Skanda Mahapurana In Marathi – Skandapurana Chapters 1 To 25

॥ Skanda Mahapurana in Marathi ॥

स्कन्द महापुराण – स्कन्दपुरन छप्तेर्स १-२५:

स्कंदपुराण अध्याय १

॥स्पु००१००११॥ नमः परमदेवाय त्रैगुण्याविजितात्मने ।
॥स्पु००१००१२॥ सर्वतो योगरूपाय संसाराभावहेतवे ॥
॥स्पु००१००२१॥ स्थितिसंरोधसर्गाणां हेतवे.अन्तःप्रसारिणे ।
॥स्पु००१००२२॥ श्हड्विंशाय प्रधानाय महादेवाय धीमते ॥
॥स्पु००१००३१॥ प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे ।
॥स्पु००१००३२॥ प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥
॥स्पु००१००४१॥ मुनयः संशितात्मानस्तपसा क्षीणकल्मश्हाः ।
॥स्पु००१००४२॥ तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥
॥स्पु००१००५१॥ पौराणिकमपश्यन्त सूतं सत्यपरायणम ।
॥स्पु००१००५२॥ स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम ॥
॥स्पु००१००६१॥ दृश्ह्ट्वा ते सूतमायान्तमृश्हयो हृश्ह्टमानसाः ।
॥स्पु००१००६२॥ आशास्यासनसंवेशं तद्योग्यं समकल्पयन ॥
॥स्पु००१००७१॥ स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान ।
॥स्पु००१००७२॥ प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥
॥स्पु००१००८१॥ तमासीनमपृच्च्हन्त मुनयस्तपसैधिताः ।
॥स्पु००१००८२॥ ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम ॥
॥स्पु००१००९१॥ कथितं भारताख्यानं पुराणं च परं त्वया ।
॥स्पु००१००९२॥ तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥
॥स्पु००१०१०१॥ सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
॥स्पु००१०१०२॥ द्विजपूजारतो नित्यं तेन पृच्च्हां त्वमर्हसि ॥
॥स्पु००१०१११॥ भारताख्यानसदृशं पुराणाद्यद्विशिश्ह्यते ।
॥स्पु००१०११२॥ तत्त्वा पृच्च्हाम वै जन्म कार्त्तिकेयस्य धीमतः ॥
॥स्पु००१०१२१॥ इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
॥स्पु००१०१२२॥ स्कन्दसंभवशुश्रूश्हासंजातौत्सुक्यमानसाः ॥
॥स्पु००१०१३१॥ एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
॥स्पु००१०१३२॥ प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम ॥
॥स्पु००१०१४१॥ शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम ।
॥स्पु००१०१४२॥ ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम ॥
॥स्पु००१०१५१॥ मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
॥स्पु००१०१५२॥ सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥
॥स्पु००१०१६१॥ दृश्ह्ट्वैव स महेशानं व्यासो.अभूद्विगतव्यथः ।
॥स्पु००१०१६२॥ विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥
॥स्पु००१०१७१॥ मेरुशृश्ण्गे.अथ ददृशे ब्रह्मणः सुतमग्रजम ।
॥स्पु००१०१७२॥ सनत्कुमारं वरदं योगैश्वर्यसमन्वितम ॥
॥स्पु००१०१८१॥ विमाने रविसंकाशे तिश्ह्ठन्तमनलप्रभम ।
॥स्पु००१०१८२॥ मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥
॥स्पु००१०१९१॥ वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
॥स्पु००१०१९२॥ सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम ॥
॥स्पु००१०२०१॥ दृश्ह्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम ।
॥स्पु००१०२०२॥ ववन्दे परया भक्त्या साक्षादिव पितामहम ॥
॥स्पु००१०२११॥ ब्रह्मसूनुरथ व्यासं समायातं महौजसम ।
॥स्पु००१०२१२॥ परिश्ह्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम ॥
॥स्पु००१०२२१॥ दिश्ह्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात ।
॥स्पु००१०२२२॥ अपेतशोकः सम्प्राप्तः पृच्च्हस्व प्रवदाम्यहम ॥
॥स्पु००१०२३१॥ श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
॥स्पु००१०२३२॥ इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम ॥
॥स्पु००१०२४१॥ कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
॥स्पु००१०२४२॥ किंनिमित्तं कुतो वास्य इच्च्हाम्येतद्धि वेदितुम ॥
॥स्पु००१०२५१॥ कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम ।
॥स्पु००१०२५२॥ उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
॥स्पु००१०२५३॥ सुपर्ण्याश्चाथ मात.णां कृत्तिकानां कथं च सः ॥
॥स्पु००१०२६१॥ कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
॥स्पु००१०२६२॥ भूतसंमोहनं ह्येतत्कथयस्व यथातथम ॥
॥स्पु००१०२७०॥ सूत उवाच ।
॥स्पु००१०२७१॥ एवं स पृश्ह्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
॥स्पु००१०२७२॥ उवाच सर्वं सर्वज्ञो व्यासायाक्लिश्ह्टकारिणे ।
॥स्पु००१०२७३॥ तच्च्हृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥

