Sri Lalitha Arya Dwisathi In English

 ॥ Lalitha Arya Dwisathi English Lyrics ॥

॥ arya dviśatī ॥
vandē gajēndravadanaṁ vamaṅkarūdhavallabhaślistaṁ ।
kuṅkumaparagaśōnaṁ kuvalayinījarakōrakapīdam ॥ 1 ॥

sa jayati suvarnaśailaḥ sakalajagaccakrasaṅghatitamūrtiḥ ।
kañcana nikuñjavatī kandaladamarīprapañca saṅgītaḥ ॥ 2 ॥

harihayanairr̥tamaruta haritamantēsvavasthitaṁ tasya ।
vinumaḥ sanutritayaṁ vidhiharigaurīśavistapadharam ॥ 3 ॥

madhyē punarmanōhararatnarucistabaka rañjitadigantam ।
upari catuḥ śatayōjanamuttaṅga śr̥ṅgampuṅgavamupasē ॥ 4 ॥

tatra catuḥ śatayōjanaparinahaṁ dēva śilpina racitam ।
nanasalamanōjñaṁ namamyahaṁ nagaraṁ adividyayaḥ ॥ 5 ॥

prathamaṁ sahasrapūrvaka satśatasaṅkhyaka yōjanaṁ paritaḥ ।
valayīkr̥tasvagatraṁ varanaṁ śaranaṁ vrajamyayō rūpam ॥ 6 ॥

tasyōttarē samīranayōjanadūrē taraṅgitacchayaḥ ।
ghatayatu mudaṁ dvitīyō ghantastanasara nirmitaḥ salaḥ ॥ 7 ॥

ubhayōrantarasīmanyuddama bhramararañjitōdaram ।
upavamanamupasmahē vayamūrīkr̥ta mandamaruta syandam ॥ 8 ॥

aliṅgya bhadrakalīmasīnastatra hariśilaśyamam ।
manasi mahakalō mē viharatu madhupanavibhramannētraḥ ॥ 9 ॥

tarttīyīkō varanastasyōttarasīmni vatayōjanataḥ ।
tamrēna racitamūrtistanutada candratarakaṁ bhadram ॥ 10 ॥

madhyē tayōśca manimayapallavaśakha prasūnapaksmalitam ।
kalpanōkahavatīṁ kalayē makarandapaṅkilavalam ॥ 11 ॥

tatra madhumadhavaśrītarunībhyaṁ taraladr̥kcakōrabhyam ।
aliṅgitō:’vatanmamaniśaṁ prathamarturattapuspasraḥ ॥ 12 ॥

namata taduttarabhagē nakipathōllaṅghi śr̥ṅgasaṅghatam ।
sīsakr̥tiṁ turīyaṁ sitakiranalōkanirmalaṁ salam ॥ 13 ॥

saladvayantaralē saralalikapōta-catusubhagayam ।
santanavatikayaṁ saktaṁ cētō:’stu satatamasmakam ॥ 14 ॥

tatra tapanadirūksaḥ samrajñīcarana sandritasvantaḥ ।
śukra śuciśrīsahitō grīsmarturdiśatu kīrtimakalpam ॥ 15 ॥

uttarasīmani tasyōnnataśikharōtkampi hatakapatakaḥ ।
prakatayatu pañcamō naḥ prakaraḥ kuśalamarakūtamayaḥ ॥ 16 ॥

prakarayōśca madhyē pallavitanyabhr̥tapañcamōnmēsa ।
haricandanadruvatīharatadamūlamasmadanutapam ॥ 17 ॥

tatra nabhaśrī mukhyaistarunī vargaiḥ samanvitaḥ paritaḥ ।
vajrattar̥hasamukharō vañchapūrtiṁ tanōtu varsartuḥ ॥ 18 ॥

marutayōjanadūrē mahanīyastasya cōttarē bhagē ।
bhadraṁ kr̥sīsta sasthaḥ prakaraḥ pañcalōhadhatumayaḥ ॥ 19 ॥

anayōrmadhyē santatamaṅkūraddivyakusumagandhayam ।
mandaravatikayaṁ manasamaṅgīkarōtu mē vihr̥tim ॥ 20 ॥

tasyamisōrjalaksmītarunībhyaṁ śaradr̥tuḥ sada sahitaḥ ।
abhyarcayan sa jīyadambamamōdamēduraiḥ kusumaiḥ ॥ 21 ॥

tasyarsisaṅkhyayōjanadūrē dēdīpyamanaśr̥ṅgaughaḥ ।
kaladhautakalitamūrtiḥ kalyanaṁ diśatu saptamaḥ salaḥ ॥ 22 ॥

madhyē tayōrmarutpatha laṅghithavita-pagravirutakalakantha ।
śrīparijatavatī śriyamaniśaṁ diśatu śītalōddēśa ॥ 23 ॥

