Skanda Maha Purana In English – Skanda Maha Purana Chapters 1-25

॥ Skandapurana Chapters 1-25 English Lyrics ॥

skandapuraana adhyaaya – 1

*sp1-0011 – namah paramadevaaya traigunyaavijitaatmane ।
sp1-0012 – sarvato yogaruupaaya sansaaraabhaavahetave ॥
sp1-0021 – sthitisanrodhasargaanaam hetaveantahprasaarine ।
sp1-0022 – shhaDvinshaaya pradhaanaaya mahaadevaaya dhiimate ॥
sp1-0031 – prajaapatermahaakshetre gashngaakaalindisangame ।
sp1-0032 – prayaage parame punye brahmano lokavartmani ॥
sp1-0041 – munayah sanshitaatmaanastapasaa kshiinakalmashhaah ।
sp1-0042 – tiirthasamplavanaarthaaya paurnamaasyaam kritaahnikaah ॥
sp1-0051 – pauraanikamapashyanta suutam satyaparaayanam ।
sp1-0052 – snaatvaa tasminmahaatiirthe pranaamaarthamupaagatam ॥
sp1-0061 – drishhtvaa te suutamaayaantamrishhayo hrishhtamaanasaah ।
sp1-0062 – aashaasyaasanasanvesham tadyogyam samakalpayan ॥
sp1-0071 – sa pranamya cha taansarvaansuutastaanmunipungavaan ।
sp1-0072 – pradattamaasanam bheje sarvadharmasamanvitah ॥
sp1-0081 – tamaasiinamaprichchhanta munayastapasaidhitaah ।
sp1-0082 – brahmasattre puraa saadho naimishaaranyavaasinaam ॥
sp1-0091 – kathitam bhaarataakhyaanam puraanam cha param tvayaa ।
sp1-0092 – tena nah pratibhaasi tvam saakshaatsatyavatiisutah ॥
sp1-0101 – sarvaagamaparaarthajnah satyadharmaparaayanah ।
sp1-0102 – dvijapuujaarato nityam tena prichchhaam tvamarhasi ॥
sp1-0111 – bhaarataakhyaanasadrisham puraanaadyadvishishhyate ।
sp1-0112 – tattvaa prichchhaama vai janma kaarttikeyasya dhiimatah ॥
sp1-0121 – ime hi munayah sarve tvadupaastiparaayanaah ।
sp1-0122 – skandasambhavashushruushhaasanjaatautsukyamaanasaah ॥
sp1-0131 – evamuktastadaa suutah sansiddhairmunipungavaih ।
sp1-0132 – provaachedam muniinsarvaanvacho bhuutaarthavaachakam ॥
sp1-0141 – shrinudhvam munayah sarve kaarttikeyasya sambhavam ।
sp1-0142 – brahmanyatvam samaahaatmyam viiryam cha tridashaadhikam ॥
sp1-0151 – mumukshayaa param sthaanam yaate shukamahaatmani ।
sp1-0152 – sutashokaabhisantapto vyaasastryambakamaikshata ॥
sp1-0161 – drishhtvaiva sa maheshaanam vyaasoabhuudvigatavyathah ।
sp1-0162 – vicharansa tadaa lokaanmunih satyavatiisutah ॥
sp1-0171 – merushrishngeatha dadrishe brahmanah sutamagrajam ।
sp1-0172 – sanatkumaaram varadam yogaishvaryasamanvitam ॥
sp1-0181 – vimaane ravisankaashe tishhthantamanalaprabham ।
sp1-0182 – munibhiryogasansiddhaistapoyuktairmahaatmabhih ॥
sp1-0191 – vedavedaashngatattvajnaih sarvadharmaagamaanvitaih ।
sp1-0192 – sakalaavaaptavidyaistu chaturvaktramivaavritam ॥
sp1-0201 – drishhtvaa tam sumahaatmaanam vyaaso munimathaasthitam ।
sp1-0202 – vavande parayaa bhaktyaa saakshaadiva pitaamaham ॥
sp1-0211 – brahmasuunuratha vyaasam samaayaatam mahaujasam ।
sp1-0212 – parishhvajya param premnaa provaacha vachanam shubham ॥
sp1-0221 – dishhtyaa tvamasi dharmajna prasaadaatpaarameshvaraat ।
sp1-0222 – apetashokah sampraaptah prichchhasva pravadaamyaham ॥
sp1-0231 – shrutvaatha vachanam suunorbrahmano munipungavah ।
sp1-0232 – idamaaha vacho vipraashchiram yaddhridaye sthitam ॥
sp1-0241 – kumaarasya katham janma kaarttikeyasya dhiimatah ।
sp1-0242 – kinnimittam kuto vaasya ichchhaamyetaddhi veditum ॥
sp1-0251 – katham rudrasutashchaasau vahnigashngaasutah katham ।
sp1-0252 – umaayaastanayashchaiva svaahaayaashcha katham punah ।
sp1-0253 – suparnyaashchaatha maatrnaam krittikaanaam katham cha sah ॥
sp1-0261 – kashchaasau puurvamutpannah kintapaah kashcha vikramah ।
sp1-0262 – bhuutasammohanam hyetatkathayasva yathaatatham ॥
sp1-0270 – suuta uvaacha ।
sp1-0271 – evam sa prishhtastejasvii brahmanah putrasattamah ।
sp1-0272 – uvaacha sarvam sarvajno vyaasaayaaklishhtakaarine ।
sp1-0273 – tachchhrinudhvam yathaatattvam kiirtyamaanam mayaanaghaah ॥
sp1-9999 – iti skandapuraane prathamoadhyaayah ॥

skandapuraana adhyaaya – 2

sp2-0010 – sanatkumaara uvaacha ।
sp2-0011 – prapadye devamiishaanam sarvajnamaparaajitam ।
sp2-0012 – mahaadevam mahaatmaanam vishvasya jagatah patim ॥
sp2-0021 – shaktirapratighaa yasya aishvaryam chaiva sarvashah ।
sp2-0022 – svaamitvam cha vibhutvam cha svakritaani prachakshate ॥
sp2-0031 – tasmai devaaya somaaya pranamya prayatah shuchih ।
sp2-0032 – puraanaakhyaanajijnaasorvakshye skandodbhavam shubham ॥
sp2-0041 – dehaavataaro devasya rudrasya paramaatmanah ।
sp2-0042 – praajaapatyaabhishhekashcha haranam shirasastathaa ॥
sp2-0051 – darshanam shhatkuliiyaanaam chakrasya cha visarjanam ।
sp2-0052 – naimishasyodbhavashchaiva sattrasya cha samaapanam ॥
sp2-0061 – brahmanashchaagamastatra tapasashcharanam tathaa ।
sp2-0062 – sharvasya darshanam chaiva devyaashchaiva samudbhavah ॥
sp2-0071 – satyaa vivaadashcha tathaa dakshashaapastathaiva cha ।
sp2-0072 – menaayaam cha yathotpattiryathaa devyaah svayanvaram ॥
sp2-0081 – devaanaam varadaanam cha vasishhthasya cha dhiimatah ।
sp2-0082 – paraasharasya chotpattirvyaasasya cha mahaatmanah ॥
sp2-0091 – vasishhthakaushikaabhyaam cha vairodbhavasamaapanam ।
sp2-0092 – vaaraanasyaashcha shuunyatvam kshetramaahaatmyavarnanam ॥
sp2-0101 – rudrasya chaatra saannidhyam nandinashchaapyanugrahah ।
sp2-0102 – ganaanaam darshanam chaiva kathanam chaapyasheshhatah ॥
sp2-0111 – kaaliivyaaharanam chaiva tapashcharanameva cha ।
sp2-0112 – somanandisamaakhyaanam varadaanam tathaiva cha ॥
sp2-0121 – gauriitvam putralambhashcha devyaa utpattireva cha ।
sp2-0122 – kaushikyaa bhuutamaatritvam sinhaashcha rathinastathaa ॥
sp2-0131 – gauryaashcha nilayo vindhye vindhyasuuryasamaagamah ।
sp2-0132 – agastyasya cha maahaatmyam vadhah sundanisundayoh ॥
sp2-0141 – nisumbhasumbhaniryaanam mahishhasya vadhastathaa ।
sp2-0142 – abhishhekashcha kaushikyaa varadaanamathaapi cha ॥
sp2-0151 – andhakasya tathotpattih prithivyaashchaiva bandhanam ।
sp2-0152 – hiranyaakshavadhashchaiva hiranyakashipostathaa ॥
sp2-0161 – balisanyamanam chaiva devyaah samaya eva cha ।
sp2-0162 – devaanaam gamanam chaiva agnerduutatvameva cha ॥
sp2-0171 – devaanaam varadaanam cha shukrasya cha visarjanam ।
sp2-0172 – sutasya cha tathotpattirdevyaashchaandhakadarshanam ॥
sp2-0181 – shailaadidaityasammardo devyaashcha shataruupataa ।
sp2-0182 – aaryaavarapradaanam cha shailaadistava eva cha ॥
sp2-0191 – devasyaagamanam chaiva vrittasya kathanam tathaa ।
sp2-0192 – pativrataayaashchaakhyaanam gurushushruushhanasya cha ॥
sp2-0201 – aakhyaanam panchachuuDaayaastejasashchaapyadhrishhyataa ।
sp2-0202 – duutasyaagamanam chaiva sanvaadoatha visarjanam ॥
sp2-0211 – andhakaasurasanvaado mandaraagamanam tathaa ।
sp2-0212 – ganaanaamaagamashchaiva sankhyaanashravanam tathaa ॥
sp2-0221 – nigrahashchaandhakasyaatha yuddhena mahataa tathaa ।
sp2-0222 – shariiraardhapradaanam cha ashokasutasangrahah ॥
sp2-0231 – bhasmasomodbhavashchaiva shmashaanavasatistathaa ।
sp2-0232 – rudrasya niilakanthatvam tathaayatanavarnanam ॥
sp2-0241 – utpattiryaksharaajasya kuberasya cha dhiimatah ।
sp2-0242 – nigraho bhujagendraanaam shikharasya cha paatanam ॥
sp2-0251 – trailokyasya sashakrasya vashiikaranameva cha ।
sp2-0252 – devasenaapradaanam cha senaapatyaabhishhechanam ॥
sp2-0261 – naaradasyaagamashchaiva taarakapreshhitasya ha ।
sp2-0262 – vadhashcha taarakasyogro yaatraa bhadravatasya cha ॥
sp2-0271 – mahishhasya vadhashchaiva kraunchasya cha nibarhanam ।
sp2-0272 – shakteruddharanam chaiva taarakasya vadhah shubhah ॥
sp2-0281 – devaasurabhayotpattistraipuram yuddhameva cha ।
sp2-0282 – prahlaadavigrahashchaiva kritaghnaakhyaanameva cha ।
sp2-0283 – mahaabhaagyam braahmanaanaam vistarena prakiirtyate ॥
sp2-0291 – etajjnaatvaa yathaavaddhi kumaaraanucharo bhavet ।
sp2-0292 – balavaanmatisampannah putram chaapnoti sammatam ॥
sp2-9999 – iti skandapuraane dvitiiyoadhyaayah ॥