॥स्पु००१९९९९॥ इति स्कन्दपुराणे प्रथमो.अध्यायः ॥

स्कंदपुराण अध्याय २

॥स्पु००२००१०॥ सनत्कुमार उवाच ।
॥स्पु००२००११॥ प्रपद्ये देवमीशानं सर्वज्ञमपराजितम ।
॥स्पु००२००१२॥ महादेवं महात्मानं विश्वस्य जगतः पतिम ॥
॥स्पु००२००२१॥ शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
॥स्पु००२००२२॥ स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥
॥स्पु००२००३१॥ तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
॥स्पु००२००३२॥ पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम ॥
॥स्पु००२००४१॥ देहावतारो देवस्य रुद्रस्य परमात्मनः ।
॥स्पु००२००४२॥ प्राजापत्याभिश्हेकश्च हरणं शिरसस्तथा ॥
॥स्पु००२००५१॥ दर्शनं श्हट्कुलीयानां चक्रस्य च विसर्जनम ।
॥स्पु००२००५२॥ नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम ॥
॥स्पु००२००६१॥ ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
॥स्पु००२००६२॥ शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥
॥स्पु००२००७१॥ सत्या विवादश्च तथा दक्षशापस्तथैव च ।
॥स्पु००२००७२॥ मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम ॥
॥स्पु००२००८१॥ देवानां वरदानं च वसिश्ह्ठस्य च धीमतः ।
॥स्पु००२००८२॥ पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥
॥स्पु००२००९१॥ वसिश्ह्ठकौशिकाभ्यां च वैरोद्भवसमापनम ।
॥स्पु००२००९२॥ वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम ॥
॥स्पु००२०१०१॥ रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
॥स्पु००२०१०२॥ गणानां दर्शनं चैव कथनं चाप्यशेश्हतः ॥
॥स्पु००२०१११॥ कालीव्याहरणं चैव तपश्चरणमेव च ।
॥स्पु००२०११२॥ सोमनन्दिसमाख्यानं वरदानं तथैव च ॥
॥स्पु००२०१२१॥ गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
॥स्पु००२०१२२॥ कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥
॥स्पु००२०१३१॥ गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
॥स्पु००२०१३२॥ अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥
॥स्पु००२०१४१॥ निसुम्भसुम्भनिर्याणं महिश्हस्य वधस्तथा ।
॥स्पु००२०१४२॥ अभिश्हेकश्च कौशिक्या वरदानमथापि च ॥
॥स्पु००२०१५१॥ अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम ।
॥स्पु००२०१५२॥ हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥
॥स्पु००२०१६१॥ बलिसंयमनं चैव देव्याः समय एव च ।
॥स्पु००२०१६२॥ देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥
॥स्पु००२०१७१॥ देवानां वरदानं च शुक्रस्य च विसर्जनम ।
॥स्पु००२०१७२॥ सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम ॥
॥स्पु००२०१८१॥ शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
॥स्पु००२०१८२॥ आर्यावरप्रदानं च शैलादिस्तव एव च ॥
॥स्पु००२०१९१॥ देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
॥स्पु००२०१९२॥ पतिव्रतायाश्चाख्यानं गुरुशुश्रूश्हणस्य च ॥
॥स्पु००२०२०१॥ आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृश्ह्यता ।
॥स्पु००२०२०२॥ दूतस्यागमनं चैव संवादो.अथ विसर्जनम ॥
॥स्पु००२०२११॥ अन्धकासुरसंवादो मन्दरागमनं तथा ।
॥स्पु००२०२१२॥ गणानामागमश्चैव संख्यानश्रवणं तथा ॥
॥स्पु००२०२२१॥ निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।
॥स्पु००२०२२२॥ शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥
॥स्पु००२०२३१॥ भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
॥स्पु००२०२३२॥ रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम ॥
॥स्पु००२०२४१॥ उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
॥स्पु००२०२४२॥ निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम ॥
॥स्पु००२०२५१॥ त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
॥स्पु००२०२५२॥ देवसेनाप्रदानं च सेनापत्याभिश्हेचनम ॥
॥स्पु००२०२६१॥ नारदस्यागमश्चैव तारकप्रेश्हितस्य ह ।
॥स्पु००२०२६२॥ वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥
॥स्पु००२०२७१॥ महिश्हस्य वधश्चैव क्रौञ्चस्य च निबर्हणम ।
॥स्पु००२०२७२॥ शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥
॥स्पु००२०२८१॥ देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
॥स्पु००२०२८२॥ प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
॥स्पु००२०२८३॥ महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥
॥स्पु००२०२९१॥ एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत ।
॥स्पु००२०२९२॥ बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम ॥