tasyamatipriyabhyaṁ sahakhēlan sahasahasya laksmībhyam ।
samantō jhasakētōrhēmantō bhavatu hēmavr̥ddhyai naḥ ॥ 24 ॥

uttaratastasya mahanudbhata hutbhuksi svarunaḥ mayūkhaḥ ।
tapanīyakhandaracitastanutadayusyamastamō varanaḥ ॥ 25 ॥

kadambavipinavatīmanayōrmadhyabhuvi kalpitavasam ।
kalayami sūnakōrakakandalitamōda-tundilasamīram ॥ 26 ॥

tasyamati-śiśirakr̥tirasīnastapatapasyalaksmībhyam ।
śivamaniśaṁ kurutanmē śiśirartuḥ satataśītaladigantaḥ ॥ 27 ॥

tasyaṁ kadambavatyaṁ tatprasavamōdamilita-madhugandham ।
saptavaranamanōjñaṁ śaranaṁ samupaimi mantrinī-śaranam ॥ 28 ॥

tatralayē viśalē tapanīyaracita-tarala-sōpanē ।
manikya mandapantarmahitē siṁhasanē manīkhacitē ॥ 29 ॥

bindu-tripañca-kōna-dvipa-nr̥pa-vasu-vēda-dala-kurēkhadhyē ।
cakrē sada nivistaṁ sasthyastatriṁśadaksarēśanīm ॥ 30 ॥

tapiñchamēcakabhaṁ talīdalaghatitakarnatataṅkam ।
tambūlapūritamukhīṁ tamradharabimbadr̥stadarahasam ॥ 31 ॥

kuṅkumapaṅkiladēhaṁ kuvalaya-jīvatu-śavakavataṁsam ।
kōkanadaśōnacaranaṁ kōkila-nikvana-kōmalalapam ॥ 32 ॥

vamaṅgagalitacūlīṁ vanamalyakadambamalikabharanam ।
muktalalantikañcita mugdhalika-milita-citrakōdaram ॥ 33 ॥

karavidhr̥takīraśavaka-kala-ninada-vyakta-nikhila-nigamartham ।
vamakucasaṅgivīnavadanasaukhyardhamīlitaksiyugam ॥ 34 ॥

apatalaṁśukadharaṁ adirasōnmēsavasita kataksam ।
amnayasaragulikaṁ adyaṁ saṅgītamatr̥kaṁ vandē ॥ 35 ॥

tasya ca suvarnasalasyōttaratastarunakuṅkumacchayaḥ ।
śamayatu mama santapaṁ salō navamaḥ sa pusparagamayaḥ ॥ 36 ॥

anayōrantaravasudhaḥ pranumaḥ pratyagrapusparagamayīḥ ।
siṁhasanēśvarīmanucintana-nistandra-siddhanīrandhraḥ ॥ 37 ॥

tatsalōttaradēśē tarunajapa-kirana-dhōranī-śōnaḥ ।
praśamayatu padmaragaprakarō mama parabhavaṁ daśamaḥ ॥ 38 ॥

antarabhūkr̥tavasananayōrapanīta cittavaimatyan ।
cakrēśīpadabhaktaṁścaranavarganaharniśaṁ kalayē ॥ 39 ॥

saraṅgavahayōjanadūrē:’:’saṅghatita kētanastasya ।
gōmēdakēna racitō gōpayatu maṁ samunnataḥ salaḥ ॥ 40 ॥

vapradvayantarōrvyaṁ vatukairvividhaiśca yōginī br̥ndaiḥ ।
satataṁ samarcitayaḥ saṅkarsinyaḥ pranaumi caranabjam ॥ 41 ॥

tapasayōjanadūrē tasya samuttuṅgaḥ gōpurōpētaḥ ।
vañchapūrtyai bhavatadvajramanī-nikara-nirmitō vapraḥ ॥ 42 ॥

varanadvitayantaratō vasajusō vihitamadhurasasvadaḥ ।
rambhadivibudhavēśyaḥ racayantu mahantamasmadanandam ॥ 43 ॥

tatra sada pravahanti tatinī vajrabhidha ciraṁ jīyat ।
catulōrmijalanr̥tyat kalahaṁsīkulakalakvanitapusta ॥ 44 ॥

rōdhasi tasya rucirē vajrēśī jayati vajrabhūsadhya ।
vajrapradanatōsitavajrimukhatridaśa-vinutacaritra ॥ 45 ॥

tasyōdīcyaṁ hariti stavakitasusamavalīdha-viyadantaḥ ।
vaidūryaratnaracitō vaimalyaṁ diśatu cētasō varanaḥ ॥ 46 ॥

adhimadhyamētayōḥ punarambacaranavalambitasvantam ।
karkōtakadinagan kalayamaḥ kiṁ ca balimukhandanujan ॥ 47 ॥

gandhavahasaṅkhya-yōjanadūrē gaganōrdhvajaṅghikastasya ।
vasavamanipranītō varanō vardhayatu vaidusīṁ viśadam ॥ 48 ॥