skandapuraana adhyaaya – 3

sp3-0010 – sanatkumaara uvaacha ।
sp3-0011 – shrinushhvemaam kathaam divyaam sarvapaapapranaashaniim ।
sp3-0012 – kathyamaanaam mayaa chitraam bahvarthaam shrutisammitaam ।
sp3-0013 – yaam shrutvaa paapakarmaapi gachchhechcha paramaam gatim ॥
sp3-0021 – na naastikaashraddadhaane shathe chaapi kathanchana ।
sp3-0022 – imaam kathaamanubruuyaattathaa chaasuuyake nare ॥
sp3-0031 – idam putraaya shishhyaaya dhaarmikaayaanasuuyave ।
sp3-0032 – kathaniiyam mahaabrahmandevabhaktaaya vaa bhavet ।
sp3-0033 – kumaarabhaktaaya tathaa shraddadhaanaaya chaiva hi ॥
sp3-0041 – puraa brahmaa prajaadhyakshah anDeasminsamprasuuyate ।
sp3-0042 – soajnaanaatpitaram brahmaa na veda tamasaavritah ॥
sp3-0051 – ahameka iti jnaatvaa sarvaa/llokaanavaikshata ।
sp3-0052 – na chaapashyata tatraanyam tapoyogabalaanvitah ॥
sp3-0061 – putra putreti chaapyukto brahmaa sharvena dhiimataa ।
sp3-0062 – pranatah praanjalirbhuutvaa tameva sharanam gatah ॥
sp3-0071 – sa dattvaa brahmane shambhuh srashhtritvam jnaanasanhitam ।
sp3-0072 – vibhutvam chaiva lokaanaamantardhe parameshvarah ॥
sp3-0081 – tadeshhopanishhatproktaa mayaa vyaasa sanaatanaa ।
sp3-0082 – yaam shrutvaa yogino dhyaanaatprapadyante maheshvaram ॥
sp3-0091 – brahmam cha yo vidadhe putramagre jnaanam cha yah prahinoti sma tasmai ।
sp3-0092 – tamaatmastham yeanupashyanti dhiiraasteshhaam shaantih shaashvatii netareshhaam ॥
sp3-0101 – sa vyaasa pitaram drishhtvaa svadiiptyaa parayaa yutam ।
sp3-0102 – putrakaamah prajaahetostapastiivram chakaara ha ॥
sp3-0111 – mahataa yogatapasaa yuktasya sumahaatmanah ।
sp3-0112 – achirenaiva kaalena pitaa sampratutoshha ha ॥
sp3-0121 – darshanam chaagamattasya varadoasmiityuvaacha ha ।
sp3-0122 – sa tushhtaava nato bhuutvaa kritvaa shirasi chaanjalim ॥
sp3-0131 – namah paramadevaaya devaanaamapi vedhase ।
sp3-0132 – srashhtre vai lokatantraaya brahmanah pataye namah ॥
sp3-0141 – ekasmai shaktiyuktaaya ashaktirahitaaya cha ।
sp3-0142 – anantaayaaprameyaaya indriyaavishhayaaya cha ॥
sp3-0151 – vyaapine vyaaptapuurvaaya adhishhthaatre prachodine ।
sp3-0152 – kritaprachetanaayaiva tattvavinyaasakaarine ॥
sp3-0161 – pradhaanachodakaayaiva guninaam shaantidaaya cha ।
sp3-0162 – drishhtidaaya cha sarveshhaam svayam vai darshanaaya cha ॥
sp3-0171 – vishhayagraahine chaiva niyamasya cha kaarine ।
sp3-0172 – manasah karanaanaam cha tatraiva niyamasya cha ॥
sp3-0181 – bhuutaanaam gunakartre cha shaktidaaya tathaiva cha ।
sp3-0182 – kartre hyanDasya mahyam cha achintyaayaagrajaaya cha ।
sp3-0183 – aprameya pitarnityam priito no disha shakvariim ॥
sp3-0191 – tasyaivam stuvato vyaasa devadevo maheshvarah ।
sp3-0192 – tushhtoabraviitsvayam putram brahmaanam pranatam tathaa ॥
sp3-0201 – yasmaatte viditam vatsa suukshmametanmahaadyute ।
sp3-0202 – tasmaadbrahmeti lokeshhu naamnaa khyaatim gamishhyasi ॥
sp3-0211 – yasmaachchaaham pitetyuktastvayaa buddhimataam vara ।
sp3-0212 – tasmaatpitaamahatvam te loke khyaatim gamishhyati ॥
sp3-0221 – prajaartham yachcha te taptam tapa ugram sudushcharam ।
sp3-0222 – tasmaatprajaapatitvam te dadaani prayataatmane ॥
sp3-0231 – evamuktvaa sa devesho muurtimatyoasrijatstriyah ।
sp3-0232 – yaastaah prakritayastvashhtau visheshhaashchendriyaih saha ।
sp3-0233 – bhaavaashcha sarve te devamupatasthuh svaruupinah ॥
sp3-0241 – taanuvaacha tato devah patiryuktah svatejasaa ।
sp3-0242 – etamadyaabhishhekena sampaadayata maa chiram ॥
sp3-0251 – taabhih svam svam samaadaaya bhaavam divyamatarkitam ।
sp3-0252 – abhishhikto babhuuveti prajaapatiratidyutih ॥
sp3-0261 – tatraivam yoginah suukshmam drishhtvaa divyena chakshushhaa ।
sp3-0262 – puraanam yogatattvajnaa gaayanti trigunaanvitam ॥
sp3-0271 – rudrah srashhtaa hi sarveshhaam bhuutaanaam tava cha prabho ।
sp3-0272 – asmaabhishcha bhavaansaardham jagatah sampravartakah ॥
sp3-0281 – sa devastoshhitah samyakparamaishvaryayogadhrik ।
sp3-0282 – brahmaanamagrajam putram praajaapatyeabhyashhechayat ॥
sp3-0291 – yah kritvaa bahuvidhamaargayogayuktam tattvaakhyam jagadidamaadaraadyuyoja ।
sp3-0292 – devaanaam paramamanantayogayuktam maayaabhistribhuvanamandhamaprasaadam ॥
sp3-0301 – sarveshhaam manasi sadaavatishhthamaano jaanaanah shubhamashubham cha bhuutanaathah ।
sp3-0302 – tam devam pramathapatim pranamya bhaktyaa nityam vai sharanamupaimi suukshmasuukshmam ॥
sp3-9999 – iti skandapuraane tritiiyoadhyaayah ॥

skandapuraana adhyaaya – 4

sp4-0010 – sanatkumaara uvaacha ।
sp4-0011 – praajaapatyam tato labdhvaa prajaah srashhtum prachakrame ।
sp4-0012 – prajaastaah srijyamaanaashcha na vivardhanti tasya ha ॥
sp4-0021 – sa kurvaanastathaa srishhtim shaktihiinah pitaamahah ।
sp4-0022 – srishhtyartham bhuuya evaatha tapashchartum prachakrame ॥
sp4-0031 – srishhtihetostapastasya jnaatvaa tribhuvaneshvarah ।
sp4-0032 – tejasaa jagadaavishya aajagaama tadantikam ।
sp4-0033 – srashhtaa tasya jagannaathoadarshayatsvatanau jagat ॥
sp4-0041 – svayamaagatya devesho mahaabhuutapatirharah ।
sp4-0042 – vyaapyeva hi jagatkritsnam paramena svatejasaa ।
sp4-0043 – shambhuh praaha varam vatsa yaachasveti pitaamaham ॥
sp4-0051 – tam brahmaa lokasrishhtyartham putrastvam manasaabraviit ।
sp4-0052 – sa jnaatvaa tasya sankalpam brahmanah parameshvarah ।
sp4-0053 – muuDhoayamiti sanchintya provaacha varadah svayam ॥
sp4-0061 – aagatam pitaram maa tvam yasmaatputram samiihase ।
sp4-0062 – manmuurtistanayastasmaadbhavishhyati mamaajnayaa ॥
sp4-0071 – sa cha te putrataam yaatvaa madiiyo gananaayakah ।
sp4-0072 – rudro vigrahavaanbhuutvaa muuDha tvaam vinayishhyati ॥
sp4-0081 – sarvavidyaadhipatyam cha yogaanaam chaiva sarvashah ।
sp4-0082 – balasyaadhipatitvam cha astraanaam cha prayoktritaa ॥
sp4-0091 – mayaa dattaani tasyaashu upasthaasyanti sarvashah ।
sp4-0092 – dhanuh pinaakam shuulam cha khaDgam parashureva cha ॥
sp4-0101 – kamanDalustathaa danDah astram paashupatam tathaa ।
sp4-0102 – sanvartakaashanishchaiva chakram cha pratisargikam ।
sp4-0103 – evam sarvarddhisampannah sutaste sa bhavishhyati ॥
sp4-0111 – evamuktvaa gate tasminnantardhaanam mahaatmani ।
sp4-0112 – brahmaa chakre tadaa cheshhtim putrakaamah prajaapatih ॥
sp4-0121 – sa juhvanchhramasanyuktah pratighaatasamanvitah ।
sp4-0122 – samidyuktena hastena lalaatam pramamaarja ha ॥
sp4-0131 – samitsanyogajastasya svedabindurlalaatajah ।
sp4-0132 – papaata jvalane tasmindvigunam tasya tejasaa ॥
sp4-0141 – taddhi maaheshvaram tejah sandhitam brahmani srutam ।
sp4-0142 – preritam devadevena nipapaata havirbhuji ॥
sp4-0151 – kshane tasminmaheshena smritvaa tam varamuttamam ।
sp4-0152 – preshhito ganapo rudrah sadya evaabhavattadaa ॥
sp4-0161 – tachcha sansvedajam tejah puurvam jvalanayojitam ।
sp4-0162 – bhuutvaa lohitamaashveva punarniilamabhuuttadaa ॥
sp4-0171 – niilalohita ityeva tenaasaavabhavatprabhuh ।
sp4-0172 – tryaksho dashabhujah shriimaanbrahmaanam chhaadayanniva ॥
sp4-0181 – sharvaadyairnaamabhirbrahmaa tanuubhishcha jalaadibhih ।
sp4-0182 – stutvaa tam sarvagam devam niilalohitamavyayam ॥
sp4-0191 – jnaatvaa sarvasrijam pashchaanmahaabhuutapratishhthitam ।
sp4-0192 – asrijadvividhaastvanyaah prajaah sa jagati prabhuh ॥
sp4-0201 – soapi yogam samaasthaaya aishvaryena samanvitah ।
sp4-0202 – lokaansarvaansamaavishya dhaarayaamaasa sarvadaa ॥
sp4-0211 – brahmanoapi tatah putraa dakshadharmaadayah shubhaah ।
sp4-0212 – asrijanta prajaah sarvaa devamaanushhasankulaah ॥
sp4-0221 – atha kaalena mahataa kalpeatiite punah punah ।
sp4-0222 – prajaa dhaarayato yogaadasminkalpa upasthite ॥
sp4-0231 – pratishhthitaayaam vaarttaayaam pravritte vrishhtisarjane ।
sp4-0232 – prajaasu cha vivriddhaasu prayaage yajatashcha ha ॥
sp4-0241 – brahmanah shhatkuliiyaaste rishhayah sanshitavrataah ।
sp4-0242 – mariichayoatrayashchaiva vasishhthaah kratavastathaa ॥
sp4-0251 – bhrigavoashngirasashchaiva tapasaa dagdhakilbishhaah ।
sp4-0252 – uuchurbrahmaanamabhyetya sahitaah karmanoantare ॥
sp4-0261 – bhagavannandhakaarena mahataa smah samaavritaah ।
sp4-0262 – khinnaa vivadamaanaashcha na cha pashyaama yatparam ॥
sp4-0271 – etam nah sanshayam deva chiram hridi samaasthitam ।
sp4-0272 – tvam hi vettha yathaatattvam kaaranam paramam hi nah ॥
sp4-0281 – kim param sarvabhuutaanaam baliiyashchaapi sarvatah ।
sp4-0282 – kena chaadhishhthitam vishvam ko nityah kashcha shaashvatah ॥
sp4-0291 – kah srashhtaa sarvabhuutaanaam prakriteshcha pravartakah ।
sp4-0292 – koasmaansarveshhu kaaryeshhu prayunakti mahaamanaah ॥
sp4-0301 – kasya bhuutaani vashyaani kah sarvaviniyojakah ।
sp4-0302 – katham pashyema tam chaiva etannah shansa sarvashah ॥
sp4-0311 – evamuktastato brahmaa sarveshhaameva sannidhau ।
sp4-0312 – devaanaam cha rishhiinaam cha gandharvoragarakshasaam ॥
sp4-0321 – yakshaanaamasuraanaam cha ye cha kutra pravartakaah ।
sp4-0322 – pakshinaam sapishaachaanaam ye chaanye tatsamiipagaah ।
sp4-0323 – utthaaya praanjalih praaha rudreti trih plutam vachah ॥
sp4-0331 – sa chaapi tapasaa shakyo drashhtum naanyena kenachit ।
sp4-0332 – sa srashhtaa sarvabhuutaanaam balavaanstanmayam jagat ।
sp4-0333 – tasya vashyaani bhuutaani tenedam dhaaryate jagat ॥
sp4-0341 – tataste sarvalokeshaa namashchakrurmahaatmane ॥
sp4-0350 – rishhaya uuchuh ।
sp4-0351 – kim tanmahattapo deva yena drishyeta sa prabhuh ।
sp4-0352 – tanno vadasva devesha varadam chaabhidhatsva nah ॥
sp4-0360 – pitaamaha uvaacha ।
sp4-0361 – sattram mahatsamaasadhvam vaashnmanodoshhavarjitaah ।
sp4-0362 – desham cha vah pravakshyaami yasmindeshe charishhyatha ॥
sp4-0371 – tato manomayam chakram sa srishhtvaa taanuvaacha ha ।
sp4-0372 – kshiptametanmayaa chakramanuvrajata maa chiram ॥
sp4-0381 – yatraasya nemih shiiryeta sa deshastapasah shubhah ।
sp4-0382 – tato mumocha tachchakram te cha tatsamanuvrajan ॥
sp4-0391 – tasya vai vrajatah kshipram yatra nemirashiiryata ।
sp4-0392 – naimisham tatsmritam naamnaa punyam sarvatra puujitam ॥
sp4-0401 – tatpuujitam devamanushhyasiddhai rakshobhirugrairuragaishcha divyaih ।
sp4-0402 – yakshaih sagandharvapishaachasanghaih sarvaapsarobhishcha diteh sutaishcha ॥
sp4-0411 – vipraishcha daantaih shamayogayuktaistiirthaishcha sarvairapi chaavaniidhraih ।
sp4-0412 – gandharvavidyaadharachaaranaishcha saadhyaishcha vishvaih pitribhih stutam cha ॥
sp4-9999 – iti skandapuraane chaturthoadhyaayah ॥