See Also  Maha Kailasa Ashtottara Shatanamavali In English – 108 Names

॥स्पु००२९९९९॥ इति स्कन्दपुराणे द्वितीयो.अध्यायः ॥

स्कंदपुराण अध्याय ३

॥स्पु००३००१०॥ सनत्कुमार उवाच ।
॥स्पु००३००११॥ शृणुश्ह्वेमां कथां दिव्यां सर्वपापप्रणाशनीम ।
॥स्पु००३००१२॥ कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम ।
॥स्पु००३००१३॥ यां श्रुत्वा पापकर्मापि गच्च्हेच्च परमां गतिम ॥
॥स्पु००३००२१॥ न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
॥स्पु००३००२२॥ इमां कथामनुब्रूयात्तथा चासूयके नरे ॥
॥स्पु००३००३१॥ इदं पुत्राय शिश्ह्याय धार्मिकायानसूयवे ।
॥स्पु००३००३२॥ कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत ।
॥स्पु००३००३३॥ कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥
॥स्पु००३००४१॥ पुरा ब्रह्मा प्रजाध्यक्षः अण्डे.अस्मिन्सम्प्रसूयते ।
॥स्पु००३००४२॥ सो.अज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥
॥स्पु००३००५१॥ अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत ।
॥स्पु००३००५२॥ न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥
॥स्पु००३००६१॥ पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
॥स्पु००३००६२॥ प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥
॥स्पु००३००७१॥ स दत्त्वा ब्रह्मणे शम्भुः स्रश्ह्टृत्वं ज्ञानसंहितम ।
॥स्पु००३००७२॥ विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥
॥स्पु००३००८१॥ तदेश्होपनिश्हत्प्रोक्ता मया व्यास सनातना ।
॥स्पु००३००८२॥ यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम ॥
॥स्पु००३००९१॥ ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै ।
॥स्पु००३००९२॥ तमात्मस्थं ये.अनुपश्यन्ति धीरास्तेश्हां शान्तिः शाश्वती नेतरेश्हाम ॥
॥स्पु००३०१०१॥ स व्यास पितरं दृश्ह्ट्वा स्वदीप्त्या परया युतम ।
॥स्पु००३०१०२॥ पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥
॥स्पु००३०१११॥ महता योगतपसा युक्तस्य सुमहात्मनः ।
॥स्पु००३०११२॥ अचिरेणैव कालेन पिता सम्प्रतुतोश्ह ह ॥
॥स्पु००३०१२१॥ दर्शनं चागमत्तस्य वरदो.अस्मीत्युवाच ह ।
॥स्पु००३०१२२॥ स तुश्ह्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम ॥
॥स्पु००३०१३१॥ नमः परमदेवाय देवानामपि वेधसे ।
॥स्पु००३०१३२॥ स्रश्ह्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥
॥स्पु००३०१४१॥ एकस्मै शक्तियुक्ताय अशक्तिरहिताय च ।
॥स्पु००३०१४२॥ अनन्तायाप्रमेयाय इन्द्रियाविश्हयाय च ॥
॥स्पु००३०१५१॥ व्यापिने व्याप्तपूर्वाय अधिश्ह्ठात्रे प्रचोदिने ।
॥स्पु००३०१५२॥ कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥
॥स्पु००३०१६१॥ प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
॥स्पु००३०१६२॥ दृश्ह्टिदाय च सर्वेश्हां स्वयं वै दर्शनाय च ॥
॥स्पु००३०१७१॥ विश्हयग्राहिणे चैव नियमस्य च कारिणे ।
॥स्पु००३०१७२॥ मनसः करणानां च तत्रैव नियमस्य च ॥
॥स्पु००३०१८१॥ भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
॥स्पु००३०१८२॥ कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
॥स्पु००३०१८३॥ अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम ॥
॥स्पु००३०१९१॥ तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
॥स्पु००३०१९२॥ तुश्ह्टो.अब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥
॥स्पु००३०२०१॥ यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
॥स्पु००३०२०२॥ तस्माद्ब्रह्मेति लोकेश्हु नाम्ना ख्यातिं गमिश्ह्यसि ॥
॥स्पु००३०२११॥ यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
॥स्पु००३०२१२॥ तस्मात्पितामहत्वं ते लोके ख्यातिं गमिश्ह्यति ॥
॥स्पु००३०२२१॥ प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम ।
॥स्पु००३०२२२॥ तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥
॥स्पु००३०२३१॥ एवमुक्त्वा स देवेशो मूर्तिमत्यो.असृजत्स्त्रियः ।
॥स्पु००३०२३२॥ यास्ताः प्रकृतयस्त्वश्ह्टौ विशेश्हाश्चेन्द्रियैः सह ।
॥स्पु००३०२३३॥ भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥
॥स्पु००३०२४१॥ तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
॥स्पु००३०२४२॥ एतमद्याभिश्हेकेण सम्पादयत मा चिरम ॥
॥स्पु००३०२५१॥ ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम ।
॥स्पु००३०२५२॥ अभिश्हिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥
॥स्पु००३०२६१॥ तत्रैवं योगिनः सूक्ष्मं दृश्ह्ट्वा दिव्येन चक्षुश्हा ।
॥स्पु००३०२६२॥ पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम ॥
॥स्पु००३०२७१॥ रुद्रः स्रश्ह्टा हि सर्वेश्हां भूतानां तव च प्रभो ।
॥स्पु००३०२७२॥ अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥
॥स्पु००३०२८१॥ स देवस्तोश्हितः सम्यक्परमैश्वर्ययोगधृक ।
॥स्पु००३०२८२॥ ब्रह्माणमग्रजं पुत्रं प्राजापत्ये.अभ्यश्हेचयत ॥
॥स्पु००३०२९१॥ यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज ।
॥स्पु००३०२९२॥ देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम ॥
॥स्पु००३०३०१॥ सर्वेश्हां मनसि सदावतिश्ह्ठमानो जानानः शुभमशुभं च भूतनाथः ।
॥स्पु००३०३०२॥ तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम ॥
॥स्पु००३९९९९॥ इति स्कन्दपुराणे तृतीयो.अध्यायः ॥