madhyaksōnyamanayōrmahēndranīlatmakani ca saraṁsi ।
śatōdarī sahayanbhūpalanapi punaḥ punaḥ pranumaḥ ॥ 49 ॥

aśugayōjanadūrē tasyōrdhvaṁ kantidhavalitadigantaḥ ।
muktaviracitagatrō muhurasmakaṁ mudē bhavatu vapraḥ ॥ 50 ॥

avr̥ttyōradhimadhyaṁ pūrvasyaṁ diśi purandaraḥ śrīman ।
abhramuvitadhirūdhō vibhramamasmakamaniśamatanutat ॥ 51 ॥

tatkōnē vyajanasruktōmarapatrasruvanna śaktidharaḥ ।
svahasvadhasamētaḥ sukhayatu maṁ havyavahanaḥ suciram ॥ 52 ॥

daksinadigantaralē dandadharō nīlanīradacchayaḥ ।
tripurapadabjabhaktastirayatu mama nikhilamaṁhaṁsaṁ nikaram ॥ 53 ॥

tasyaiva paścimayaṁ diśi dalitēndīvara prabhaśyamaḥ ।
khētasi yastidharī khēdanapanayatu yatudhanō mē ॥ 54 ॥

See Also  1000 Names Of Sri Purushottama – Sahasranama Stotram In English

tasya uttaradēśē dhavalaṅgō vipulajhasa vararūdhaḥ ।
paśayudhattapaniḥ paśī vidalayatu paśajalani ॥ 55 ॥

vandē taduttaraharitkōnē vayuṁ camūrūvaravaham ।
kōrakita tatvabōdhangōraksa pramukha yōginō:’pi muhuḥ ॥ 56 ॥

tarunīridapradhanastisrō vatasya tasya kr̥tavasaḥ ।
pratyagrakapiśayanapana-paribhranta-lōcanaḥ kalayē ॥ 57 ॥

tallōkapūrvabhagē dhanadaṁ dhyayami śēvadhikulēśam ।
api manibhadramukhyanambacaranavalambinō yaksan ॥ 58 ॥

tasyaiva pūrvasīmani tapanīyaracitagōpurē nagarē ।
katyayanīsahayaṁ kalayē śītaṁśukhandacūdalam ॥ 59 ॥

tatpurusōdaśavaranasthalabhajastarunacandracūdalan ।
rudradhyayē pathitan rudranīsahacaran bhajē rudran ॥ 60 ॥

pavamanasaṅkhyayōjanadūrē balatr̥nmēcakastasya ।
salō marakataracitaḥ sampadamacalaṁ śriyaṁ ca pusnatu ॥ 61 ॥

avr̥ti yugmantaratō haritamanī-nivahamēcakē dēśē ।
hataka-talī-vipinaṁ halaghataghatita-vitapamakalayē ॥ 62 ॥

tatraiva mantrinīgr̥haparinahaṁ taralakētanaṁ sadanam ।
marakatasaudhamanōjñaṁ dadyadayūsi dandanathayaḥ ॥ 63 ॥

sadanē tava harinmanisaṅghatitē mandapē śatastambhē ।
karttasvaramayapīthē kanakamayamburuhakarnikamadhyē ॥ 64 ॥

bindutrikōnavartulasadasravr̥ttadvayanvitē cakrē ।
sañcarinī daśōttaraśatarna-manurajakamalakalahaṁsī ॥ 65 ॥

kōlavadana kuśēśayanayana kōkarimanditaśikhanda ।
santaptakañcanabha sandhyaruna-cēla-saṁvr̥ta-nitamba ॥ 66 ॥

halamusalaśaṅkhacakraṅkuśapaśabhayavarasphuritahasta ।
kūlaṅkasanukampa kuṅkumajambalitastanabhōga ॥ 67 ॥

dhūrtanamatidūravartaśēsavalagnakamanīya ।
artalīśubhadatrī vartalī bhavatu vañchitarthaya ॥ 68 ॥

tasyaḥ paritō dēvīḥ svapnēśyunmattabhairavīmukhyaḥ ।
pranamata jambhinyadyaḥ bhairavavargaṁśca hētukapramukhan ॥ 69 ॥

pūrvōktasaṅkhyayōjanadūrē pūyaṁśupatalastasya ।
vidravayatu madartiṁ vidrumasalō viśaṅkatadvaraḥ ॥ 70 ॥

avaranayōrmaharniśamantarabhūmau prakaśaśalinyam ।
asīnamambujasanamabhinavasindūragauramahamīdē ॥ 71 ॥

varanasya tasya marutayōjanatō vipulagōpuradvaraḥ ।
salō nanaratnaiḥ saṅghatitaṅgaḥ kr̥sīsta madabhīstam ॥ 72 ॥

antarakaksyamanayōraviralaśōbhapicandilōddēśam ।
manikhyamandapakhyaṁ mahatīmadhihr̥dayamaniśamakalayē ॥ 73 ॥

tatra stithaṁ prasannaṁ tarunatamalapravalakiranabham ।
karnavalambikundalakandalitabhīśukavacitakapōlam ॥ 74 ॥

