Sri Dakshinamurthy Pancharatna Stotram In Sanskrit

॥ Sri Dakshinamurthy Pancharatna Stotram Sanskrit Lyrics ॥

॥ श्री दक्षिणामूर्ति पञ्चरत्न स्तोत्रम् ॥
मत्तरोग शिरोपरिस्थित नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भुविपद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥

वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रत्नभुग्गणनाथभृत् भ्रमरार्चिताङ्घ्रिसरोरुहं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥

नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४ ॥

रक्तनीरजतुल्यपादपयोज सन्मणि नूपुरं
बन्धनत्रय भेद पेशल पङ्कजाक्ष शिलीमुखम् ।
हेमशैलशरासनं पृथु शिञ्जिनीकृत दक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५ ॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपा बलात्
ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत ॥ ६ ॥

इति श्री दक्षिणामूर्ति पञ्चरत्न स्तोत्रम् ।

– Chant Stotra in Other Languages –

Shiva Stotram » Si Dakshinamurthy Stotras » Sri Dakshinamurthy Pancharatna Stotram Lyrics in English » Kannada » Telugu » Tamil

See Also  108 Names Mantra Of Maa Kali In Sanskrit – Matakali Names List