स्कंदपुराण अध्याय ४

॥स्पु००४००१०॥ सनत्कुमार उवाच ।
॥स्पु००४००११॥ प्राजापत्यं ततो लब्ध्वा प्रजाः स्रश्ह्टुं प्रचक्रमे ।
॥स्पु००४००१२॥ प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥
॥स्पु००४००२१॥ स कुर्वाणस्तथा सृश्ह्टिं शक्तिहीनः पितामहः ।
॥स्पु००४००२२॥ सृश्ह्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥
॥स्पु००४००३१॥ सृश्ह्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
॥स्पु००४००३२॥ तेजसा जगदाविश्य आजगाम तदन्तिकम ।
॥स्पु००४००३३॥ स्रश्ह्टा तस्य जगन्नाथो.अदर्शयत्स्वतनौ जगत ॥
॥स्पु००४००४१॥ स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
॥स्पु००४००४२॥ व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
॥स्पु००४००४३॥ शम्भुः प्राह वरं वत्स याचस्वेति पितामहम ॥
॥स्पु००४००५१॥ तं ब्रह्मा लोकसृश्ह्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत ।
॥स्पु००४००५२॥ स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
॥स्पु००४००५३॥ मूढो.अयमिति संचिन्त्य प्रोवाच वरदः स्वयम ॥
॥स्पु००४००६१॥ आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
॥स्पु००४००६२॥ मन्मूर्तिस्तनयस्तस्माद्भविश्ह्यति ममाज्ञया ॥
॥स्पु००४००७१॥ स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
॥स्पु००४००७२॥ रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिश्ह्यति ॥
॥स्पु००४००८१॥ सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
॥स्पु००४००८२॥ बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥
॥स्पु००४००९१॥ मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
॥स्पु००४००९२॥ धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥
॥स्पु००४०१०१॥ कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
॥स्पु००४०१०२॥ संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम ।
॥स्पु००४०१०३॥ एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविश्ह्यति ॥
॥स्पु००४०१११॥ एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
॥स्पु००४०११२॥ ब्रह्मा चक्रे तदा चेश्ह्टिं पुत्रकामः प्रजापतिः ॥
॥स्पु००४०१२१॥ स जुह्वञ्च्ह्रमसंयुक्तः प्रतिघातसमन्वितः ।
॥स्पु००४०१२२॥ समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥
॥स्पु००४०१३१॥ समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
॥स्पु००४०१३२॥ पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥
॥स्पु००४०१४१॥ तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम ।
॥स्पु००४०१४२॥ प्रेरितं देवदेवेन निपपात हविर्भुजि ॥
॥स्पु००४०१५१॥ क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम ।
॥स्पु००४०१५२॥ प्रेश्हितो गणपो रुद्रः सद्य एवाभवत्तदा ॥
॥स्पु००४०१६१॥ तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम ।
॥स्पु००४०१६२॥ भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥
॥स्पु००४०१७१॥ नीललोहित इत्येव तेनासावभवत्प्रभुः ।
॥स्पु००४०१७२॥ त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं च्हादयन्निव ॥
॥स्पु००४०१८१॥ शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
॥स्पु००४०१८२॥ स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम ॥
॥स्पु००४०१९१॥ ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिश्ह्ठितम ।
॥स्पु००४०१९२॥ असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥
॥स्पु००४०२०१॥ सो.अपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