śōnadharaṁ śucismitamēnaṅkavadanamēdhamanakr̥pam ।
mugdhainamadaviśēsakamudritanitilēndurēkhika ruciram ॥ 75 ॥

nalīkadalasahōdaranayanañcalaghatitamanasijakūtam ।
kamalakathinapayōdharakastūrī-dhusr̥napaṅkilōraskam ॥ 76 ॥

campēyagandhikaiśyaṁ śampasabrahmacarikauśēyam ।
śrīvatsakaustubhadharaṁ śritajanaraksadhurīnacaranabjam ॥ 77 ॥

kambusudarśanavilasat-karapadmaṁ kanthalōlavanamalam ।
mucukundamōksaphaladaṁ mukundamanandakandamavalambē ॥ 78 ॥

tadvaranōttarabhagē tarapati-bimbacumbinijaśr̥ṅgaḥ ।
vividhamanī-ganaghatitō vitaratu salō vinirmalaṁ dhisanam ॥ 79 ॥

prakaradvitayantarakaksyaṁ pr̥thuratnanikara-saṅkīrnam ।
namata sahasrastambhakamandapanamnativiśrutaṁ bhuvanē ॥ 80 ॥

pranumastatra bhavanīsahacaramīśanamindukhandadharam ।
śr̥ṅgaranayikamanuśīlanabhajō:’pi bhr̥ṅginandimukhan ॥ 81 ॥

tasyainavahayōjanadūrē vandē manōmayaṁ vapram ।
aṅkūranmanikiranamantarakaksyaṁ ca nirmalamanayōḥ ॥ 82 ॥

tatraivamr̥tavapīṁ taralataraṅgavalīdhatatayugmam ।
muktamaya-kalahaṁsī-mudrita-kanakaravindasandōham ॥ 83 ॥

śakrōpalamayabhr̥ṅgīsaṅgītōnmēsaghōsitadigantam ।
kañcanamayaṅgavilasatkarandavasanda-tandavamanōjñam ॥ 84 ॥

kuruvindatma-kahallaka-kōraka-susama-samūha-patalitam ।
kalayē sudhasvarūpaṁ kandalitamandakairavamōdam ॥ 85 ॥

tadvapikantaralē taralē manipōtasīmni viharantīm ।
sindūra-patalaṅgīṁ sitakiranaṅkūrakalpitavataṁsam ॥ 86 ॥

parvēndubimbavadanaṁ pallavaśōnadharasphuritahasam ।
kutilakavarīṁ kuraṅgīśiśunayanaṁ kundalasphuritagandam ॥ 87 ॥

nikatasthapōtanilayaḥ śaktīḥ śayavidhr̥tahēmaśr̥ṅgajalaiḥ ।
parisiñcantīṁ paritastaraṁ tarunyagarvitaṁ vandē ॥ 88 ॥

praguktasaṅkhyayōjanadūrē pranamami buddhimayasalam ।
anayōrantarakaksyamastapadapustamēdinīṁ ruciram ॥ 89 ॥

kadambarīnidhanaṁ kalayamyanandavapikaṁ tasyam ।
śōnaśmanivahanirmitasōpanaśrēniśōbhamanatatīm ॥ 90 ॥

manikyataraninilayaṁ madhyē tasya madarunakapōlam ।
amr̥tēśītyabhidhanamantaḥ kalayami varunīṁ dēvīm ॥ 91 ॥

sauvarnakēnipatanahastaḥ saundaryagarvita dēvyaḥ ।
tatpurataḥ sthitibhajō vitarantvasmakamayusō vr̥ddhim ॥ 92 ॥

tasya pr̥sadaśvayōjanadūrē:’haṅkarasalamatituṅgam ।
vandē tayōśca madhyē kaksyaṁ valamanamalayapavamanam ॥ 93 ॥

vinumō vimarśavapīṁ sausumnasudhasvarūpinīṁ tatra ।
vēlatilaṅghyavīcīkōlahalabharitakūlavanavatīm ॥ 94 ॥

tatraiva salilamadhyē tapiñchadalaprapañcasusamabham ।
śyamalakañcukalasitaṁ śyama-vitabimbadambaraharasyam ॥ 95 ॥

abhugnamasr̥nacillīhasitayugmaśarakarmukavilasam ।
mandasmitañcitamukhīṁ manimayatataṅkamanditakapōlam ॥ 96 ॥

kuruvindataraninilayaṁ kulacalaspardhikucanamanmadhyam ।
kuṅkumaviliptagatrīṁ kurukullaṁ manasi kurmahē satatam ॥ 97 ॥

tatsalōttarabhagē bhanumayaṁ vapramaśrayē dīptam ।
madhyaṁ ca vipulamanayōrmanyē viśrantamatapōdgaram ॥ 98 ॥