See Also  Ishaanastavah In Malayalam – Malayalam Shlokas

skandapuraana adhyaaya – 5

sp5-0010 – sanatkumaara uvaacha ।
sp5-0011 – tannaimisham samaasaadya rishhayo diiptatejasah ।
sp5-0012 – divyam sattram samaasanta mahadvarshhasahasrikam ॥
sp5-0021 – ekaagramanasah sarve nirmamaa hyanahankritaah ।
sp5-0022 – dhyaayanto nityamiishesham sadaaratanayaagnayah ॥
sp5-0031 – tannishhthaastatparaah sarve tadyuktaastadapaashrayaah ।
sp5-0032 – sarvakriyaah prakurvaanaastameva manasaa gataah ॥
sp5-0041 – teshhaam tam bhaavamaalakshya maatarishvaa mahaatapaah ।
sp5-0042 – sarvapraanicharah shriimaansarvabhuutapravartakah ।
sp5-0043 – dadau sa ruupii bhagavaandarshanam sattrinaam shubhah ॥
sp5-0051 – tam te drishhtvaarchayitvaa cha maatarishvaanamavyayam ।
sp5-0052 – aasiinamaasane punye rishhayah sanshitavrataah ।
sp5-0053 – paprachchhurudbhavam kritsnam jagatah pralayam tathaa ॥
sp5-0061 – sthitim cha kritsnaam vanshaanshcha yugamanvantaraani cha ।
sp5-0062 – vanshaanucharitam kritsnam divyamaanam tathaiva cha ॥
sp5-0071 – ashhtaanaam devayoniinaamutpattim pralayam tathaa ।
sp5-0072 – pitrisargam tathaasheshham brahmano maanameva cha ॥
sp5-0081 – chandraadityagatim sarvaam taaraagrahagatim tathaa ।
sp5-0082 – sthitim sarveshvaraanaam cha dviipadharmamasheshhatah ।
sp5-0083 – varnaashramavyavasthaanam yajnaanaam cha pravartanam ॥
sp5-0091 – etatsarvamasheshhena kathayaamaasa sa prabhuh ।
sp5-0092 – divyam varshhasahasram cha teshhaam tadabhiyaattathaa ॥
sp5-0101 – atha divyena ruupena saamavaagdishnniriikshanaa ।
sp5-0102 – yajurghraanaatharvashiraah shabdajihvaa shubhaa satii ॥
sp5-0111 – nyaayashrotraa niruktatvagrikpaadapadagaaminii ।
sp5-0112 – kaalabaahuurvarshhakaraa divasaashngulidhaarinii ॥
sp5-0121 – kalaadibhih parvabhishcha maasaih kararuhaistathaa ।
sp5-0122 – kalpasaadhaaranaa divyaa shikshaavidyonnatastanii ॥
sp5-0131 – chhandovichitimadhyaa cha miimaansaanaabhireva cha ।
sp5-0132 – puraanavistiirnakatirdharmashaastramanorathaa ॥
sp5-0141 – aashramoruurvarnajaanuryajnagulphaa phalaashngulih ।
sp5-0142 – lokavedashariiraa cha romabhishchhaandasaih shubhaih ॥
sp5-0151 – shraddhaashubhaachaaravastraa yogadharmaabhibhaashhinii ।
sp5-0152 – vediimadhyaadvinihsritya pravrittaa paramaambhasaa ॥
sp5-0161 – tasyaanteavabhrithe plutya vaayunaa saha sangataah ।
sp5-0162 – taamaprichchhanta kaa nveshhaa vaayum devam mahaadhiyam ॥
sp5-0171 – uvaacha sa mahaatejaa rishhiindharmaanubhaavitaan ।
sp5-0172 – shuddhaah stha tapasaa sarve mahaandharmashcha vah kritah ॥
sp5-0181 – yasmaadiyam nadii punyaa brahmalokaadihaagataa ।
sp5-0182 – iyam sarasvatii naama brahmalokavibhuushhanaa ॥
sp5-0191 – prathamam martyalokeasminyushhmatsiddhyarthamaagataa ।
sp5-0192 – naasyaah punyatamaa kaachittrishhu lokeshhu vidyate ॥
sp5-0200 – rishhaya uuchuh ।
sp5-0201 – kathameshhaa mahaapunyaa pravrittaa brahmalokagaa ।
sp5-0202 – kaaranam kim cha tatraasiidetadichchhaama veditum ॥
sp5-0210 – vaayuruvaacha ।
sp5-0211 – atra vo vartayishhyaami itihaasam puraatanam ।
sp5-0212 – brahmanashchaiva sanvaadam puraa yajnasya chaiva ha ॥
sp5-0221 – yajnairishhtvaa puraa devo brahmaa diiptena tejasaa ।
sp5-0222 – asrijatsarvabhuutaani sthaavaraani charaani cha ॥
sp5-0231 – sa drishhtvaa diiptimaandevo diiptyaa paramayaa yutah ।
sp5-0232 – avekshamaanah svaa/llokaanshchaturbhirmukhapashnkajaih ॥
sp5-0241 – devaadiinmanushhyaadiinshcha drishhtvaa drishhtvaa mahaamanaah ।
sp5-0242 – amanyata na meanyoasti samo loke na chaadhikah ॥
sp5-0251 – yoahametaah prajaah sarvaah saptalokapratishhthitaah ।
sp5-0252 – devamaanushhatiryakshu grasaami visrijaami cha ॥
sp5-0261 – aham srashhtaa hi bhuutaanaam naanyah kashchana vidyate ।
sp5-0262 – niyantaa lokakartaa cha na mayaasti samah kvachit ॥
sp5-0271 – tasyaivam manyamaanasya yajna aagaanmahaamanaah ।
sp5-0272 – uvaacha chainam diiptaatmaa maivam mansthaa mahaamate ।
sp5-0273 – ayam hi tava sammoho vinaashaaya bhavishhyati ॥
sp5-0281 – na yuktamiidrisham teadya sattvasthasyaatmayoninah ।
sp5-0282 – srashhtaa tvam chaiva naanyoasti tathaapi na yashaskaram ॥
sp5-0291 – aham kartaa hi bhuutaanaam bhuvanasya tathaiva cha ।
sp5-0292 – karomi na cha sammoham yathaa tvam deva katthase ॥
sp5-0301 – tamuvaacha tadaa brahmaa na tvam dhaarayitaa vibho ।
sp5-0302 – ahameva hi bhuutaanaam dhartaa bhartaa tathaiva cha ।
sp5-0303 – mayaa srishhtaani bhuutaani tvamevaatra vimuhyase ॥
sp5-0311 – athaagaattatra sanvigno vedah paramadiiptimaan ।
sp5-0312 – uvaacha chaiva tau vedo naitadevamiti prabhuh ॥
sp5-0321 – aham shreshhtho mahaabhaagau na vadaamyanritam kvachit ।
sp5-0322 – shrinudhvam mama yah kartaa bhuutaanaam yuvayoshcha ha ॥
sp5-0331 – paramesho mahaadevo rudrah sarvagatah prabhuh ।
sp5-0332 – yenaaham tava dattashcha kritastvam cha prajaapatih ॥
sp5-0341 – yajnoayam yatprasuutishcha anDam yatraasti sansthitam ।
sp5-0342 – sarvam tasmaatprasuutam vai naanyah kartaasti nah kvachit ॥
sp5-0351 – tamevanvaadinam devo brahmaa vedamabhaashhata ।
sp5-0352 – aham shrutiinaam sarvaasaam netaa srashhtaa tathaiva cha ॥
sp5-0361 – matprasaadaaddhi vedastvam yajnashchaayam na sanshayah ।
sp5-0362 – muuDhau yuvaamadharmo vaa bhavadbhyaamanyathaa kritah ।
sp5-0363 – praayashchittam charadhvam vah kilbishhaanmokshyathastatah ॥
sp5-0371 – evamukte tadaa tena mahaanchhabdo babhuuva ha ।
sp5-0372 – aadityamanDalaakaaramadrishyata cha manDalam ।
sp5-0373 – mahachchhabdena mahataa uparishhtaadviyatsthitam ॥
sp5-0381 – sa chaapi tasmaadvibhrashhto bhuutalam samupaashritah ।
sp5-0382 – himavatkunjamaasaadya naanaavihaganaaditam ।
sp5-0383 – vyomagashcha chiram bhuutvaa bhuumigah sambabhuuva ha ॥
sp5-0391 – tato brahmaa dishah sarvaa niriikshya mukhapashnkajaih ।
sp5-0392 – chaturbhirna viyatstham tamapashyatsa pitaamahah ॥
sp5-0401 – sa mukham panchamam diiptamasrijanmuurdhni sansthitam ।
sp5-0402 – tenaapashyadviyatstham tam suuryaayutasamaprabham ।
sp5-0403 – aadityamanDalaakaaram shabdavadghoradarshanam ॥
sp5-0411 – tam drishhtvaa panchamam tasya shiro vai krodhajam mahat ।
sp5-0412 – sanvartakaagnisadrisham grasishhyattamavardhata ॥
sp5-0421 – vardhamaanam tadaa tattu vaDavaamukhasannibham ।
sp5-0422 – diiptimachchhabdavachchaiva devoasau diiptamanDalah ॥
sp5-0431 – hastaashngushhthanakhenaashu vaamenaavajnayaiva hi ।
sp5-0432 – chakarta tanmahadghoram brahmanah panchamam shirah ॥
sp5-0441 – diiptikrittashiraah soatha duhkhenosrena chaarditah ।
sp5-0442 – papaata muuDhachetaa vai yogadharmavivarjitah ॥
sp5-0451 – tatah suptotthita iva sanjnaam labdhvaa mahaatapaah ।
sp5-0452 – manDalastham mahaadevamastaushhiiddiinayaa giraa ॥
sp5-0460 – brahmovaacha ।
sp5-0461 – namah sahasranetraaya shatanetraaya vai namah ।
sp5-0462 – namo vivritavaktraaya shatavaktraaya vai namah ॥
sp5-0471 – namah sahasravaktraaya sarvavaktraaya vai namah ।
sp5-0472 – namah sahasrapaadaaya sarvapaadaaya vai namah ॥
sp5-0481 – sahasrapaanaye chaiva sarvatahpaanaye namah ।
sp5-0482 – namah sarvasya srashhtre cha drashhtre sarvasya te namah ॥
sp5-0491 – aadityavarnaaya namah shirasashchhedanaaya cha ।
sp5-0492 – srishhtipralayakartre cha sthitikartre tathaa namah ॥
sp5-0501 – namah sahasralishngaaya sahasracharanaaya cha ।
sp5-0502 – sanhaaralishngine chaiva jalalishngaaya vai namah ॥
sp5-0511 – antashcharaaya sarvaaya prakriteh preranaaya cha ।
sp5-0512 – vyaapine sarvasattvaanaam purushhaprerakaaya cha ॥
sp5-0521 – indriyaarthavisheshhaaya tathaa niyamakaarine ।
sp5-0522 – bhuutabhavyaaya sharvaaya nityam sattvavadaaya cha ॥
sp5-0531 – tvameva srashhtaa lokaanaam mantaa daataa tathaa vibho ।
sp5-0532 – sharanaagataaya daantaaya prasaadam kartumarhasi ॥
sp5-0541 – tasyaivam stuvatah samyagbhaavena paramena ha ।
sp5-0542 – sa tasmai devadevesho divyam chakshuradaattadaa ॥
sp5-0551 – chakshushhaa tena sa tadaa brahmaa lokapitaamahah ।
sp5-0552 – vimaane suuryasankaashe tejoraashimapashyata ॥
sp5-0561 – tasya madhyaattato vaacham mahatiim samashrinvata ।
sp5-0562 – gambhiiraam madhuraam yuktaamatha sampannalakshanaam ।
sp5-0563 – vishadaam putra putreti puurvam devena choditaam ॥
sp5-0571 – sansvedaatputra utpanno yattubhyam niilalohitah ।
sp5-0572 – yachcha puurvam mayaa proktastvam tadaa sutamaargane ॥
sp5-0581 – madiiyo ganapo yaste manmuurtishcha bhavishhyati ।
sp5-0582 – sa praapya paramam jnaanam muuDha tvaa vinayishhyati ॥
sp5-0591 – tasyeyam phalanishhpattih shirasashchhedanam tava ।
sp5-0592 – mayaiva kaaritaa tena nirvritashchaadhunaa bhava ॥
sp5-0601 – tasya chaivotpathasthasya yajnasya tu mahaamate ।
sp5-0602 – shirashchhetsyatyasaaveva kasminshchitkaaranaantare ।
sp5-0603 – stavenaanena tushhtoasmi kim dadaani cha teanagha ॥
sp5-0611 – vaayuruvaacha ।
sp5-0612 – tatah sa bhagavaanhrishhtah pranamya shubhayaa giraa ।
sp5-0613 – uvaacha praanjalirbhuutvaa lakshyaalakshyam tamiishvaram ॥
sp5-0621 – bhagavannaiva me duhkham darshanaatte prabaadhate ।
sp5-0622 – ichchhaami shiraso hyasya dhaaranam sarvadaa tvayaa ।
sp5-0623 – nanu smareyametachcha shirasashchhedanam vibho ॥
sp5-0631 – bhuuyashchaadharmakaaryebhyastvayaivechchhe nivaaranam ।
sp5-0632 – tathaa cha krityamuddishya pashyeyam tvaa yathaasukham ॥
sp5-0641 – vijnaptim brahmanah shrutvaa provaacha bhuvaneshvarah ।
sp5-0642 – sa eva sutasanjnaste manmuurtirniilalohitah ।
sp5-0643 – shirashchhetsyati yajnasya bibhartsyati shirashcha te ॥
sp5-0651 – ityuktvaa devadeveshastatraivaantaradhiiyata ।
sp5-0652 – gate tasminmahaadeve brahmaa lokapitaamahah ।
sp5-0653 – sayajnah sahavedashcha svam lokam pratyapadyata ॥
sp5-0661 – vaayuruvaacha ।
sp5-0662 – ya imam shrinuyaanmartyo guhyam vedaarthasammitam ।
sp5-0663 – sa dehabhedamaasaadya saayujyam brahmano vrajet ॥
sp5-0671 – yashchemam pathate nityam braahmanaanaam samiipatah ।
sp5-0672 – sa sarvapaapanirmukto rudraloke mahiiyate ॥
sp5-0681 – naaputrashishhyayogibhya idamaakhyaanamaishvaram ।
sp5-0682 – aakhyeyam naapi chaajnaaya na shathaaya na maanine ॥
sp5-0691 – idam mahaddivyamadharmashaasanam pathetsadaa braahmanavaidyasansadi ।
sp5-0692 – kritaavakaasho bhavatiiha maanavah shariirabhede pravishetpitaamaham ॥
sp5-9999 – iti skandapuraane panchamoadhyaayah ॥