॥स्पु००४०२०२॥ लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥
॥स्पु००४०२११॥ ब्रह्मणो.अपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
॥स्पु००४०२१२॥ असृजन्त प्रजाः सर्वा देवमानुश्हसंकुलाः ॥
॥स्पु००४०२२१॥ अथ कालेन महता कल्पे.अतीते पुनः पुनः ।
॥स्पु००४०२२२॥ प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥
॥स्पु००४०२३१॥ प्रतिश्ह्ठितायां वार्त्तायां प्रवृत्ते वृश्ह्टिसर्जने ।
॥स्पु००४०२३२॥ प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥
॥स्पु००४०२४१॥ ब्रह्मणः श्हट्कुलीयास्ते ऋश्हयः संशितव्रताः ।
॥स्पु००४०२४२॥ मरीचयो.अत्रयश्चैव वसिश्ह्ठाः क्रतवस्तथा ॥
॥स्पु००४०२५१॥ भृगवो.अश्ण्गिरसश्चैव तपसा दग्धकिल्बिश्हाः ।
॥स्पु००४०२५२॥ ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो.अन्तरे ॥
॥स्पु००४०२६१॥ भगवन्नन्धकारेण महता स्मः समावृताः ।
॥स्पु००४०२६२॥ खिन्ना विवदमानाश्च न च पश्याम यत्परम ॥
॥स्पु००४०२७१॥ एतं नः संशयं देव चिरं हृदि समास्थितम ।
॥स्पु००४०२७२॥ त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥
॥स्पु००४०२८१॥ किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
॥स्पु००४०२८२॥ केन चाधिश्ह्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥
॥स्पु००४०२९१॥ कः स्रश्ह्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
॥स्पु००४०२९२॥ को.अस्मान्सर्वेश्हु कार्येश्हु प्रयुनक्ति महामनाः ॥
॥स्पु००४०३०१॥ कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
॥स्पु००४०३०२॥ कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥
॥स्पु००४०३११॥ एवमुक्तस्ततो ब्रह्मा सर्वेश्हामेव संनिधौ ।
॥स्पु००४०३१२॥ देवानां च ऋश्हीणां च गन्धर्वोरगरक्षसाम ॥
॥स्पु००४०३२१॥ यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
॥स्पु००४०३२२॥ पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
॥स्पु००४०३२३॥ उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥
॥स्पु००४०३३१॥ स चापि तपसा शक्यो द्रश्ह्टुं नान्येन केनचित ।
॥स्पु००४०३३२॥ स स्रश्ह्टा सर्वभूतानां बलवांस्तन्मयं जगत ।
॥स्पु००४०३३३॥ तस्य वश्यानि भूतानि तेनेदं धार्यते जगत ॥
॥स्पु००४०३४१॥ ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥
॥स्पु००४०३५०॥ ऋश्हय ऊचुः ।
॥स्पु००४०३५१॥ किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
॥स्पु००४०३५२॥ तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥
॥स्पु००४०३६०॥ पितामह उवाच ।
॥स्पु००४०३६१॥ सत्त्रं महत्समासध्वं वाश्ण्मनोदोश्हवर्जिताः ।
॥स्पु००४०३६२॥ देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिश्ह्यथ ॥
॥स्पु००४०३७१॥ ततो मनोमयं चक्रं स सृश्ह्ट्वा तानुवाच ह ।
॥स्पु००४०३७२॥ क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम ॥
॥स्पु००४०३८१॥ यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
॥स्पु००४०३८२॥ ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ॥
॥स्पु००४०३९१॥ तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
॥स्पु००४०३९२॥ नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम ॥
॥स्पु००४०४०१॥ तत्पूजितं देवमनुश्ह्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
॥स्पु००४०४०२॥ यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥
॥स्पु००४०४११॥ विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
॥स्पु००४०४१२॥ गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥
॥स्पु००४९९९९॥ इति स्कन्दपुराणे चतुर्थो.अध्यायः ॥