tatra kuruvindapīthē tamarasē kanakakarnikaghatitē ।
asīnamarunavasasamamlanaprasavamalikabharanam ॥ 99 ॥

caksusmatīprakaśanaśakticchaya-samaracitakēlim ।
manikyamukutaramyaṁ manyē martandabhairavaṁ hr̥dayē ॥ 100 ॥

indumayasalamīdē tasyōttaratastusaragirigauram ।
atyanta-śiśiramarutamanayōrmadhyaṁ ca candrikōdgaram ॥ 101 ॥

tatra prakaśamanaṁ taranikaraiśca (sarvatassēvyam ) pariskr̥tōddēśam ।
amr̥tamayakantikandalamantaḥ kalayami kundasitamindum ॥ 102 ॥

śr̥ṅgarasalamīdē śr̥ṅgōllasitaṁ taduttarē bhagē ।
madhyasthalē tayōrapi mahitaṁ śr̥ṅgarapūrvikaṁ parikham ॥ 103 ॥

tatra maninausthitabhistapanīyaracitaśr̥ṅgahastabhiḥ ।
śr̥ṅgaradēvatabhiḥ sahitaṁ parikhadhipaṁ bhajē madanam ॥ 104 ॥

śr̥ṅgaravaranavaryasyōttarataḥ sakalavibudhasaṁsēvyam ।
cintamaniganaracitaṁ cintaṁ dūrīkarōtu mē sadanam ॥ 105 ॥

manisadana salayōradhimadhyaṁ daśatalabhūmiruhadīrghaiḥ ।
parnaiḥ suvarnavarnairyuktaṁ kandaiśca yōjanōttuṅgaiḥ ॥ 106 ॥

mr̥dulaistalīpañcakamanairmilitaṁ ca kēsarakadambaiḥ ।
santatagalitamarandasrōtōniryanmilindasandōham ॥ 107 ॥

patīrapavanabalakadhatīniryatparagapiñjaritam ।
kalahaṁsīkulakalakalakūlaṅkasaninadanicayakamanīyam ॥ 108 ॥

padmatavīṁ bhajamaḥ parimalakallōlapaksmalōpantam ।
dēvyarghyapatradharī tasyaḥ pūrvadiśi daśakalayuktaḥ ।
valayitamūrtirbhagavan vahniḥ kōśōnnataściraṁ payat ॥ 109 ॥

tatradharē dēvyaḥ patrīrūpaḥ prabhakaraḥ śrīman ।
dvadaśakalasamētō dhvantaṁ mama bahulamantaraṁ bhindyat ॥ 110 ॥

tasmin dinēśapatrē taraṅgitamōdamamr̥tamayamarghyam ।
candrakalatmakamamr̥taṁ sandrīkuryadamandamanandam ॥ 111 ॥

amr̥tē tasminnabhitō viharantyō vividhataranibhajaḥ ।
sōdaśakalaḥ sudhaṁśōḥ śōkaduttarayantu mamaniśam ॥ 112 ॥

tatraiva vihr̥tibhajō dhatr̥mukhanaṁ ca karanēśanam ।
sr̥styadirūpikastaḥ śamayantvakhilaḥ kalaśca santapam ॥ 113 ॥

See Also  Aghora Murti Sahasranamavali Stotram 2 In English

kīnaśavarunakinnararajadigantēsu ratnagēhasya ।
kalayami tanyajasraṁ kalayantvayusyamarghyapatrani ॥ 114 ॥

patrasthalasya purataḥ padmaramanavidhiparvatīśanam ।
bhavanani śarmanē nō bhavantu bhasa pradīpitajaganti ॥ 115 ॥

sadanasyanalakōnē satataṁ pranamami kundamagnēyam ।
tatra sthitaṁ ca vahniṁ taralaśikhajatilamambikajanakam ॥ 116 ॥

tasyasuradiśi tadr̥śaratnaparisphuritaparvanavakadhyam ।
cakratmakaṁ śataṅgaṁ śatayōjanamunnataṁ bhajē divyam ॥ 117 ॥

tatraiva diśi nisannaṁ tapanīyadhvajaparamparaślistam ।
rathamaparaṁ ca bhavanya racayamō manasi ratnamayacūdam ॥ 118 ॥

bhavanasya vayubhagē pariskr̥tō vividhavaijayantībhiḥ ।
racayatu mudaṁ rathēndraḥ sacivēśanyaḥ samastavandyayaḥ ॥ 119 ॥

kurmō:’dhihr̥dayamaniśaṁ krōdasyayaḥ śataṅkamūrdhanyam ।
rudradiśi ratnadhamnō ruciraśalaka prapañcakañcukitam ॥ 120 ॥

paritō dēvīdhamnaḥ pranītavasa manusvarūpinyaḥ ।
kurvantu raśmimalakr̥tayaḥ kuśalani dēvata nikhilaḥ ॥ 121 ॥

