Sri Kirata Varahi Stotram In English

॥ Sri Kirata Varahi Stotram English Lyrics ॥

॥ kirata varahī stōtram ॥
asya śrī kirata varahī stōtra mahamantrasya – dūrvasō bhagavan r̥siḥ – anustup chandaḥ – śrī kiratavarahī mudrarūpinī dēvata – huṁ bījaṁ – raṁ śaktiḥ – klīṁ kīlakaṁ – mama sarvaśatruksayarthaṁ śrī kiratavarahīstōtrajapē viniyōgaḥ ।

ugrarūpaṁ mahadēvīṁ śatrunaśanatatparaṁ ।
krūraṁ kiratavarahīṁ vandēhaṁ karyasiddhayē ॥ 1 ॥

svapahīnaṁ madalasyamapramattamatamasīṁ ।
damstrakaralavadanaṁ vikr̥tasyaṁ maharavam ॥ 2 ॥

ūrdhvakēśīmugradharaṁ sōmasūryagnilōcanaṁ ।
lōcanagnisphuliṅgadyairbhasmīkr̥tvajagattrayam ॥ 3 ॥

jagattrayaṁ mōdayantīmattahasairmuhurmuhuḥ ।
khadgaṁ ca musalaṁ caiva paśaṁ śōnitapatrakam ॥ 4 ॥

dadhatīṁ pañcaśakhaiḥ svaiḥ svarnabharanabhūsitaṁ ।
guñjamalaṁ śaṅkhamalaṁ nanaratnavibhūsitam ॥ 5 ॥

vairipatnīkanthasūtracchēdanaksurarūpinīṁ ।
krōdhōddhataṁ prajahantr̥ ksurikē vasthitaṁ sada ॥ 6 ॥

jitarambhōruyugalaṁ ripusaṁharatandavīṁ ।
rudraśaktiṁ paraṁ vyaktamīśvarīṁ paradēvatam ॥ 7 ॥

vibhajya kanthadamstrabhyaṁ pibantīmasr̥jaṁ ripōḥ ।
gōkanthamiva śardūlō gajakanthaṁ yatha hariḥ ॥ 8 ॥

kapōtayaśca varahī patatyaśanaya ripau ।
sarvaśatruṁ ca śusyantī kampantī sarvavyadhayaḥ ॥ 9 ॥

vidhivisnuśivēndradya mr̥tyubhītiparayanaḥ ।
ēvaṁ jagattrayaksōbhakarakakrōdhasamyutam ॥ 10 ॥

sadhakanaṁ puraḥ sthitva pravadantīṁ muhurmuhuḥ ।
pracarantīṁ bhaksayami tapassadhakatē ripūn ॥ 11 ॥

See Also  Nama Ramayanam In English

tēpi yanō brahmajihva śatrumaranatatparaṁ ।
tvagasr̥ṅmaṁsamēdōsthimajjaśuklani sarvada ॥ 12 ॥

bhaksayantīṁ bhaktaśatrō raciratpranaharinīṁ ।
ēvaṁvidhaṁ mahadēvīṁ yacēhaṁ śatrupīdanam ॥ 13 ॥

śatrunaśanarūpani karmani kuru pañcami ।
sarvaśatruvinaśarthaṁ tvamahaṁ śaranaṁ gataḥ ॥ 14 ॥

tasmadavaśyaṁ śatrūnaṁ varahi kuru naśanaṁ ।
patumicchami varahi dēvi tvaṁ ripukarmataḥ ॥ 15 ॥

marayaśu mahadēvī tatkathaṁ tēna karmana ।
apadaśatrubhūtaya grahōttha rajakaśca yaḥ ॥ 16 ॥

nanavidhaśca varahi stambhayaśu nirantaraṁ ।
śatrugramagr̥handēśanrastranyapi ca sarvada ॥ 17 ॥

uccatayaśu varahi vr̥kavatpramathaśu tan ।
amukamukasañjñamśca śatrūnaṁ ca parasparam ॥ 18 ॥

vidvēsaya mahadēvi kurvantaṁ mē prayōjanaṁ ।
yatha naśyanti ripavastatha vidvēsanaṁ kuru ॥ 19 ॥

yasmin kalē ripustambhaṁ bhaksanaya samarpitaṁ ।
idanīmēva varahi bhuṅksvēdaṁ kalamr̥tyuvat ॥ 20 ॥

maṁ dr̥stva yē jana nityaṁ vidvēsanti hasanti ca ।
dūsayanti ca nindanti varahyētan pramaraya ॥ 21 ॥

hantu tē musalaḥ śatrūn aśanēḥ patanadiva ।
śatrudēhan halaṁ tīksnaṁ karōtu śakalīkr̥tan ॥ 22 ॥

hantu gatrani śatrūnaṁ damstra varahi tē śubhē ।
siṁhadamstraiḥ padanakhairhatva śatrūn sudussahan ॥ 23 ॥

See Also  Narayaniyam Saptanavatitamadasakam In English – Narayaneyam Dasakam 97

padairnipīdya śatrūnaṁ gatrani mahisō yatha ।
taṁstadayantī śr̥ṅgabhyaṁ ripuṁ naśaya mēdhuna ॥ 24 ॥

kimuktairbahubhirvakyairaciracchatrunaśanaṁ ।
kuru vaśyaṁ kuru kuru varahi bhaktavatsalē ॥ 25 ॥

ētatkiratavarahyaṁ stōtramapannivaranaṁ ।
marakaṁ sarvaśatrūnaṁ sarvabhīstaphalapradam ॥ 26 ॥

trisandhyaṁ pathatē yastu stōtrōkta phalamaśnutē ।
musalēnatha śatrūmśca marayanti smaranti yē ॥ 27 ॥

tarksyarūdhaṁ suvarnabhaṁ japēttēsaṁ na samśayaḥ ।
aciraddustaraṁ sadhyaṁ hastēnakr̥sya dīyatē ॥ 28 ॥

ēvaṁ dhyayējjapēddēvīmakarsanaphalaṁ labhēt ।
aśvarūdhaṁ raktavarnaṁ raktavastradyalaṅkr̥tam ॥ 29 ॥

ēvaṁ dhyayējjapēddēvīṁ janavaśyamapnuyat ।
damstradhr̥tabhujaṁ nityaṁ pranavayuṁ prayacchati ॥ 30 ॥

dūrvasyaṁ saṁsmarēddēvīṁ bhūlabhaṁ yati buddhiman ।
sakalēstarthada dēvī sadhakastatra durlabhaḥ ॥ 31 ॥

iti śrī kiratavarahī stōtram ॥

– Chant Stotra in Other Languages –

Sri Kirata Varahi Stotram in English – SanskritKannadaTeluguTamil