See Also  Lord Shiva Ashtakam 1 In Malayalam

स्कंदपुराण अध्याय ५

॥स्पु००५००१०॥ सनत्कुमार उवाच ।
॥स्पु००५००११॥ तन्नैमिशं समासाद्य ऋश्हयो दीप्ततेजसः ।
॥स्पु००५००१२॥ दिव्यं सत्त्रं समासन्त महद्वर्श्हसहस्रिकम ॥
॥स्पु००५००२१॥ एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।
॥स्पु००५००२२॥ ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥
॥स्पु००५००३१॥ तन्निश्ह्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।
॥स्पु००५००३२॥ सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥
॥स्पु००५००४१॥ तेश्हां तं भावमालक्ष्य मातरिश्वा महातपाः ।
॥स्पु००५००४२॥ सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः ।
॥स्पु००५००४३॥ ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥
॥स्पु००५००५१॥ तं ते दृश्ह्ट्वार्चयित्वा च मातरिश्वानमव्ययम ।
॥स्पु००५००५२॥ आसीनमासने पुण्ये ऋश्हयः संशितव्रताः ।
॥स्पु००५००५३॥ पप्रच्च्हुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥
॥स्पु००५००६१॥ स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।
॥स्पु००५००६२॥ वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥
॥स्पु००५००७१॥ अश्ह्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।
॥स्पु००५००७२॥ पितृसर्गं तथाशेश्हं ब्रह्मणो मानमेव च ॥
॥स्पु००५००८१॥ चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
॥स्पु००५००८२॥ स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेश्हतः ।
॥स्पु००५००८३॥ वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम ॥
॥स्पु००५००९१॥ एतत्सर्वमशेश्हेण कथयामास स प्रभुः ।
॥स्पु००५००९२॥ दिव्यं वर्श्हसहस्रं च तेश्हां तदभियात्तथा ॥
॥स्पु००५०१०१॥ अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा ।
॥स्पु००५०१०२॥ यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥
॥स्पु००५०१११॥ न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी ।
॥स्पु००५०११२॥ कालबाहूर्वर्श्हकरा दिवसाश्ण्गुलिधारिणी ॥
॥स्पु००५०१२१॥ कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।
॥स्पु००५०१२२॥ कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥
॥स्पु००५०१३१॥ च्हन्दोविचितिमध्या च मीमांसानाभिरेव च ।
॥स्पु००५०१३२॥ पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥
॥स्पु००५०१४१॥ आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः ।
॥स्पु००५०१४२॥ लोकवेदशरीरा च रोमभिश्च्हान्दसैः शुभैः ॥
॥स्पु००५०१५१॥ श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाश्हिणी ।
॥स्पु००५०१५२॥ वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥
॥स्पु००५०१६१॥ तस्यान्ते.अवभृथे प्लुत्य वायुना सह संगताः ।
॥स्पु००५०१६२॥ तामपृच्च्हन्त का न्वेश्हा वायुं देवं महाधियम ॥
॥स्पु००५०१७१॥ उवाच स महातेजा ऋश्हीन्धर्मानुभावितान ।
॥स्पु००५०१७२॥ शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥
॥स्पु००५०१८१॥ यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।
॥स्पु००५०१८२॥ इयं सरस्वती नाम ब्रह्मलोकविभूश्हणा ॥
॥स्पु००५०१९१॥ प्रथमं मर्त्यलोके.अस्मिन्युश्ह्मत्सिद्ध्यर्थमागता ।
॥स्पु००५०१९२॥ नास्याः पुण्यतमा काचित्त्रिश्हु लोकेश्हु विद्यते ॥
॥स्पु००५०२००॥ ऋश्हय ऊचुः ।
॥स्पु००५०२०१॥ कथमेश्हा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।
॥स्पु००५०२०२॥ कारणं किं च तत्रासीदेतदिच्च्हाम वेदितुम ॥
॥स्पु००५०२१०॥ वायुरुवाच ।
॥स्पु००५०२११॥ अत्र वो वर्तयिश्ह्यामि इतिहासं पुरातनम ।