pragdvarasya bhavanīdhamnaḥ parśvadvayaracitavasē ।
mataṅgī kitimukhyau manisadanē manasi bhavayami ciram ॥ 122 ॥

yōjanayugalabhōga tatkōśaparinahayaiva bhittya ca ।
cintamanigr̥ha-bhūmirjīyadamnayamayacaturdvara ॥ 123 ॥

dvarē dvarē dhamnaḥ pindībhūta navīnabimbabhaḥ ।
vidadhatu vipulaṁ kīrtiṁ divya lauhityasiddhyō dēvyaḥ ॥ 124 ॥

manisadanasyantaratō mahanīyē ratnavēdikamadhyē ।
bindumayacakramīdē pīthanamupari viracitavasam 125 ॥

cakranaṁ sakalanaṁ prathamamadhaḥ sīmaphalakavastavyaḥ ।
animadisiddhayō mamavantu dēvī prabhasvarūpinyaḥ ॥ 126 ॥

animadisiddhiphalakasyōpariharinaṅkakhandakr̥tacūdaḥ ।
bhadraṁ paksmalayantu brahmīpramukhaya matarō:’smakam ॥ 127 ॥

tasyōpari maniphalakē tarunyōttuṅgapīnakucabharaḥ ।
saṅksōbhinīpradhana bhrantiṁ vidravayantu daśamudraḥ ॥ 128 ॥

phalakatrayasvarūpē pr̥thulē trailōkyamōhanē cakrē ।
dīvyantu prakatakhyastasaṁ kartrīṁ ca bhagavatī tripura ॥ 129 ॥

tadupari vipulē dhisnyē taraladr̥śastarunakōkanadabhasaḥ ।
kamakarsinyadyaḥ kalayē dēvīḥ kaladharaśikhandaḥ ॥ 130 ॥

sarvaśaparipūrakacakrē:’smin guptayōginī sēvyaḥ ।
tripurēśī mama duritaṁ tudyat kanthavalambimanihara ॥ 131 ॥

tasyōpari manipīthē tamrambhōruhadalaprabhaśōnaḥ ।
dhyayamyanaṅgakusumapramukha dēvīśca vidhr̥takūrpasaḥ ॥ 132 ॥

saṅksōbhakarakē:’smiṁścakrē śrītripurasundarī saksat ।
gōptrī guptarakhyaḥ gōpayatumaṁ kr̥pardraya dr̥stya ॥ 133 ॥

saṅksōbhinīpradhanaḥ śaktīstasyōrdhvavalayakr̥tavasaḥ ।
alōlanīlavēnīrantaḥ kalayami yauvanōnmattaḥ ॥ 134 ॥

saubhagyadayakē:’smiṁścakrēśī tripuravasinī jīyat ।
śaktīśca sampradayabhidhaḥ samastaḥ pramōdayantvaniśam ॥ 135 ॥

manipīthōpari tasaṁ mahati caturhastavistr̥tē valayē ।
santataviracitavasaḥ śaktīḥ kalayami sarvasiddhimukhaḥ ॥ 136 ॥

sarvarthasadhakakhyē cakrē:’musmin samastaphaladatrī ।
tripura śrīrmama kuśalaṁ diśataduttīrnayōginīsēvya ॥ 137 ॥

tasaṁ nilayasyōpari dhisnyē kausumbhakañcukamanōjñaḥ ।
sarvajñadya dēvyaḥ sakalaḥ sampadayantu mama kīrtim ॥ 138 ॥

cakrē samastaraksakaranamnyasminsamastajanasēvyam ।
manasi nigarbhasahitaṁ manyē tripuramalinī dēvīm ॥ 139 ॥

sarvajñasadanasyōpari cakrē vipulē samakalitagēhaḥ ।
vandē vaśinīmukhyaḥ śaktīḥ sindūrarēnuśōnarucaḥ ॥ 140 ॥

śrīsarvarōgaharinicakrē:’smintripurapūrvikaṁ siddham ।
vandē rahasyanamna vēdyabhiḥ śaktibhiḥ sada sēvyam ॥ 141 ॥

vaśinīgr̥hōparistad viṁśatihastōnnatē mahapīthē ।
śamayantu śatrubr̥ndaṁ śastranyastrani cadidampatyōḥ ॥ 142 ॥

