Sri Garuda Ashtottara Shatanamavali In Sanskrit – Garuda Deva Names

This Garuda Ashtottara Shatanamavali in Telugu consists of 108 Names of Garuda Deva. By reciting this mantra one will achieve success, good health, prosperity, and a worry-free life. Peoples suffering from Sarpa Dosha, Naga Dosha and Rahu – Ketu Dosha can recite this Garuda Sloka on a daily basis for a peaceful life. Garuda is the Vahana of Sri Maha Visnu. Hindus belive Garuda is a divine eagle-like sun bird and the king of birds. Garuda is a mix of eagle and human features and represents birth and heaven, and is the enemy of all snakes.

॥ 108 Names of Garuda in Sanskrit ॥

ओम् गरुडाय नमः
ओम् वैनतेयाय नमः
ओम् खगपतये नमः
ओम् काश्यपाय नमः
ओम् अग्नये नमः
ओम् महाबलाय नमः
ओम् तप्तकान्चनवर्णाभाय नमः
ओम् सुपर्णाय नमः
ओम् हरिवाहनाय नमः
ओम् छन्दोमयाय नमः ॥ १० ॥

ओम् महातेजसे नमः
ओम् महोत्सहाय नमः
ओम् महाबलाय नमः
ओम् ब्रह्मण्याय नमः
ओम् विश्णुभक्ताय नमः
ओम् कुन्देन्दुधवळाननाय नमः
ओम् चक्रपाणिधराय नमः
ओम् श्रीमते नमः
ओम् नागारये नमः
ओम् नागभूशणाय नमः ॥ २० ॥

See Also  Lord Shiva Ashtakam 3 In Sanskrit

ओम् विग्यानदाय नमः
ओम् विशेशग्याय नमः
ओम् विद्यानिधये नमः
ओम् अनामयाय नमः
ओम् भूतिदाय नमः
ओम् भुवनदात्रे नमः
ओम् भूशयाय नमः
ओम् भक्तवत्सलाय नमः
ओम् सप्तछन्दोमयाय नमः
ओम् पक्शिणे नमः ॥ ३० ॥

ओम् सुरासुरपूजिताय नमः
ओम् गजभुजे नमः
ओम् कच्छपाशिने नमः
ओम् दैत्यहन्त्रे नमः
ओम् अरुणानुजाय नमः
ओम् अम्ऱुतांशाय नमः
ओम् अम्ऱुतवपुशे नमः
ओम् आनन्दनिधये नमः
ओम् अव्ययाय नमः
ओम् निगमात्मने नमः ॥ ४० ॥

ओम् निराहाराय नमः
ओम् निस्त्रैगुण्याय नमः
ओम् निरव्याय नमः
ओम् निर्विकल्पाय नमः
ओम् परस्मैज्योतिशे नमः
ओम् परात्परतराय नमः
ओम् परस्मै नमः
ओम् शुभान्गाय नमः
ओम् शुभदाय नमः
ओम् शूराय नमः ॥ ५० ॥

ओम् सूक्श्मरूपिणे नमः
ओम् ब्ऱुहत्तनवे नमः
ओम् विशाशिने नमः
ओम् विदितात्मने नमः
ओम् विदिताय नमः
ओम् जयवर्धनाय नमः
ओम् दार्ड्यान्गाय नमः
ओम् जगदीशाय नमः
ओम् जनार्दनमःाध्वजाय नमः
ओम् सतांसन्तापविच्छेत्रे नमः ॥ ६० ॥

ओम् जरामरणवर्जिताय नमः
ओम् कल्याणदाय नमः
ओम् कालातीताय नमः
ओम् कलाधरसमप्रभाय नमः
ओम् सोमपाय नमः
ओम् सुरसन्घेशाय नमः
ओम् यग्यान्गाय नमः
ओम् यग्यभूशणाय नमः
ओम् महाजवाय नमः
ओम् जितामित्राय नमः ॥ ७० ॥

See Also  Goddess Savithri’S Yamashtakam In English, Yamraj Mantra

ओम् मन्मथप्रियबान्धवाय नमः
ओम् शन्खभ्ऱुते नमः
ओम् चक्रधारिणे नमः
ओम् बालाय नमः
ओम् बहुपराक्रमाय नमः
ओम् सुधाकुंभधराय नमः
ओम् धीमते नमः
ओम् दुराधर्शाय नमः
ओम् दुरारिघ्ने नमः
ओम् वज्रान्गाय नमः ॥ ८० ॥

ओम् वरदाय नमः
ओम् वन्द्याय नमः
ओम् वायुवेगाय नमः
ओम् वरप्रदाय नमः
ओम् विनुतानन्दनाय नमः
ओम् श्रीदाय नमः
ओम् विजितारातिसन्कुलाय नमः
ओम् पतद्वरिश्ठराय नमः
ओम् सर्वेशाय नमः
ओम् पापघ्ने नमः ॥ ९० ॥

ओम् पापनाशनाय नमः
ओम् अग्निजिते नमः
ओम् जयघोशाय नमः
ओम् जगदाह्लादकारकाय नमः
ओम् वज्रनासाय नमः
ओम् सुवक्त्राय नमः
ओम् शत्रुघ्नाय नमः
ओम् मदभन्जनाय नमः
ओम् कालग्याय नमः
ओम् कमलेश्टाय नमः ॥ १०० ॥

ओम् कलिदोशनिवारणाय नमः
ओम् विद्युन्निभाय नमः
ओम् विशालान्गाय नमः
ओम् विनुतादास्यविमोचनाय नमः
ओम् स्तोमात्मने नमः
ओम् त्रयीमूर्ध्ने नमः
ओम् भूम्ने नमः
ओम् गायत्रलोचनाय नमः
ओम् सामगानरताय नमः
ओम् स्रग्विने नमः ॥ ११० ॥

ओम् स्वच्छन्दगतये नमः
ओम् अग्रण्ये नमः
ओम् श्रीपक्शिराजपरब्रह्मणे नमः ॥ ११३ ॥