skandapuraana adhyaaya – 6

sp6-0010 – sanatkumaara uvaacha ।
sp6-0011 – tatah sa bhagavaandevah kapardii niilalohitah ।
sp6-0012 – aajnayaa parameshasya jagraaha brahmanah shirah ॥
sp6-0021 – tadgrihiitvaa shiro diiptam ruupam vikritamaasthitah ।
sp6-0022 – yogakriiDaam samaasthaaya bhaikshaaya prachachaara ha ॥
sp6-0031 – sa devaveshmani tadaa bhikshaarthamagamaddvijaah ।
sp6-0032 – na chaasya kashchittaam bhikshaamanuruupaamadaadvibhoh ॥
sp6-0041 – abhyagaatsankramenaiva veshma vishhnormahaatmanah ।
sp6-0042 – tasyaatishhthata sa dvaari bhikshaamuchchaarayanchhubhaam ॥
sp6-0051 – sa drishhtvaa tadupastham tu vishhnurvai yogachakshushhaa ।
sp6-0052 – shiraam lalaataatsambhidya raktadhaaraamapaatayat ।
sp6-0053 – papaata saa cha vistiirnaa yojanaardhashatam tadaa ॥
sp6-0061 – tayaa patantyaa viprendraa bahuunyabdaani dhaarayaa ।
sp6-0062 – pitaamahakapaalasya naardhamapyabhipuuritam ।
sp6-0063 – tamuvaacha tato devah prahasya vachanam shubham ॥
sp6-0071 – sakritkanyaah pradiiyante sakridagnishcha jaayate ।
sp6-0072 – sakridraajaano bruvate sakridbhikshaa pradiiyate ॥
sp6-0081 – tushhtoasmi tava daanena yuktenaanena maanada ।
sp6-0082 – varam varaya bhadram te varadoasmi tavaadya vai ॥
sp6-0091 – vishhnuruvaacha ।
sp6-0092 – eshha eva varah shlaaghyo yadaham devataadhipam ।
sp6-0093 – pashyaami shankaram devamugram sharvam kapardinam ॥
sp6-0101 – devashchhaayaam tato viikshya kapaalasthe tadaa rase ।
sp6-0102 – sasarja purushham diiptam vishhnoh sadrishamuurjitam ॥
sp6-0111 – tamaahaathaakshayashchaasi ajaraamara eva cha ।
sp6-0112 – yuddheshhu chaapratidvandvii sakhaa vishhnoranuttamah ।
sp6-0113 – devakaaryakarah shriimaansahaanena charasva cha ॥
sp6-0121 – naaraasu janma yasmaatte vishhnudehodbhavaasu cha ।
sp6-0122 – narastasmaaddhi naamnaa tvam priyashchaasya bhavishhyasi ॥
sp6-0130 – vaayuruvaacha ।
sp6-0131 – tam tadaashvaasya nikshipya naram vishhnoh svayam prabhuh ।
sp6-0132 – agamadbrahmasadanam tau chaavivishaturgriham ॥
sp6-0141 – ya idam narajanmeha shrinuyaadvaa patheta vaa ।
sp6-0142 – sa kiirtyaa parayaa yukto vishhnuloke mahiiyate ॥
sp6-9999 – iti skandapuraane shhashhthoadhyaayah ॥