śastrasadanōparista valayē valavairiratnasaṅghatitē ।
kamēśvarīpradhanaḥ kalayē dēvīḥ samastajanavandyaḥ ॥ 143 ॥

cakrē:’tra sarvasiddhipradanamani sarvaphaladatrī ।
tripurambavatu satataṁ parapararahasyayōginīsēvya ॥ 144 ॥

kamēśvarīgr̥hōparivalayē vividhamanusampradayajñaḥ ।
catvarō yuganatha jayantu mitrēśapūrvaka guravaḥ ॥ 145 ॥

nathabhavanōparistannanaratnacayamēdurē pīthē ।
kamēśyadya nityaḥkalayantu mudaṁ tithisvarūpinyaḥ ॥ 146 ॥

nityasadanasyōpari nirmalamaninivahaviracitē dhisnyē ।
kuśalaṁ sadaṅgadēvyaḥ kalayantvasmakamuttaralanētraḥ ॥ 147 ॥

sadanasyōpari tasaṁ sarvanandamayanamakē bindau ।
pañcabrahmakaraṁ mañcaṁ pranamami maniganakīrnam ॥ 148 ॥

paritō manimañcasya pralambamana niyantrita paśaiḥ ।
mayamayī yavanika mama duritaṁ haratu mēcakacchaya ॥ 149 ॥

mañcasyōpari lambanmadanīpunnagamalikabharitam ।
harigōpamayavitanaṁ haratadalasyamaniśamasmakam ॥ 150 ॥

paryaṅkasya bhajamaḥ padanbimbambudēnduhēmarucaḥ ।
ajaharirudrēśamayananalasuramarutēśakōnasthan ॥ 151 ॥

phalakaṁ sadaśivamayaṁ pranaumi sindūrarēnukiranabham ।
arabhyaṅgēśīnaṁ sadanatkalitaṁ ca ratnasōpanam ॥ 152 ॥

pattōpadhanagandakacatustayasphuritapatalastaranam ।
paryaṅkōparighatitaṁ patu ciraṁ haṁsatūlaśayanaṁ naḥ ॥ 153 ॥

tasyōpari nivasantaṁ tarunyaśrīnisēvitaṁ satatam ।
avr̥ntapullahallakamarīcikapuñjamañjulacchayam ॥ 154 ॥

sindūraśōnavasanaṁ śītaṁśustabakacumbitakirītam ।
kuṅkumatilakamanōharakutilalikahasitakumudabandhuśiśum ॥ 155 ॥

pūrnēndubimbavadanaṁ phullasarōjatalōcanatritayam ।
taralapaṅgataraṅgitaśapharaṅkanaśastrasampradayartham ॥ 156 ॥

manimayakundalapusyanmarīcikallōlamaṁsalakapōlam ।
vidrumasahōdaradharavisr̥marasmita-kiśōrasañcaram ॥ 157 ॥

amōdikusumaśēkharamanīlabhrūlatayugamanōjñam ।
vītīsaurabhaṁvīcīdvigunitavaktraravindasaurabhyam ॥ 158 ॥

paśaṅkuśēksucapaprasavaśarasphuritakōmalakarabjam ।
kaśmīrapaṅkilaṅgaṁ kamēśaṁ manasi kurmahē satatam ॥ 159 ॥

tasyaṅkabhuvi nisannaṁ tarunakadambaprasūnakiranabham ।
śītaṁśukhandacūdaṁ sīmantanyastasandrasindūram ॥ 160 ॥

kuṅkumalalamabhasvannitilaṁ kutilataracillikayugalam ।
nalīkatulyanayanaṁ nasañcalanatitamauktikabharanam ॥ 161 ॥

aṅkuritamandahasamarunadharakantivijitabimbabham ।
kastūrīmakarīyutakapōlasaṅkrantakanakatataṅkam ॥ 162 ॥

karpūrasandravītīkabalita vadanaravinda kamanīyam ।
kambusahōdarakanthapralambamanacchamauktikakalapam ॥ 163 ॥

kalharadamakōmalabhujayugalasphuritaratnakēyūram ।
karapadmamūlavilasat kañcanamayakatakavalayasandōham ॥ 164 ॥

panicatustaya vilasat paśaṅkuśapundracapapuspastram ।
kūlaṅkasakucaśikharaṁ kuṅkumakardamitaratnakūrpasam ॥ 165 ॥

anudayadavalagnamambudaśōbhasanabhi-rōmalatam ।
manikyakhacitakañcīmarīcikakrantamaṁsalanitambam ॥ 166 ॥

karabhōrukandayugalaṁ jaṅghajitakamajaitratūnīram ।
prapadaparibhūtakūrmaṁ pallavasacchayapadayugamanōjñam ॥ 167 ॥

kamalabhavakañjalōcanakirītaratnaṁśurañjitapadabjam ।
unmastakanukampamuttaralapaṅgapōsitanaṅgam ॥ 168 ॥

adimarasavalambamanidaṁ prathamōktivallarīkalikam ।
abrahmakītajananīṁ antaḥ kalayami sundarīmaniśam ॥ 169 ॥

kastu ksitau patīyanvastustōtuṁ śivaṅkavastavyam ।
astu cirantanasukr̥taiḥ prastutakamyaya tanmama purastat ॥ 170 ॥