॥स्पु००५०२१२॥ ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥
॥स्पु००५०२२१॥ यज्ञैरिश्ह्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
॥स्पु००५०२२२॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥
॥स्पु००५०२३१॥ स दृश्ह्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
॥स्पु००५०२३२॥ अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥
॥स्पु००५०२४१॥ देवादीन्मनुश्ह्यादींश्च दृश्ह्ट्वा दृश्ह्ट्वा महामनाः ।
॥स्पु००५०२४२॥ अमन्यत न मे.अन्यो.अस्ति समो लोके न चाधिकः ॥
॥स्पु००५०२५१॥ यो.अहमेताः प्रजाः सर्वाः सप्तलोकप्रतिश्ह्ठिताः ।
॥स्पु००५०२५२॥ देवमानुश्हतिर्यक्षु ग्रसामि विसृजामि च ॥
॥स्पु००५०२६१॥ अहं स्रश्ह्टा हि भूतानां नान्यः कश्चन विद्यते ।
॥स्पु००५०२६२॥ नियन्ता लोककर्ता च न मयास्ति समः क्वचित ॥
॥स्पु००५०२७१॥ तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
॥स्पु००५०२७२॥ उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।
॥स्पु००५०२७३॥ अयं हि तव संमोहो विनाशाय भविश्ह्यति ॥
॥स्पु००५०२८१॥ न युक्तमीदृशं ते.अद्य सत्त्वस्थस्यात्मयोनिनः ।
॥स्पु००५०२८२॥ स्रश्ह्टा त्वं चैव नान्यो.अस्ति तथापि न यशस्करम ॥
॥स्पु००५०२९१॥ अहं कर्ता हि भूतानां भुवनस्य तथैव च ।
॥स्पु००५०२९२॥ करोमि न च संमोहं यथा त्वं देव कत्थसे ॥
॥स्पु००५०३०१॥ तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।
॥स्पु००५०३०२॥ अहमेव हि भूतानां धर्ता भर्ता तथैव च ।
॥स्पु००५०३०३॥ मया सृश्ह्टानि भूतानि त्वमेवात्र विमुह्यसे ॥
॥स्पु००५०३११॥ अथागात्तत्र संविग्नो वेदः परमदीप्तिमान ।
॥स्पु००५०३१२॥ उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥
॥स्पु००५०३२१॥ अहं श्रेश्ह्ठो महाभागौ न वदाम्यनृतं क्वचित ।
॥स्पु००५०३२२॥ शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥
॥स्पु००५०३३१॥ परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
॥स्पु००५०३३२॥ येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥
॥स्पु००५०३४१॥ यज्ञो.अयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम ।
॥स्पु००५०३४२॥ सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित ॥
॥स्पु००५०३५१॥ तमेवंवादिनं देवो ब्रह्मा वेदमभाश्हत ।
॥स्पु००५०३५२॥ अहं श्रुतीनां सर्वासां नेता स्रश्ह्टा तथैव च ॥
॥स्पु००५०३६१॥ मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
॥स्पु००५०३६२॥ मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।
॥स्पु००५०३६३॥ प्रायश्चित्तं चरध्वं वः किल्बिश्हान्मोक्ष्यथस्ततः ॥
॥स्पु००५०३७१॥ एवमुक्ते तदा तेन महाञ्च्हब्दो बभूव ह ।
॥स्पु००५०३७२॥ आदित्यमण्डलाकारमदृश्यत च मण्डलम ।
॥स्पु००५०३७३॥ महच्च्हब्देन महता उपरिश्ह्टाद्वियत्स्थितम ॥
॥स्पु००५०३८१॥ स चापि तस्माद्विभ्रश्ह्टो भूतलं समुपाश्रितः ।
॥स्पु००५०३८२॥ हिमवत्कुञ्जमासाद्य नानाविहगनादितम ।
॥स्पु००५०३८३॥ व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥
॥स्पु००५०३९१॥ ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः ।
॥स्पु००५०३९२॥ चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥
॥स्पु००५०४०१॥ स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम ।
॥स्पु००५०४०२॥ तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम ।
॥स्पु००५०४०३॥ आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम ॥
॥स्पु००५०४११॥ तं दृश्ह्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत ।
॥स्पु००५०४१२॥ संवर्तकाग्निसदृशं ग्रसिश्ह्यत्तमवर्धत ॥
॥स्पु००५०४२१॥ वर्धमानं तदा तत्तु वडवामुखसंनिभम ।
॥स्पु००५०४२२॥ दीप्तिमच्च्हब्दवच्चैव देवो.असौ दीप्तमण्डलः ॥
॥स्पु००५०४३१॥ हस्ताश्ण्गुश्ह्ठनखेनाशु वामेनावज्ञयैव हि ।
॥स्पु००५०४३२॥ चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥
॥स्पु००५०४४१॥ दीप्तिकृत्तशिराः सो.अथ दुःखेनोस्रेण चार्दितः ।
॥स्पु००५०४४२॥ पपात मूढचेता वै योगधर्मविवर्जितः ॥
॥स्पु००५०४५१॥ ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
॥स्पु००५०४५२॥ मण्डलस्थं महादेवमस्तौश्हीद्दीनया गिरा ॥
॥स्पु००५०४६०॥ ब्रह्मोवाच ।
॥स्पु००५०४६१॥ नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
॥स्पु००५०४६२॥ नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥
॥स्पु००५०४७१॥ नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
॥स्पु००५०४७२॥ नमः सहस्रपादाय सर्वपादाय वै नमः ॥
॥स्पु००५०४८१॥ सहस्रपाणये चैव सर्वतःपाणये नमः ।
॥स्पु००५०४८२॥ नमः सर्वस्य स्रश्ह्ट्रे च द्रश्ह्ट्रे सर्वस्य ते नमः ॥
॥स्पु००५०४९१॥ आदित्यवर्णाय नमः शिरसश्च्हेदनाय च ।
॥स्पु००५०४९२॥ सृश्ह्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥
॥स्पु००५०५०१॥ नमः सहस्रलिश्ण्गाय सहस्रचरणाय च ।
॥स्पु००५०५०२॥ संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥
॥स्पु००५०५११॥ अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।
॥स्पु००५०५१२॥ व्यापिने सर्वसत्त्वानां पुरुश्हप्रेरकाय च ॥
॥स्पु००५०५२१॥ इन्द्रियार्थविशेश्हाय तथा नियमकारिणे ।
॥स्पु००५०५२२॥ भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥
॥स्पु००५०५३१॥ त्वमेव स्रश्ह्टा लोकानां मन्ता दाता तथा विभो ।
॥स्पु००५०५३२॥ शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥
॥स्पु००५०५४१॥ तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
॥स्पु००५०५४२॥ स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥
॥स्पु००५०५५१॥ चक्षुश्हा तेन स तदा ब्रह्मा लोकपितामहः ।
॥स्पु००५०५५२॥ विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥
॥स्पु००५०५६१॥ तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।
॥स्पु००५०५६२॥ गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम ।
॥स्पु००५०५६३॥ विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम ॥
॥स्पु००५०५७१॥ संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।
॥स्पु००५०५७२॥ यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥
॥स्पु००५०५८१॥ मदीयो गणपो यस्ते मन्मूर्तिश्च भविश्ह्यति ।
॥स्पु००५०५८२॥ स प्राप्य परमं ज्ञानं मूढ त्वा विनयिश्ह्यति ॥
॥स्पु००५०५९१॥ तस्येयं फलनिश्ह्पत्तिः शिरसश्च्हेदनं तव ।
॥स्पु००५०५९२॥ मयैव कारिता तेन निर्वृतश्चाधुना भव ॥
॥स्पु००५०६०१॥ तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।
॥स्पु००५०६०२॥ शिरश्च्हेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।
॥स्पु००५०६०३॥ स्तवेनानेन तुश्ह्टो.अस्मि किं ददानि च ते.अनघ ॥
॥स्पु००५०६११॥ वायुरुवाच ।
॥स्पु००५०६१२॥ ततः स भगवान्हृश्ह्टः प्रणम्य शुभया गिरा ।
॥स्पु००५०६१३॥ उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम ॥
॥स्पु००५०६२१॥ भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
॥स्पु००५०६२२॥ इच्च्हामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।
॥स्पु००५०६२३॥ ननु स्मरेयमेतच्च

See Also  Shankaraashtakam In Telugu – Telugu Shlokas

– Chant Stotra in Other Languages –

Skanda Maha Purana in English – Skanda Maha Purana Chapters 1-25 in MarathiEnglish