skandapuraana adhyaaya – 7

sp7-0010 – vaayuruvaacha ।
sp7-0011 – brahmalokam samaasaadya bhagavaansarvalokapah ।
sp7-0012 – bhaikshyam bhaikshyamiti prochya dvaare samavatishhthata ॥
sp7-0021 – tam drishhtvaa vikritam brahmaa kapaalakarabhuushhanam ।
sp7-0022 – jnaatvaa yogena mahataa tushhtaava bhuvaneshvaram ॥
sp7-0031 – tasya tushhtastadaa devo varadoasmiityabhaashhata ।
sp7-0032 – vriniishhva varamavyagro yaste manasi vartate ॥
sp7-0040 – brahmovaacha ।
sp7-0041 – ichchhaami devadevesha tvayaa chihnamidam kritam ।
sp7-0042 – yena chihnena lokoayam chihnitah syaajjagatpate ॥
sp7-0051 – tasya tadvachanam shrutvaa bhagavaanvadataam varah ।
sp7-0052 – sarvashrutimayam brahma omiti vyaajahaara ha ॥
sp7-0061 – shambhorvyaahaaramaatrena vaagiyam divyaruupinii ।
sp7-0062 – nihsritaa vadanaaddevii prahvaa samavatishhthata ॥
sp7-0071 – taamuvaacha tadaa devo vaachaa sanjiivayanniva ।
sp7-0072 – yasmaattvamaksharo bhuutvaa mama vaacho vinihsritaa ।
sp7-0073 – sarvavidyaadhidevii tvam tasmaaddevi bhavishhyasi ॥
sp7-0081 – yasmaadbrahmasarashchedam mukham mama samaashritaa ।
sp7-0082 – tasmaatsarasvatiityeva loke khyaatim gamishhyasi ॥
sp7-0091 – imam lokam varaambhobhih paavayitvaa cha suprabhe ।
sp7-0092 – sarvaa/llokaanstaarayitrii punastvam naatra sanshayah ॥
sp7-0101 – yajnabhaagam cha devaaste daasyanti sapitaamahaah ।
sp7-0102 – punyaa cha sarvasaritaam bhavishhyasi na sanshayah ॥
sp7-0111 – tatah saa samanujnaataa shankarena vibhaavinii ।
sp7-0112 – chakre brahmasarah punyam brahmalokeatipaavanam ॥
sp7-0121 – toyaamritasusampuurnam svarnapadmopashobhitam ।
sp7-0122 – naanaapakshiganaakiirnam miinasankshobhitodakam ।
sp7-0123 – tato vinihsritaa bhuuyah semam lokamapaavayat ॥
sp7-0131 – tam grihiitvaa mahaadevah kapaalamamitaujasam ।
sp7-0132 – imam lokamanupraapya deshe shreshhtheavatishhthata ॥
sp7-0141 – tatra tachcha mahaddivyam kapaalam devataadhipah ।
sp7-0142 – sthaapayaamaasa diiptaarchirganaanaamagratah prabhuh ॥
sp7-0151 – tatsthaapitamatho drishhtvaa ganaah sarve mahaatmanah ।
sp7-0152 – anadansumahaanaadam naadayanto disho dasha ।
sp7-0153 – kshubdhaarnavaashaniprakhyam nabho yena vyashiiryata ॥
sp7-0161 – tena shabdena ghorena asuro devakantakah ।
sp7-0162 – haalaahala iti khyaatastam desham soabhyagachchhata ॥
sp7-0171 – amrishhyamaanah krodhaandho duraatmaa yajnanaashakah ।
sp7-0172 – brahmadattavarashchaiva avadhyah sarvajantubhih ।
sp7-0173 – mahishhashchhannaruupaanaamasuraanaam shatairvritah ॥
sp7-0181 – tamaapatantam sakrodham mahishham devakantakam ।
sp7-0182 – samprekshyaaha ganaadhyaksho ganaansarvaanpinaakinah ॥
sp7-0191 – daityoayam ganapaa dushhtastrailokyasurakantakah ।
sp7-0192 – aayaati tvarito yuuyam tasmaadenam nihanyatha ॥
sp7-0201 – tataste ganapaah sarve samaayaantam suradvishham ।
sp7-0202 – bhittvaa shuulena sankruddhaa vigataasum cha chakrire ॥
sp7-0211 – hate tasminstadaa devo dishah sarvaa avaikshata ।
sp7-0212 – taabhyah pishaachaa vrittaasyaah pishaachyashcha mahaabalaah ।
sp7-0213 – abhyagachchhanta devesham taabhyastam vinivedayat ॥
sp7-0221 – sa taabhirupayuktashcha viniyuktashcha sarvashah ।
sp7-0222 – tameva chaapyathaavaasam devaadishhtam prapedire ॥
sp7-0231 – bhakshayanti sma mahishham mitvaa mitvaa yatastu taah ।
sp7-0232 – kapaalamaatarah proktaastasmaaddevena dhiimataa ॥
sp7-0241 – kapaalam sthaapitam yasmaattasmindeshe pinaakinaa ।
sp7-0242 – mahaakapaalam tattasmaattrishhu lokeshhu gadyate ॥
sp7-0251 – sthaapitasya kapaalasya yathoktamabhavattadaa ।
sp7-0252 – khyaatam shivataDaagam tatsarvapaapapramochanam ॥
sp7-0261 – aagatyaatha tato brahmaa devataanaam ganairvritah ।
sp7-0262 – kapardinamupaamantrya tam desham soanvagrihnata ॥
sp7-0271 – ardhayojanavistiirnam kshetrametatsamantatah ।
sp7-0272 – bhavishhyati na sandehah siddhakshetram mahaatmanah ॥
sp7-0281 – shmeti hi prochyate paapam kshayam shaanam vidurbudhaah ।
sp7-0282 – dhyaanena niyamaishchaiva shmashaanam tena sanjnitam ।
sp7-0283 – guhyam devaatidevasya param priyamanuttamam ॥
sp7-0291 – evam tatra narah paapam sarvameva prahaasyati ।
sp7-0292 – triraatroposhhitashchaiva archayitvaa vrishhadhvajam ।
sp7-0293 – raajasuuyaashvamedhaabhyaam phalam yattadavaapsyati ॥
sp7-0301 – yashcha praanaanpriyaanstatra parityakshyati maanavah ।
sp7-0302 – sa guhyaganadevaanaam samataam samavaapsyati ॥
sp7-0311 – vaayuruvaacha ।
sp7-0312 – tatah sa tatra sansthaapya devasyaarchaadvayam shubham ।
sp7-0313 – shuuleshvaram mahaakaayam rudrasyaayatanam shubham ॥
sp7-0321 – tatraabhigamanaadeva kritvaa paapasya sankshayam ।
sp7-0322 – rudralokamavaapnoti sa praahaivam pitaamahah ॥
sp7-0331 – yatra chaapi shirastasya chichchheda bhuvaneshvarah ।
sp7-0332 – kashmiirah soabhavannaamnaa deshah punyatamah sadaa ॥
sp7-0341 – tato devah saha ganai ruupam vikritamaasthitah ।
sp7-0342 – pashyataam sarvadevaanaamantardhaanamagaatprabhuh ॥
sp7-0351 – gate cha devanaatheatha kapaalasthaanamavyayam ।
sp7-0352 – sarvatiirthaabhishhekasya phalena samayojayat ॥
sp7-0361 – tadadyaapi mahaddivyam sarastatra pradrishyate ।
sp7-0362 – mahaakapaalam viprendraah svargaastatraakshayaah smritaah ॥
sp7-0371 – idam shubham divyamadharmanaashanam mahaaphalam sendrasuraasuraarchitam ।
sp7-0372 – mahaakapaalam prakritopadarshanam sureshalokaadivigaahane hitam ॥
sp7-0381 – tapodhanaih siddhaganaishcha sanstutam divishhthatulyadvijaraajamanDale ।
sp7-0382 – pathennaro yah shrinuyaachcha sarvadaa tripishhtapam gachchhati soabhinanditah ॥
sp7-9999 – iti skandapuraane saptamoadhyaayah ॥

See Also  Vamsa Vrudhi Kara Durga Kavacham In English

skandapuraana adhyaaya – 8

sp8-0010 – vaayuruvaacha ।
sp8-0011 – evameshhaa bhagavatii brahmalokaanusaarinii ।
sp8-0012 – yushhmaakam dharmasiddhyartham vediimadhyaadvyavartata ॥
sp8-0020 – sanatkumaara uvaacha ।
sp8-0021 – evam teshhaam samaapteatha sattre varshhasahasrike ।
sp8-0022 – pravrittaayaam sarasvatyaamagaattatra pitaamahah ॥
sp8-0030 – brahmovaacha ।
sp8-0031 – bhuuyoanyena ha sattrena yajadhvam devamiishvaram ।
sp8-0032 – yadaa vo bhavitaa vighnam tadaa nishhkalmashham tapah ॥
sp8-0041 – vighnam tachchaiva santiirya tapastaptvaa cha bhaasvaram ।
sp8-0042 – yogam praapya mahadyuktaastato drakshyatha shankaram ॥
sp8-0051 – tathetyuktvaa gate tasminsattraanyaajahrire tadaa ।
sp8-0052 – bahuuni vividhaakaaraanyabhiyuktaa mahaavrataah ॥
sp8-0061 – nihsomaam prithiviim kritvaa kritsnaametaam tato dvijaah ।
sp8-0062 – raajaanam somamaanaayya abhishhektumiyeshhire ॥
sp8-0071 – atha soapi kritaatithyah adrishyena duraatmanaa ।
sp8-0072 – svarbhaanunaa hritah somastataste duhkhitaabhavan ॥
sp8-0081 – te gatvaa munayah sarve kalaapagraamavaasinah ।
sp8-0082 – puruuravasamaaniiya raajaanam teabhyashhechayan ॥
sp8-0091 – uuchushchainam mahaabhaagaa hritah somo hi nah prabho ।
sp8-0092 – kenaapi tadbhavaankshipramihaanayatu maa chiram ॥
sp8-0101 – sa evamukto mrigayanna tamaasaadayatprabhuh ।
sp8-0102 – uvaacha sa tadaa vipraanpranamya bhayapiiDitah ॥
sp8-0111 – paramam yatnamaasthaaya mayaa somoabhimaargitah ।
sp8-0112 – na cha tam vedmi kenaasau kva vaa niita iti prabhuh ॥
sp8-0121 – tamevanvaadinam kruddhaa rishhayah sanshitavrataah ।
sp8-0122 – uuchuh sarve susanrabdhaa ilaaputram mahaamatim ॥
sp8-0131 – bhavaanraajaa kutastraataa kritoasmaabhirbhayaarditaih ।
sp8-0132 – na cha nastadbhayam shakto vinaashayitumaashvapi ॥
sp8-0141 – vishhayeshhvatisaktaatmaa yogaattam naanupashyasi ।
sp8-0142 – tasmaadvirodhamaasthaaya dvijebhyo vadhamaapsyasi ॥
sp8-0151 – vayameva hi raajaanamaanayishhyaama durvidam ।
sp8-0152 – tapasaa svena raajendra pashya no balamuttamam ॥
sp8-0161 – tataste rishhayah sarve tapasaa dagdhakilbishhaah ।
sp8-0162 – astuvanvaagbhirishhtaabhirgaayatriim vedabhaaviniim ॥
sp8-0171 – stuvataam tu tatasteshhaam gaayatrii vedabhaavinii ।
sp8-0172 – ruupinii darshanam praadaaduvaachedam cha taandvijaan ॥
sp8-0181 – tushhtaasmi vatsaah kim voadya karomi varadaasmi vah ।
sp8-0182 – bruuta tatkritameveha bhavishhyati na sanshayah ॥
sp8-0190 – rishhaya uuchuh ।
sp8-0191 – somo noapahrito devi kenaapi suduraatmanaa ।
sp8-0192 – tamaanaya namasteastu eshha no vara uttamah ॥
sp8-0200 – sanatkumaara uvaacha ।
sp8-0201 – saa tathoktaa vinishchitya drishhtvaa divyena chakshushhaa ।
sp8-0202 – shyeniibhuutaa jagaamaashu svarbhaanumasuram prati ॥
sp8-0211 – vyagraanaamasuraanaam saa grihiitvaa somamaagataa ।
sp8-0212 – aagamya taanrishhiinpraaha ayam somoabhishhuuyataam ॥
sp8-0221 – te tamaasaadya rishhayah praapya yajnaphalam mahat ।
sp8-0222 – amanyanta tapoasmaakam nishhkalmashhamiti dvijaah ॥
sp8-0231 – tatastatra svayam brahmaa saha devoragaadibhih ।
sp8-0232 – aagatya taanrishhiinpraaha tapah kuruta maa chiram ॥
sp8-0241 – te saha brahmanaa gatvaa mainaakam parvatottamam ।
sp8-0242 – sarvairdevaganaih saardham tapashcheruh samaahitaah ॥
sp8-0251 – teshhaam kaalena mahataa tapasaa bhaavitaatmanaam ।
sp8-0252 – yogapravrittirabhavatsuukshmayuktaastatastu te ॥
sp8-0261 – te yuktaa brahmanaa saardhamrishhayah saha devataih ।
sp8-0262 – maheshvare manah sthaapya nishchalopalavatsthitaah ॥
sp8-0271 – atha teshhaam mahaadevah pinaakii niilalohitah ।
sp8-0272 – abhyagachchhata tam desham vimaanenaarkatejasaa ॥
sp8-0281 – tadbhaavabhaavitaan{}jnaatvaa sadbhaavena parena ha ।
sp8-0282 – uvaacha meghanirhraadah shatadundubhinisvanah ॥
sp8-0291 – bho bho sabrahmakaa devaah savishhnurishhichaaranaah ।
sp8-0292 – divyam chakshuh prayachchhaami pashyadhvam maam yathepsitam ॥
sp8-0300 – sanatkumaara uvaacha ।
sp8-0301 – apashyanta tatah sarve suuryaayutasamaprabham ।
sp8-0302 – vimaanam merusankaasham naanaaratnavibhuushhitam ॥
sp8-0311 – tasya madhyeagnikuutam cha sumahaddiiptimaasthitam ।
sp8-0312 – jvaalaamaalaaparikshiptamarchibhirupashobhitam ॥
sp8-0321 – danshhtraakaraalavadanam pradiiptaanalalochanam ।
sp8-0322 – tretaagnipishngalajatam bhujagaabaddhamekhalam ॥
sp8-0331 – mrishhtakunDalinam chaiva shuulaasaktamahaakaram ।
sp8-0332 – pinaakinam danDahastam mudgaraashanipaaninam ॥
sp8-0341 – asipattisahastam cha chakrinam chordhvamehanam ।
sp8-0342 – akshasuutrakaram chaiva dushhprekshyamakritaatmabhih ।
sp8-0343 – chandraadityagrahaishchaiva kritasragupabhuushhanam ॥
sp8-0351 – tamapashyanta te sarve devaa divyena chakshushhaa ।
sp8-0352 – yam drishhtvaa na bhavenmrityurmartyasyaapi kadaachana ॥
sp8-0361 – tapasaa viniyogayoginah pranamanto bhavamindunirmalam ।
sp8-0362 – viyatiishvaradattachakshushhah saha devairmunayo mudaanvitaah ॥
sp8-0371 – prasamiikshya mahaasureshakaalam manasaa chaapi vichaarya durvisahyam ।
sp8-0372 – pranamanti gataatmabhaavachintaah saha devairjagadudbhavam stuvantah ॥
sp8-9999 – iti skandapuraane ashhtamoadhyaayah ॥

