḥ ।
bhavauṣadhirbhavaghnaśca bhavāraṇyadavānalaḥ ॥ 55 ॥

bhavāndhakāramārtāṇḍō bhavavaidyō bhavāyudham ।
bhavaśailamahāvajrō bhavasāgaranāvikaḥ ॥ 56 ॥

bhavamr̥tyubhayadhvaṁsī bhāvanātītavigrahaḥ ।
bhavabhūtapiśācaghnō bhāsvarō bhāratīpriyaḥ ॥ 57 ॥ [bhaya] ॥

bhāṣitadhvanimūlāntō bhāvābhāvavivarjitaḥ ।
bhānukōpapitr̥dhvaṁsī bhāratīśōpadēśakaḥ ॥ 58 ॥

bhārgavīnāyakaśrīmadbhāginēyō bhavōdbhavaḥ ।
bhārakrauñcāsuradvēṣō bhārgavīnāthavallabhaḥ ॥ 59 ॥

bhaṭavīranamaskr̥tyō bhaṭavīrasamāvr̥taḥ ।
bhaṭatārāgaṇōḍvīśō bhaṭavīragaṇastutaḥ ॥ 60 ॥

See Also  Shri Subramanya Bhujanga Prayata Stotram 2 In Tamil

bhāgīrathēyō bhāṣārthō bhāvanāśabarīpriyaḥ ।
bhakārē kalicōrāribhūtādyuccāṭanōdyataḥ ॥ 61 ॥

vakārasukalāsaṁsthō variṣṭhō vasudāyakaḥ ।
vakārakumudēnduśca vakārābdhisudhāmayaḥ ॥ 62 ॥

vakārāmr̥tamādhuryō vakārāmr̥tadāyakaḥ ।
dakṣē vajrābhītiyutō vāmē śaktivarānvitaḥ ॥ 63 ॥

vakārōdadhipūrṇēnduḥ vakārōdadhimauktikam ।
vakāramēghasalilō vāsavātmajarakṣakaḥ ॥ 64 ॥

vakāraphalasārajñō vakārakalaśāmr̥tam ।
vakārapaṅkajarasō vasurvaṁśavivardhanaḥ ॥ 65 ॥

vakāradivyakamalabhramarō vāyuvanditaḥ ।
vakāraśaśisaṅkāśō vajrapāṇisutāpriyaḥ ॥ 66 ॥

vakārapuṣpasadgandhō vakārataṭapaṅkajam ।
vakārabhramaradhvānō vayastējōbalapradaḥ ॥ 67 ॥

vakāravanitānāthō vaśyādyaṣṭapriyāpradaḥ ।
vakāraphalasatkārō vakārājyahutāśanaḥ ॥ 68 ॥

varcasvī vāṅmanō:’tītō vātāpyarikr̥tapriyaḥ ।
vakāravaṭamūlasthō vakārajaladhēstaṭaḥ ॥ 69 ॥

vakāragaṅgāvēgābdhiḥ vajramāṇikyabhūṣaṇaḥ ।
vātarōgaharō vāṇīgītaśravaṇakautukaḥ ॥ 70 ॥

vakāramakarārūḍhō vakārajaladhēḥ patiḥ ।
vakārāmalamantrārthō vakāragr̥hamaṅgalam ॥ 71 ॥

vakārasvargamāhēndrō vakārāraṇyavāraṇaḥ ।
vakārapañjaraśukō valāritanayāstutaḥ ॥ 72 ॥

vakāramantramalayasānumanmandamārutaḥ ।
vādyantabhānta ṣaṭkramya japāntē śatrubhañjanaḥ ॥ 73 ॥

vajrahastasutāvallīvāmadakṣiṇasēvitaḥ ।
vakulōtpalakādambapuṣpadāmasvalaṅkr̥taḥ ॥ 74 ॥

vajraśaktyādisampannadviṣaṭpāṇisarōruhaḥ ।
vāsanāgandhaliptāṅgō vaṣaṭkārō vaśīkaraḥ ॥ 75 ॥

vāsanāyuktatāmbūlapūritānanasundaraḥ ।
vallabhānāthasuprītō varapūrṇāmr̥tōdadhiḥ ॥ 76 ॥

iti śrī subrahmaṇya triśatī stōtram ।

– Chant Stotra in Other Languages –

Sri Subramanya / Kartikeya / Muruga Trisati » Shri Subramanya Trishati Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil