Sri Lakshmi Nrusimha Hrudayam In English

॥ Sri Lakshmi Nrusimha Hrudayam English Lyrics ॥

॥ śrī laksmīnr̥siṁha hr̥daya stōtram ॥
asya śrīlaksmīnr̥siṁhahr̥daya mahamantrasya prahlada r̥siḥ – śrīlaksmīnr̥siṁhō dēvata – anustupchandaḥ – mamēpsitarthasiddhyarthē pathē viniyōgaḥ ॥

karanyasaḥ ।
ōṁ śrīlaksmīnr̥siṁhaya aṅgusthabhyaṁ namaḥ ।
ōṁ vajranakhaya tarjanībhyaṁ namaḥ ।
ōṁ maharūpaya madhyamabhyaṁ namaḥ ।
ōṁ sarvatōmukhaya anamikabhyaṁ namaḥ ।
ōṁ bhīsanaya kanisthikabhyaṁ namaḥ ।
ōṁ vīraya karatalakarapr̥sthabhyaṁ namaḥ ।
hr̥dayanyasaḥ ।
ōṁ śrīlaksmīnr̥siṁhaya hr̥dayaya namaḥ ।
ōṁ vajranakhaya śirasē svaha ।
ōṁ maharūpaya śikhayai vasat ।
ōṁ sarvatōmukhaya kavacaya hum ।
ōṁ bhīsanaya nētratrayaya vausat ।
ōṁ vīraya astraya phat ॥

atha dhyanam ।
ōṁ satyaṁ jñanēndriyasukhaṁ ksīrambhōnidhi madhyagaṁ
yōgarūdhaṁ prasannasyaṁ nanabharanabhūsitam ।
mahacakraṁ mahavisnuṁ trinētraṁ ca pinakinaṁ
śvētahivasaṁ śvētaṅgaṁ sūryacandradi parśvagam ।
śrīnr̥siṁhaṁ sada dhyayēt kōtisūryasamaprabham ॥

atha mantraḥ ।
ōṁ namō bhagavatē narasiṁhaya dēvaya namaḥ ॥

atha hr̥dayastōtram ।
śrīnr̥siṁhaḥ parambrahma śrīnr̥siṁhaḥ paraṁ śivaḥ ।
nr̥siṁhaḥ paramō visnuḥ nr̥siṁhaḥ sarvadēvata ॥ 1 ॥

nr̥śabdēnōcyatē jīvaḥ siṁhaśabdēna ca svaraḥ ।
tayōraikyaṁ śr̥tiprōktaṁ yaḥ paśyati sa paśyati ॥ 2 ॥

nr̥siṁhadēva jayantē lōkaḥ sthavarajaṅgamaḥ ।
nr̥siṁhēnaiva jīvanti nr̥siṁhē praviśanti ca ॥ 3 ॥

nr̥siṁhō viśvamutpadya praviśya tadanantaram ।
rajabhiksusvarūpēna nr̥siṁhasya smaranti yē ॥ 4 ॥

nr̥siṁhatparamaṁ nasti nr̥siṁhaṁ kuladaivatam ।
nr̥siṁhabhakta yē lōkē tē jñanina itīritaḥ ॥ 5 ॥

See Also  Shri Shanmukha Dandakam In English

virakta dayaya yuktaḥ sarvabhūtasamēksanaḥ ।
nyasta saṁsara yōgēna nr̥siṁhaṁ prapnuvanti tē ॥ 6 ॥

mahatmyaṁ yasya sarvē:’pi vadanti nigamagamaḥ ।
nr̥siṁhaḥ sarvajagataṁ karta bhōkta na caparaḥ ॥ 7 ॥

nr̥siṁhō jagataṁ hētuḥ bahiryaya:’valambanaḥ ।
mayaya vēditatma ca sudarśanasamaksaraḥ ॥ 8 ॥

vasudēvō mayatītō narayanasamaprabha ।
nirmalō nirahaṅkarō nirmalyō yō nirañjanaḥ ॥ 9 ॥

sarvēsaṁ capi bhūtanaṁ hr̥dayambhōjavasakaḥ ।
atiprēsthaḥ sadanandō nirvikarō mahamatiḥ ॥ 10 ॥

caracarasvarūpī ca caracaraniyamakaḥ ।
sarvēśvaraḥ sarvakarta sarvatma sarvagōcaraḥ ॥ 11 ॥

nr̥siṁha ēva yaḥ saksat pratyagatma na saṁśayaḥ ।
kēcinmūdha vadantyēvamavataramanīśvaram ॥ 12 ॥

nr̥siṁha paramatmanaṁ sarvabhūtanivasinam ।
tasya darśanamatrēna sūryasyalōkavadbhavēt ॥ 13 ॥

sarvaṁ nr̥siṁha ēvēti saṅgrahatma sudurlabhaḥ ।
narasiṁhaḥ paraṁ daivaṁ narasiṁhō jagadguruḥ ॥ 14 ॥

nr̥siṁhēti nr̥siṁhēti prabhatē yē pathanti ca ।
tēsaṁ prasannō bhagavan mōksaṁ samyak prayacchati ॥ 15 ॥

ōṅkarēbhyaśca pūtatma ōṅkaraika prabōdhitaḥ ।
ōṅkarō mantrarajaśca lōkē mōksapradayakaḥ ॥ 16 ॥

nr̥siṁhabhakta yē lōkē nirbhaya nirvikarakaḥ ।
tēsaṁ darśanamatrēna sarvapapaiḥ pramucyatē ॥ 17 ॥

sakarō jīvavacī syadikaraḥ paramēśvaraḥ ।
hakarakarayōraikyaṁ mahavakyaṁ tatō bhavēt ॥ 18 ॥

ōṅkaraja prētamuktiḥ kaśyaṁ maranaṁ tatha ।
nr̥siṁha smaranadēva muktirbhavati nanyatha ॥ 19 ॥

tasmatsarvaprayatnēna mantrarajamiti dhruvam ।
sarvēsaṁ capi vēdanaṁ dēvatanaṁ tathaiva ca ॥ 20 ॥

See Also  Manyu Suktam In English – Lord Shiva Stotram

sarvēsaṁ capi śastranaṁ tatparyaṁ nr̥harau harau ।
śrīramatapanīyasya gōpalasyapi tapinaḥ ॥ 21 ॥

nr̥siṁhatapanīyasya kalaṁ narhati sōdaśīm ।
śrīmanmantramaharaja nr̥siṁhasya prasadataḥ ॥ 22 ॥

śrīnr̥siṁhō namastubhyaṁ śrīnr̥siṁhaḥ prasīda mē ।
nr̥siṁhō bhagavanmata śrīnr̥siṁhaḥ pita mama ॥ 23 ॥

nr̥siṁhō mama putraśca narakattrayatē yataḥ ।
sarvadēvatmakō yaśca nr̥siṁhaḥ parikīrtitaḥ ॥ 24 ॥

aśvamēdhasahasrani vajapēya śatani ca ।
kaśī ramēśvaradīni phalanyapi niśamya ca ॥ 25 ॥

yavatphalaṁ samapnōti tavadapnōti mantrataḥ ।
sannavatyaśca karanī yavatī tr̥ptirisyatē ॥ 26 ॥

pitr̥̄naṁ tavatī prītiḥ mantrarajasya jayatē ।
aputrasya gatirnasti iti smr̥tya yadīritam ॥ 27 ॥

tattu laksmīnr̥siṁhasya bhaktimatravagōcaram ।
sarvani tarkamīmaṁsa śastrani parihaya vai ॥ 28 ॥

nr̥siṁha smaranallōkē tarakaṁ bhavatarakam ।
apara bhavavarabdhau satataṁ patataṁ nr̥nam ॥ 29 ॥

nr̥siṁhamantrarajō:’yaṁ navikō bhasyatē budhaiḥ ।
yamapaśēna baddhanaṁ paṅguṁ vai tisthataṁ nr̥nam ॥ 30 ॥

nr̥siṁhamantrarajō:’yaṁ r̥sayaḥ parikīrtitaḥ ।
bhavasarpēna daṁstranaṁ vivēkagata cētasam ॥ 31 ॥

nr̥siṁhamantrarajō:’yaṁ garudōmantra ucyatē ।
ajñanatamasaṁ nr̥namandhavadbhrantacaksusam ॥ 32 ॥

nr̥siṁhamantrarajō:’yaṁ prayasaṁ parikīrtitaḥ ।
tapatrayagni dagdhanaṁ chaya saṁśrayamicchatam ॥ 33 ॥

nr̥siṁhamantrarajaśca bhaktamanasapañjaram ।
nr̥siṁhō bhaskarō bhūtva prakaśayati mandiram ॥ 34 ॥

vēdantavanamadhyastha harinī mr̥ga isyatē ।
nr̥siṁha nīlamēghasya sandarśana viśēsataḥ ॥ 35 ॥

See Also  Navastakam In English

mayūra bhaktimantaśca nr̥tyanti prītipūrvakam ।
anyatra nirgata vala mataraṁ parilōkaya ॥ 36 ॥

yatha yatha hi tusyantē nr̥siṁhasyavalōkanat ।
śrīmannr̥siṁhapadabjaṁ natvaraṅgapravēśita ॥ 37 ॥

madīya buddhivanita natī nr̥tyati sundarī ।
śrīmannr̥siṁhapadabja madhupītva madōnmadaḥ ॥ 38 ॥

madīya buddhimalōkya mūdha nindanti madhavam ।
śrīmannr̥siṁhapadabjarēnuṁ vidhisubhaksanam ॥ 40 ॥

madīyacittahaṁsō:’yaṁ manōvaśyaṁ na yati mē ।
śrīnr̥siṁhaḥ pita mahyaṁ mata ca narakēsarī ॥ 41 ॥

vartatē tabhuvau nityaṁ rauvahaṁ pariyami vai ।
satyaṁ satyaṁ punaḥ satyaṁ nr̥siṁhaḥ śaranaṁ mama ॥ 42 ॥

ahōbhagyaṁ ahōbhagyaṁ narasiṁhō gatirmama ।
śrīmannr̥siṁhapadabjadvandvaṁ mē hr̥dayē sada ॥ 43 ॥

vartataṁ vartataṁ nityaṁ dr̥dhabhaktiṁ prayaccha mē ।
nr̥siṁha tustō bhaktō:’yaṁ bhuktiṁ muktiṁ prayacchati ॥ 44 ॥

nr̥siṁhahr̥dayaṁ yastu pathēnnityaṁ samahitaḥ ।
nr̥siṁhatvaṁ samapnōti nr̥siṁhaḥ samprasīdati ॥ 45 ॥

trisandhyaṁ yaḥ pathēnnityaṁ mandavarē visēśataḥ ।
rajadvarē sabhasthanē sarvatra vijayī bhavēt ॥ 46 ॥

yaṁ yaṁ cintayatē kamaṁ taṁ taṁ prapnōti niścitam ।
iha lōkē śubhankamanparatra ca paraṅgitam ॥ 47 ॥

iti bhavisyōttarapuranē prahladakathitaṁ śrī laksmīnr̥siṁha hr̥daya stōtram sampūrnam ।

– Chant Stotra in Other Languages –

Sri Lakshmi Nrusimha Hrudayam in English – SanskritKannadaTeluguTamil