skandapuraana adhyaaya – 9

sp9-0010 – sanatkumaara uvaacha ।
sp9-0011 – te drishhtvaa devadevesham sarve sabrahmakaah suraah ।
sp9-0012 – astuvanvaagbhirishhtaabhih pranamya vrishhavaahanam ॥
sp9-0020 – pitaamaha uvaacha ।
sp9-0021 – namah shivaaya somaaya bhaktaanaam bhayahaarine ।
sp9-0022 – namah shuulaagrahastaaya kamanDaludharaaya cha ॥
sp9-0031 – danDine niilakanthaaya karaaladashanaaya cha ।
sp9-0032 – tretaagnidiiptanetraaya trinetraaya haraaya cha ॥
sp9-0041 – namah pinaakine chaiva namoastvashanidhaarine ।
sp9-0042 – vyaalayajnopaviitaaya kunDalaabharanaaya cha ॥
sp9-0051 – namashchakradharaayaiva vyaaghracharmadharaaya cha ।
sp9-0052 – krishhnaajinottariiyaaya sarpamekhaline tathaa ॥
sp9-0061 – varadaatre cha rudraaya sarasvatiisrije tathaa ।
sp9-0062 – somasuuryarkshamaalaaya akshasuutrakaraaya cha ॥
sp9-0071 – jvaalaamaalaasahasraaya uurdhvalishngaaya vai namah ।
sp9-0072 – namah parvatavaasaaya shirohartre cha me puraa ॥
sp9-0081 – haalaahalavinaashaaya kapaalavaradhaarine ।
sp9-0082 – vimaanavaravaahaaya janakaaya mamaiva cha ।
sp9-0083 – varadaaya varishhthaaya shmashaanarataye namah ॥
sp9-0091 – namo narasya kartre cha sthitikartre namah sadaa ।
sp9-0092 – utpattipralayaanaam cha kartre sarvasahaaya cha ॥
sp9-0101 – rishhidaivatanaathaaya sarvabhuutaadhipaaya cha ।
sp9-0102 – shivah saumyashcha devesha bhava no bhaktavatsala ॥
sp9-0110 – sanatkumaara uvaacha ।
sp9-0111 – brahmanyathaivam stuvati devadevah sa lokapah ।
sp9-0112 – uvaacha tushhtastaandevaanrishhiinshcha tapasaidhitaan ॥
sp9-0121 – tushhtoasmyanena vah samyaktapasaa rishhidevataah ।
sp9-0122 – varam bruuta pradaasyaami sunishchintya sa uchyataam ॥
sp9-0130 – sanatkumaara uvaacha ।
sp9-0131 – atha sarvaanabhiprekshya santushhtaanstapasaidhitaan ।
sp9-0132 – darshanenaiva viprendra brahmaa vachanamabraviit ॥
sp9-0140 – brahmovaacha ।
sp9-0141 – yadi tushhtoasi devesha yadi deyo varashcha nah ।
sp9-0142 – tasmaachchhivashcha saumyashcha drishyashchaiva bhavasva nah ॥
sp9-0151 – sukhasanvyavahaaryashcha nityam tushhtamanaastathaa ।
sp9-0152 – sarvakaaryeshhu cha sadaa hitah pathyashcha shankarah ॥
sp9-0161 – saha devyaa sasuunushcha saha devaganairapi ।
sp9-0162 – eshha no diiyataam deva varo varasahasrada ॥
sp9-0170 – sanatkumaara uvaacha ।
sp9-0171 – evamuktah sa bhagavaanbrahmanaa devasattamah ।
sp9-0172 – svakam tejo mahaddivyam vyasrijatsarvayogavit ॥
sp9-0181 – ardhena tejasah svasya mukhaadulkaam sasarja ha ।
sp9-0182 – taamaaha bhava naariiti bhagavaanvishvaruupadhrik ॥
sp9-0191 – saakaasham dyaam cha bhuumim cha mahimnaa vyaapya vishhthitaa ।
sp9-0192 – upatasthe cha devesham diipyamaanaa yathaa taDit ॥
sp9-0201 – taamaaha prahasandevo deviim kamalalochanaam ।
sp9-0202 – brahmaanam devi varadamaaraadhaya shuchismite ॥
sp9-0211 – saa tatheti pratijnaaya tapastaptum prachakrame ।
sp9-0212 – rudrashcha taanrishhiinaaha shrinudhvam mama toshhane ।
sp9-0213 – phalam phalavataam shreshhthaa yadbraviimi tapodhanaah ॥
sp9-0221 – amaraa jarayaa tyaktaa arogaa janmavarjitaah ।
sp9-0222 – madbhaktaastapasaa yuktaa ihaiva cha nivatsyatha ॥
sp9-0231 – ayam chaivaashramah shreshhthah svarnashrishngoachalottamah ।
sp9-0232 – punyam pavitram sthaanam vai bhavishhyati na sanshayah ॥
sp9-0241 – mainaake parvate shreshhthe svarnoahamabhavam yatah ।
sp9-0242 – svarnaakshiim chaasrijam deviim svarnaaksham tena tatsmritam ॥
sp9-0251 – svarnaakshe rishhayo yuuyam shhatkuliiyaastapodhanaah ।
sp9-0252 – nivatsyatha mayaajnaptaah svarnaaksham vai tatashcha ha ।
sp9-0253 – samantaadyojanam kshetram pavitram tanna sanshayah ॥
sp9-0261 – devagandharvacharitamapsaroganasevitam ।
sp9-0262 – sinhebhasharabhaakiirnam shaarduularkshamrigaakulam ।
sp9-0263 – anekavihagaakiirnam lataavrikshakshupaakulam ॥
sp9-0271 – brahmachaarii niyamavaanjitakrodho jitendriyah ।
sp9-0272 – uposhhya trigunaam raatrim charum kritvaa nivedya cha ।
sp9-0273 – yatra tatra mritah soapi brahmaloke nivatsyati ॥
sp9-0281 – yoapyevameva kaamaatmaa pashyettatra vrishhadhvajam ।
sp9-0282 – gosahasraphalam soapi matprasaadaadavaapsyati ।
sp9-0283 – niyamena mritashchaatra mayaa saha charishhyati ॥
sp9-0291 – yaavatsthaasyanti lokaashcha mainaakashchaapyayam girih ।
sp9-0292 – taavatsaha mayaa devaa matprasaadaachcharishhyatha ॥
sp9-0301 – evam sa taanrishhiinuktvaa drishhtvaa saumyena chakshushhaa ।
sp9-0302 – pashyataameva sarveshhaam tatraivaantaradhiiyata ॥
sp9-0310 – sanatkumaara uvaacha ।
sp9-0311 – ya imam shrinuyaanmartyo dvijaatiinchhraavayeta vaa ।
sp9-0312 – soapi tatphalamaasaadya charenmrityuvivarjitah ॥
sp9-0321 – jayati jaladavaahah sarvabhuutaantakaalah shamadamaniyataanaam kleshahartaa yatiinaam ।
sp9-0322 – jananamaranahartaa cheshhtataam dhaarmikaanaam vividhakaranayuktah khecharah paadachaarii ॥
sp9-0331 – madanapuravidaarii netradantaavapaatii vigatabhayavishhaadah sarvabhuutaprachetaah ।
sp9-0332 – satatamabhidadhaanashchekitaanaatmachittah karacharanalalaamah sarvadrigdevadevah ॥
sp9-9999 – iti skandapuraane navamoadhyaayah ॥

