Sri Garuda Ashtottara Shatanamavali In English – Garuda Deva Names

This Garuda Ashtottara Shatanamavali in Telugu consists of 108 Names of Garuda Deva. By reciting this mantra one will achieve success, good health, prosperity, and a worry-free life. Peoples suffering from Sarpa Dosha, Naga Dosha and Rahu – Ketu Dosha can recite this Garuda Sloka on a daily basis for a peaceful life. Garuda is the Vahana of Sri Maha Visnu. Hindus belive Garuda is a divine eagle-like sun bird and the king of birds. Garuda is a mix of eagle and human features and represents birth and heaven, and is the enemy of all snakes.

॥ 108 Names of Garuda English Lyrics ॥

Om Garudaaya Namah
Om Vainateyaaya Namah
Om Khagapataaye Namah
Om Kashyapaaya Namah
Om Agnaye Namah
Om Mahaabalaaya Namah
Om Tapta-kaanchana-varnaabhaaya Namah
Om Suparnaaya Namah
Om Harivaahanaaya Namah
Om Chandomayaaya Namah ॥ 10 ॥

Om Mahaatejase Namah
Om Mahotsahaaya Namah
Om Mahaabalaaya Namah
Om Brahmanyaaya Namah
Om Vishnubhaktaaya Namah
Om Kundendu-dhavalaananaaya Namah
Om Chakrapaani-dharaaya Namah
Om Shreemate Namah
Om Naagaaraye Namah
Om Naagabhooshanaaya Namah ॥ 20 ॥

See Also  Shiva Tandava Stotram In English

Om Vigyaanadaaya Namah
Om Visheshagyaaya Namah
Om Vidyaanidhaye Namah
Om Anaamayaaya Namah
Om Bhootidaaya Namah
Om Bhuvanadaatre Namah
Om Bhooshayaaya Namah
Om Bhakta-vatsalaaya Namah
Om Sapta-chando-mayaaya Namah
Om Pakshine Namah ॥ 30 ॥

Om Suraasura-poojitaaya Namah
Om Gajabhuje Namah
Om Kach-cha-paashine Namah
Om Daitya-hantre Namah
Om Arunaanujaaya Namah
Om Amrutaamshaaya Namah
Om Amrutavapushe Namah
Om Aanandanidhaye Namah
Om Avyayaaya Namah
Om Nigamaatmane Namah ॥ 40 ॥

Om Niraahaaraaya Namah
Om Nistraigunyaaya Namah
Om Niravyaaya Namah
Om Nirvikalpaaya Namah
Om Parasmai-jyotishe Namah
Om Paraat-parataraaya Namah
Om Parasmai Namah
Om Shubhaangaaya Namah
Om Shubhadaaya Namah
Om Shooraaya Namah ॥ 50 ॥

Om Sookshma-roopine Namah
Om Bruhat-tanave Namah
Om Vishaashine Namah
Om Viditaatmane Namah
Om Viditaaya Namah
Om Jaya-vardhanaaya Namah
Om Daardyaangaaya Namah
Om Jagadeeshaaya Namah
Om Janaardana-mahaa-dhvajaaya Namah
Om Sataam-santaapavicchetre Namah ॥ 60 ॥

Om Jaraamara-navarjitaaya Namah
Om Kalyaanadaaya Namah
Om Kaalaateetaaya Namah
Om Kalaadharasamaprabhaaya Namah
Om Somapaaya Namah
Om Surasangheshaaya Namah
Om Yagyaangaaya Namah
Om Yagyabhooshanaaya Namah
Om Mahaa-javaaya Namah
Om Jitaamitraaya Namah ॥ 70 ॥

See Also  Sree Durga Nakshatra Malika Stuti In English

Om Manmatha-priyabaandhavaaya Namah
Om Shankha-bhrute Namah
Om Chakra-dhaarine Namah
Om Baalaaya Namah
Om Bahu-paraakramaaya Namah
Om Sudhaa-kumbhadharaaya Namah
Om Dheemate Namah
Om Duraa-dharshaaya Namah
Om Duraarighne Namah
Om Vajraangaaya Namah ॥ 80 ॥

Om Varadaaya Namah
Om Vandyaaya Namah
Om Vaayuvegaaya Namah
Om Vara-pradaaya Namah
Om Vinutaanandanaaya Namah
Om Shreedaaya Namah
Om Vijitaaraatisankulaaya Namah
Om Patadvarishtharaaya Namah
Om Sarveshaaya Namah
Om Paapaghne Namah ॥ 90 ॥

Om Paapanaashanaaya Namah
Om Agnijite Namah
Om Jayaghoshaaya Namah
Om Jagadaahlaadakaarakaaya Namah
Om Vajranaasaaya Namah
Om Suvaktraaya Namah
Om Shatrughnaaya Namah
Om Madabhanjanaaya Namah
Om Kaalagyaaya Namah
Om Kamaleshtaaya Namah ॥ 100 ॥

Om Kali-dosha-nivaaranaaya Namah
Om Vidyunnibhaaya Namah
Om Vishaalaangaaya Namah
Om Vinutaadaasya-vimochanaaya Namah
Om Stomaatmane Namah
Om Trayeemoordhne Namah
Om Bhoomne Namah
Om Gaayatralochanaaya Namah
Om Saamagaanarataaya Namah
Om Sragvine Namah ॥ 110 ॥

Om Svacchandagataye Namah
Om Agranye Namah
Om Shreepakshiraajaparabrahmane Namah ॥ 113 ॥