skandapuraana adhyaaya – 10

sp10-0010 – sanatkumaara uvaacha ।
sp10-0011 – saa devii tryambakaproktaa tataapa suchiram tapah ।
sp10-0012 – niraahaaraa kadaachichcha ekaparnaashanaa punah ।
sp10-0013 – vaayvaahaaraa punashchaapi abbhakshaa bhuuya eva cha ॥
sp10-0021 – taam tapashcharane yuktaam brahmaa jnaatvaatibhaasvaraam ।
sp10-0022 – uvaacha bruuhi tushhtoasmi devi kim karavaani te ॥
sp10-0031 – saabraviit tryambakam devam patim praapyenduvarchasam ।
sp10-0032 – vichareyam sukham deva sarvaa/llokaannamastava ॥
sp10-0040 – brahmovaacha ।
sp10-0041 – na hi yena shariirena kriyate paramam tapah ।
sp10-0042 – tenaiva parameshoasau patih shambhuravaapyate ॥
sp10-0051 – tasmaaddhi yogaadbhavatii dakshasyeha prajaapateh ।
sp10-0052 – jaayasva duhitaa bhuutvaa patim rudramavaapsyasi ॥
sp10-0061 – tatah saa tadvachah shrutvaa yogaaddevii manasvinii ।
sp10-0062 – dakshasya duhitaa jajne satii naamaatiyoginii ॥
sp10-0071 – taam dakshastryambakaayaiva dadau bhaaryaamaninditaam ।
sp10-0072 – brahmano vachanaadyasyaam maanasaanasrijatsutaan ॥
sp10-0081 – aatmatulyabalaandiiptaanjaraamaranavarjitaan ।
sp10-0082 – anekaani sahasraani rudraanaamamitaujasaam ॥
sp10-0091 – taandrishhtvaa srijyamaanaanshcha brahmaa tam pratyashhedhayat ।
sp10-0092 – maa sraakshiirdevadevesha prajaa mrityuvivarjitaah ॥
sp10-0101 – anyaah srijasva bhadram te prajaa mrityusamanvitaah ।
sp10-0102 – tena choktam sthitoasmiiti sthaanustena tatah smritah ॥
sp10-0110 – deva uvaacha ।
sp10-0111 – na srakshye mrityusanyuktaah prajaa brahmankathanchana ।
sp10-0112 – sthitoasmi vachanaatteadya vaktavyo naasmi te punah ॥
sp10-0121 – ye tvime maanasaah srishhtaa mahaatmaano mahaabalaah ।
sp10-0122 – charishhyanti mayaa saardham sarva ete hi yaajnikaah ॥
sp10-0130 – sanatkumaara uvaacha ।
sp10-0131 – atha kaale gate vyaasa sa dakshah shaapakaaranaat ।
sp10-0132 – anyaanaahuuya jaamaatrnsadaaraanarchayadgrihe ॥
sp10-0141 – satiim saha tryambakena naajuhaava rushhaanvitah ।
sp10-0142 – satii jnaatvaa tu tatsarvam gatvaa pitaramabraviit ॥
sp10-0151 – aham jyeshhthaa varishhthaa cha jaamaatraa saha suvrata ।
sp10-0152 – maam hitvaa naarhase hyetaah saha bhartribhirarchitum ॥
sp10-0161 – krodhenaatha samaavishhtah sa krodhopahatendriyah ।
sp10-0162 – niriikshya praabraviiddakshashchakshushhaa nirdahanniva ॥
sp10-0171 – maametaah sati sasnehaah puujayanti sabhartrikaah ।
sp10-0172 – na tvam tathaa puujayase saha bhartraa mahaavrate ॥
sp10-0181 – grihaanshcha me sapatniikaah pravishanti tapodhanaah ।
sp10-0182 – shreshhthaanstasmaatsadaa manye tatastaanarchayaamyaham ॥
sp10-0191 – tasmaadyatte karomyadya shubham vaa yadi vaashubham ।
sp10-0192 – puujaam grihaana taam putri gachchha vaa yatra rochate ॥
sp10-0200 – sanatkumaara uvaacha ।
sp10-0201 – tatah saa krodhadiiptaasyaa na jagraahaatikopitaa ।
sp10-0202 – puujaamasammataam hiinaamidam chovaacha tam shubhaa ॥
sp10-0211 – yasmaadasammataametaam puujaam tvam kurushhe mayi ।
sp10-0212 – shlaaghyaam chaivaapyadushhtaam cha shreshhthaam maam garhase pitah ॥
sp10-0221 – tasmaadimam svakam deham tyajaamyeshhaa tavaatmajaa ।
sp10-0222 – asatkritaayaah kim meadya jiivitenaashubhena ha ॥
sp10-0230 – sanatkumaara uvaacha ।
sp10-0231 – tatah kritvaa namaskaaram manasaa tryambakaaya ha ।
sp10-0232 – uvaachedam susanrabdhaa vachanam vachanaaranih ॥
sp10-0241 – yatraahamupapadyeyam punardehe svayechchhayaa ।
sp10-0242 – evam tatraapyasammuuDhaa sambhuutaa dhaarmikaa satii ।
sp10-0243 – gachchheyam dharmapatniitvam tryambakasyaiva dhiimatah ॥
sp10-0251 – tatah saa dhaaranaam kritvaa aagneyiim sahasaa satii ।
sp10-0252 – dadaaha vai svakam deham svasamutthena vahninaa ॥
sp10-0261 – taam jnaatvaa tryambako deviim tathaabhuutaam mahaayashaah ।
sp10-0262 – uvaacha daksham sangamya idam vachanakovidah ॥
sp10-0271 – yasmaatte ninditashchaaham prashastaashchetare prithak ।
sp10-0272 – jaamaatarah sapatniikaastasmaadvaivasvateantare ।
sp10-0273 – utpatsyante punaryajne tava jaamaatarastvime ॥
sp10-0281 – tvam chaiva mama shaapena kshatriyo bhavitaa nripah ।
sp10-0282 – prachetasaam sutashchaiva kanyaayaam shaakhinaam punah ।
sp10-0283 – dharmavighnam cha te tatra karishhye kruurakarmanah ॥
sp10-0290 – sanatkumaara uvaacha ।
sp10-0291 – tamuvaacha tadaa daksho duuyataa hridayena vai ।
sp10-0292 – mayaa yadi sutaa svaa vai proktaa tyaktaapi vaa punah ।
sp10-0293 – kim tavaatra kritam deva aham tasyaah prabhuh sadaa ॥
sp10-0301 – yasmaattvam maamabhyashapastasmaattvamapi shankara ।
sp10-0302 – bhuurloke vatsyase nityam na svarloke kadaachana ॥
sp10-0311 – bhaagam cha tava yajneshhu dattvaa sarve dvijaatayah ।
sp10-0312 – apah sprakshyanti sarvatra mahaadeva mahaadyute ॥
sp10-0320 – sanatkumaara uvaacha ।
sp10-0321 – tatah sa devah prahasanstamuvaacha trilochanah ।
sp10-0322 – sarveshhaameva lokaanaam muulam bhuurloka uchyate ॥
sp10-0331 – tamaham dhaarayaamyeko lokaanaam hitakaamyayaa ।
sp10-0332 – bhuurloke hi dhrite lokaah sarve tishhthanti shaashvataah ।
sp10-0333 – tasmaattishhthaamyaham nityamihaiva na tavaajnayaa ॥
sp10-0341 – bhaagaandattvaa tathaanyebhyo ditsavo me dvijaatayah ।
sp10-0342 – apah sprishanti shuddhyartham bhaagam yachchhanti me tatah ।
sp10-0343 – dattvaa sprishanti bhuuyashcha dharmasyaivaabhivriddhaye ॥
sp10-0351 – yathaa hi devanirmaalyam shuchayo dhaarayantyuta ।
sp10-0352 – ashuchim sprashhtukaamaashcha tyaktvaapah sansprishanti cha ॥
sp10-0361 – devaanaamevamanyeshhaam ditsavo braahmanarshhabhaah ।
sp10-0362 – bhaagaanapah sprishanti sma tatra kaa paridevanaa ॥
sp10-0371 – tvam tu machchhaapanirdagdho vipariito naraadhamah ।
sp10-0372 – svasyaam sutaayaam muuDhaatmaa putramutpaadayishhyasi ॥
sp10-0380 – sanatkumaara uvaacha ।
sp10-0381 – evam sa bhagavaanchhaptvaa daksham devo jagatpatih ।
sp10-0382 – viraraama mahaatejaa jagaama cha yathaagatam ॥
sp10-0391 – chandradivaakaravahnisamaaksham chandranibhaananapadmadalaaksham ।
sp10-0392 – govrishhavaahamameyagunaugham satatamihenduvaham pranataah smah ॥
sp10-0401 – ya imam dakshashaapaashnkam devyaashchaivaashariirataam ।
sp10-0402 – shrinuyaadvaatha vipraanvaa shraavayiita yatavratah ।
sp10-0403 – sarvapaapavinirmukto rudralokamavaapnuyaat ॥
sp10-9999 – iti skandapuraane dashamoadhyaayah ॥

See Also  Viswanatha Ashtakam In Telugu – Telugu Shlokas

skandapuraana adhyaaya – 11

sp11-0010 – sanatkumaara uvaacha ।
sp11-0011 – kadaachitsvagriham praaptam kashyapam dvipadaam varam ।
sp11-0012 – aprichchhaddhimavaanprashnam loke khyaatikaram nu kim ॥
sp11-0021 – kenaakshayaashcha lokaah syuh khyaatishcha paramaa mune ।
sp11-0022 – tathaiva chaarchaniiyatvam satsu tam kathayasva me ॥
sp11-0030 – kashyapa uvaacha ।
sp11-0031 – apatyena mahaabaaho sarvametadavaapyate ।
sp11-0032 – mama khyaatirapatyena brahmano rishhibhishcha ha ॥
sp11-0041 – kim na pashyasi shailendra yato maam pariprichchhasi ।
sp11-0042 – vartayishhyaami tachchaapi yanme drishhtam puraachala ॥
sp11-0051 – vaaraanasiimaham gachchhannapashyam sansthitam divi ।
sp11-0052 – vimaanam svanavaddivyamanaupamyamaninditam ॥
sp11-0061 – tasyaadhastaadaartanaadam gartaasthaane shrinomyaham ।
sp11-0062 – taanaham tapasaa jnaatvaa tatraivaantarhitah sthitah ॥
sp11-0071 – athaagaattatra shailendra vipro niyamavaanchhuchih ।
sp11-0072 – tiirthaabhishhekapuutaatmaa pare tapasi sansthitah ॥
sp11-0081 – atha sa vrajamaanastu vyaaghrenaabhiishhito dvijah ।
sp11-0082 – vivesha tam tadaa desham saa gartaa yatra bhuudhara ॥
sp11-0091 – gartaayaam viiranastambe lambamaanaanstadaa muniin ।
sp11-0092 – apashyadaarto duhkhaartaanaprichchhattaanshcha sa dvijah ॥
sp11-0101 – ke yuuyam viiranastambe lambamaanaa hyadhomukhaah ।
sp11-0102 – duhkhitaah kena mokshashcha yushhmaakam bhavitaanaghaah ॥
sp11-0110 – pitara uuchuh ।
sp11-0111 – vayam teakritapunyasya pitarah sapitaamahaah ।
sp11-0112 – prapitaamahaashcha klishyaamastava dushhtena karmanaa ॥
sp11-0121 – narakoayam mahaabhaaga gartaaruupam samaasthitah ।
sp11-0122 – tvam chaapi viiranastambastvayi lambaamahe vayam ॥
sp11-0131 – yaavattvam jiivase vipra taavadeva vayam sthitaah ।
sp11-0132 – mrite tvayi gamishhyaamo narakam paapachetasah ॥
sp11-0141 – yadi tvam daarasanyogam kritvaapatyam gunottaram ।
sp11-0142 – utpaadayasi tenaasmaanmuchyema vayamekashah ॥
sp11-0151 – naanyena tapasaa putra na tiirthaanaam phalena cha ।
sp11-0152 – tatkurushhva mahaabuddhe taarayasva pitrnbhayaat ॥
sp11-0161 – sa tatheti pratijnaaya aaraadhya cha vrishhadhvajam ।
sp11-0162 – pitrngartaatsamuddhritya ganapaanprachakaara ha ॥
sp11-0171 – svayam cha rudradayitah sukesho naama naamatah ।
sp11-0172 – sammato balavaanshchaiva rudrasya ganapoabhavat ॥
sp11-0181 – tasmaatkritvaa tapo ghoramapatyam gunavattaram ।
sp11-0182 – utpaadayasva shailendra tatah kiirtimavaapsyasi ॥
sp11-0190 – sanatkumaara uvaacha ।
sp11-0191 – sa evamukto rishhinaa shailendro niyame sthitah ।
sp11-0192 – tapashchakaara vipulam yena brahmaa tutoshha ha ॥
sp11-0201 – tamaagatya tadaa brahmaa varadoasmiityabhaashhata ।
sp11-0202 – bruuhi tushhtoasmi te shaila tapasaanena suvrata ॥
sp11-0210 – himavaanuvaacha ।
sp11-0211 – bhagavanputramichchhaami gunaih sarvairalankritam ।
sp11-0212 – etadvaram prayachchhasva yadi tushhtoasi nah prabho ॥
sp11-0220 – brahmovaacha ।
sp11-0221 – kanyaa bhavitrii shailendra sutaa te varavarninii ।
sp11-0222 – yasyaah prabhaavaatsarvatra kiirtimaapsyasi pushhkalaam ॥
sp11-0231 – architah sarvadevaanaam tiirthakotiisamaavritah ।
sp11-0232 – paavanashchaiva punyashcha devaanaamapi sarvatah ।
sp11-0233 – jyeshhthaa cha saa bhavitrii te anye chaanu tatah shubhe ॥
sp11-0240 – sanatkumaara uvaacha ।
sp11-0241 – evamuktvaa tato brahmaa tatraivaantaradhiiyata ।
sp11-0242 – soapi kaalena shailendro menaayaamupapaadayat ।
sp11-0243 – aparnaamekaparnaam cha tathaa chaapyekapaatalaam ॥
sp11-0251 – nyagrodhamekaparnaa tu paatalam chaikapaatalaa ।
sp11-0252 – aashrite dve aparnaa tu aniketaa tapoacharat ।
sp11-0253 – shatam varshhasahasraanaam dushcharam devadaanavaih ॥
sp11-0261 – aahaaramekaparnena saikaparnaa samaacharat ।
sp11-0262 – paatalena tathaikena vidadhaatyekapaatalaa ॥
sp11-0271 – puurne puurne sahasre tu aahaaram tena chakratuh ।
sp11-0272 – aparnaa tu niraahaaraa taam maataa pratyabhaashhata ।
sp11-0273 – nishhedhayantii hyu meti maatrisnehena duhkhitaa ॥
sp11-0281 – saa tathoktaa tadaa maatraa devii dushcharachaarinii ।
sp11-0282 – tenaiva naamnaa lokeshhu vikhyaataa surapuujitaa ॥
sp11-0291 – etattattrikumaariinaam jagatsthaavarajashngamam ।
sp11-0292 – etaasaam tapasaa labdham yaavadbhuumirdharishhyati ॥
sp11-0301 – tapahshariiraastaah sarvaastisro yogabalaanvitaah ।
sp11-0302 – sarvaashchaiva mahaabhaagaah sarvaashcha sthirayauvanaah ॥
sp11-0311 – taa lokamaatarashchaiva brahmachaarinya eva cha ।
sp11-0312 – anugrihnanti lokaanshcha tapasaa svena sarvadaa ॥
sp11-0321 – umaa taasaam varishhthaa cha shreshhthaa cha varavarninii ।
sp11-0322 – mahaayogabalopetaa mahaadevamupasthitaa ॥
sp11-0331 – dattakashchoshanaa tasyaah putrah sa bhrigunandanah ।
sp11-0332 – asitasyaikaparnaa tu devalam sushhuve sutam ॥
sp11-0341 – yaa tu taasaam kumaariinaam tritiiyaa hyekapaatalaa ।
sp11-0342 – putram shatashalaakasya jaigiishhavyamupasthitaa ।
sp11-0343 – tasyaapi shashnkhalikhitau smritau putraavayonijau ॥
sp11-0351 – umaa tu yaa mayaa tubhyam kiirtitaa varavarninii ।
sp11-0352 – atha tasyaastapoyogaattrailokyamakhilam tadaa ।
sp11-0353 – pradhuupitam samaalakshya brahmaa vachanamabraviit ॥
sp11-0360 – brahmovaacha ।
sp11-0361 – devi kim tapasaa lokaanstaapayasyatishobhane ।
sp11-0362 – tvayaa srishhtamidam vishvam maa kritvaa tadvinaashaya ॥
sp11-0371 – tvam hi dhaarayase lokaanimaansarvaansvatejasaa ।
sp11-0372 – bruuhi kim te jaganmaatah praarthitam samprasiida nah ॥
sp11-0380 – devyuvaacha ।
sp11-0381 – yadartham tapaso hyasya charanam me pitaamaha ।
sp11-0382 – jaaniishhe tattvametanme tatah prichchhasi kim punah ॥
sp11-0390 – brahmovaacha ।
sp11-0391 – yadartham devi tapasaa shraamyase lokabhaavani ।
sp11-0392 – sa tvaam svayam samaagamya ihaiva varayishhyati ॥
sp11-0401 – sarvadevapatih shreshhthah sarvalokeshvareshvarah ।
sp11-0402 – vayam sadevaa yasyeshe vashyaah kinkaravaadinah ॥
sp11-0411 – sa devadevah parameshvareshvarah svayam tavaayaasyati lokapoantikam ।
sp11-0412 – udaararuupo vikritaabhiruupavaansamaanaruupo na hi yasya kasyachit ॥
sp11-0421 – maheshvarah parvatalokavaasii charaachareshah prathamo aprameyah ।
sp11-0422 – vinendunaa indusamaanavaktro vibhiishhanam ruupamihaasthito agram ॥
sp11-9999 – iti skandapuraane ekaadashoadhyaayah ॥

skandapuraana adhyaaya – 12

sp12-0010 – sanatkumaara uvaacha ।
sp12-0011 – tatah sa bhagavaandevo brahmaa taamaaha susvaram ।
sp12-0012 – devi yenaiva srishhtaasi manasaa yastvayaa vritah ।
sp12-0013 – sa bhartaa tava devesho bhavitaa maa tapah krithaah ॥
sp12-0021 – tatah pradakshinam kritvaa brahmaa vyaasa gireh sutaam ।
sp12-0022 – jagaamaadarshanam tasyaah saa chaapi viraraama ha ॥
sp12-0031 – saa devii yuktamityevamuktvaa svasyaashramasya ha ।
sp12-0032 – dvaari jaatamashokam vai samupaashritya sansthitaa ॥
sp12-0041 – athaagaachchandratilakastridashaartiharo harah ।
sp12-0042 – vikritam ruupamaasthaaya hrasvo baahuka eva cha ॥
sp12-0051 – vibhugnanaasiko bhuutvaa kubjah keshaantapishngalah ।
sp12-0052 – uvaacha vikritaasyashcha devi tvaam varayaamyaham ॥
sp12-0061 – athomaa yogasansiddhaa jnaatvaa shankaramaagatam ।
sp12-0062 – antarbhaavavishuddhaa saa kriyaanushhthaanalipsayaa ॥
sp12-0071 – tamuvaachaarghyamaanaayya madhuparkena chaiva hi ।
sp12-0072 – sampuujya sasukhaasiinam braahmanam braahmanapriyaa ॥
sp12-0080 – devyuvaacha ।
sp12-0081 – bhagavannasvatantraasmi pitaa meastyaranii tathaa ।
sp12-0082 – tau prabhuu mama daane vai kanyaaham dvijapungava ॥
sp12-0091 – gatvaa yaachasva pitaram mama shailendramavyayam ।
sp12-0092 – sa cheddadaati maam vipra tubhyam tadruchitam mama ॥
sp12-0100 – sanatkumaara uvaacha ।
sp12-0101 – tatah sa bhagavaandevastathaiva vikritah prabhuh ।
sp12-0102 – uvaacha shailaraajam tamumaam me yachchha shailaraat ॥
sp12-0111 – sa tam vikritaruupena jnaatvaa rudramathaavyayam ।
sp12-0112 – bhiitah shaapaachcha vimanaa idam vachanamabraviit ॥
sp12-0121 – bhagavannaavamanyaami braahmanaanbhuumidaivataan ।
sp12-0122 – maniishhitam tu yatpuurvam tachchhrinushhva mahaatapah ॥
sp12-0131 – svayanvaro me duhiturbhavitaa viprapuujitah ।
sp12-0132 – varayedyam svayam tatra sa bhartaasyaa bhavediti ॥
sp12-0140 – sanatkumaara uvaacha ।
sp12-0141 – tachchhrutvaa shailavachanam bhagavaangovrishhadhvajah ।
sp12-0142 – devyaah samiipamaagatya idamaaha mahaamanaah ॥
sp12-0151 – devi pitraa tavaajnaptah svayanvara iti shrutam ।
sp12-0152 – tatra tvam varayitrii yam sa te bhartaa kilaanaghe ॥
sp12-0161 – tadaaprichchhe gamishhyaami durlabhaa tvam varaanane ।
sp12-0162 – ruupavantam samutsrijya vriniithaa maadrisham katham ॥
sp12-0170 – sanatkumaara uvaacha ।
sp12-0171 – tenoktaa saa tadaa tatra bhaavayantii tadiiritam ।
sp12-0172 – bhaavam cha rudranihitam prasaadam manasastathaa ॥
sp12-0181 – sampraapyovaacha devesham maa te bhuudbuddhiranyathaa ।
sp12-0182 – aham tvaam varayishhyaami naanyadbhuutam kathanchana ॥
sp12-0191 – atha vaa teasti sandeho mayi vipra kathanchana ।
sp12-0192 – ihaiva tvaam mahaabhaaga varayaami manoratham ॥
sp12-0200 – sanatkumaara uvaacha ।
sp12-0201 – grihiitvaa stabakam saa tu hastaabhyaam tatra sansthitam ।
sp12-0202 – skandhe shambhoh samaadaaya devii praaha vritoasi me ॥
sp12-0211 – tatah sa bhagavaandevastathaa devyaa vritastadaa ।
sp12-0212 – uvaacha tamashokam vai vaachaa sanjiivayanniva ॥
sp12-0221 – yasmaattava supushhpena stabakena vrito hyaham ।
sp12-0222 – tasmaattvam jarayaa tyaktah amarah sambhavishhyasi ॥
sp12-0231 – kaamaruupah kaamapushhpah kaamago dayito mama ।
sp12-0232 – sarvaabharanapushhpaaDhyah sarvavrikshaphalopagah ॥
sp12-0241 – sarvaannabhakshadashchaiva amritasrava eva cha ।
sp12-0242 – sarvagandhashcha devyaastvam bhavishhyasi driDham priyah ।
sp12-0243 – nirbhayah sarvalokeshhu charishhyasi sunirvritah ॥
sp12-0251 – aashramam chaivamatyartham chitrakuuteti vishrutam ।
sp12-0252 – yoabhiyaasyati punyaarthii soashvamedhamavaapsyati ।
sp12-0253 – yatra tatra mritashchaapi brahmalokam gamishhyati ॥
sp12-0261 – yashchaatra niyamairyuktah praanaansamyakparityajet ।
sp12-0262 – sa devyaastapasaa yukto mahaaganapatirbhavet ॥
sp12-0270 – sanatkumaara uvaacha ।
sp12-0271 – evamuktvaa tadaa deva aaprichchhya himavatsutaam ।
sp12-0272 – antardadhe jagatsrashhtaa sarvabhuutapa iishvarah ॥
sp12-0281 – saapi devii gate tasminbhagavatyamitaatmani ।
sp12-0282 – tata evonmukhii sthitvaa shilaayaam sanvivesha ha ॥
sp12-0291 – unmukhii saa gate tasminmaheshhvaase prajaapatau ।
sp12-0292 – nisheva chandrarahitaa saa babhau vimanaastadaa ॥
sp12-0301 – atha shushraava saa shabdam baalasyaartasya shailajaa ।
sp12-0302 – sarasyudakasampuurne samiipe chaashramasya ha ॥
sp12-0311 – sa kritvaa baalaruupam tu devadevah svayam shivah ।
sp12-0312 – kriiDaahetoh saromadhye graahagrastoabhavatt

– Chant Stotra in Other Languages –

Skanda Maha Purana in English – Skanda Maha Purana Chapters 1-25 in MarathiEnglish