See Also  Devi Khadgamala Stotram In Kannada

prabhusammitōktigamyē paramaśivōtsaṅgatuṅgaparyaṅkam ।
tējaḥ kiñcana divyaṁ puratō mē bhavatu pundrakōdandam ॥ 171 ॥

madhurimabharitaśarasaṁ makarandaspandimarganōdaram ।
kairavinīvitacūdaṁ kaivalyayastu kiñcana mahō naḥ ॥ 172 ॥

aksudramiksucapaṁ parōksamavalagnasīmni tryaksam ।
ksapayatu mē ksēmētaramuksarathaprēmapaksmalaṁ tējaḥ ॥ 173 ॥

bhr̥ṅgarucisaṅgarakarapaṅgaṁ śr̥ṅgaratuṅgamarunaṅgam ।
maṅgalamabhaṅguraṁ mē ghatayatu gaṅgadharaṅgasaṅgi mahaḥ ॥ 174 ॥

prapadajitakūrmamūrmilakarunaṁ bharmarucinirmathanadēham ।
śritavarma marma śambhōḥ kiñcana narma mama śarmanirmatu ॥ 175 ॥

kalakuralalikalimakandalavijitalivi dhr̥tamanivali ।
milatu hr̥di pulinajalaghanaṁ bahulita galagaralakēli kimapi mahaḥ ॥ 176 ॥

kuṅkumatilakitaphala kuruvindacchayapataladukūla ।
karunapayōdhivēla kacana cittē cakastu mē līla ॥ 177 ॥

puspandhayarucivēnyaḥ pulinabhōgatrapakaraśrēnyaḥ ।
jīyasuriksupanyaḥ kaścana kamarikēlisaksinyaḥ ॥ 178 ॥

tapanīyaṁśukabhaṁsi draksamadhuryanastikavacaṁsi ।
katicana śucaṁ mahaṁsi ksapayatu kapalitōsitamanaṁsi ॥ 179 ॥

asitakacamayataksaṁ kusumaśaraṁ kulamudvahakr̥pardram ।
adimarasadhidaivatamantaḥ kalayē haraṅkavasi mahaḥ ॥ 180 ॥

karnōpantataraṅgitakataksanispandi kanthadaghnakr̥pam ।
kamēśvaraṅkanilayaṁ kamapi vidyaṁ puratanīṁ kalayē ॥ 181 ॥

aravindakantyaruntudavilōcanadvandvasundaramukhēnduḥ ।
chandaḥ kandalamandiramantaḥ puramainduśēkharaṁ vandē ॥ 182 ॥

bimbanikurumbadambaravidambakacchayamambaravalagnam ।
kambugalamambudakucaṁ bimbōkaṁ kamapi cumbatu manō mē ॥ 183 ॥

kamapi kamanīyarūpaṁ kalayamyantaḥ kadambakusumadhyam ।
campakarucirasuvēsaiḥ sampaditakantyalaṅkr̥tadigantam ॥ 184 ॥

śamparucibharagarha sampadaka kranti kavacita digantam ।
siddhantaṁ nigamanaṁ śuddhantaṁ kimapi śūlinaḥ kalayē ॥ 185 ॥

udyaddinakaraśōnanutpalabandhustanandhayapīdan ।
karakalitapundracapan kalayē kanapi kapardinaḥ pranan ॥ 186 ॥

raśanalasajjaghanaya rasanajīvatu-capabhasuraya ।
ghranayuskaraśaraya ghrataṁ cittaṁ kayapi vasanaya ॥ 187 ॥

sarasijasahayudhvadr̥śa śampalatikasanabhivigrahaya ।
bhasa kayapi cētō nasamani śōbhivadanaya bharitam ॥ 188 ॥

navayavakabhasicayanvitaya gajayanaya dayaparaya ।
dhr̥tayaminīśakalaya dhiya kayapi ksatamaya hi vayam ॥ 189 ॥

alamalamakusumabanaiḥ bimbaśōnaiḥ pundrakōdandaiḥ ।
akumudabandhavacūdairanyairiha jagati daivataṁ manyaiḥ ॥ 190 ॥

kuvalayasadr̥ksanayanaiḥ kulagirikūtasthabandhukucabharaiḥ ।
karunaspandikataksaiḥ kavacitacittō:’smi katipayaiḥ kutukaiḥ ॥ 191 ॥

natajanasulabhaya namō nalīkasanabhilōcanaya namaḥ ।
nandita giriśaya namō mahasē navanīpapatalaya namaḥ ॥ 192 ॥

kadambakusumadhamnē kayacchayakanayitaryamnē ।
sīmnē cirantanagiraṁ bhūmnē kasmaicidadadhē pranatim ॥ 193 ॥

kutilakabarībharēbhyaḥ kuṅkumasabrahmacarikiranēbhyaḥ ।
kūlaṅkasastanēbhyaḥ kurmaḥ pranatiṁ kuladrikutukēbhyaḥ ॥ 194 ॥

kōkanadaśōna caranat kōmala kuralali vijitaśaivalat ।
utpalasugandhi nayanadurarīkurmō na dēvatamanyam ॥ 195 ॥

apataladharanamanīlasnigdhabarbarakacanam ।
amnaya jīvananamakūtanaṁ harasya dasō:’smi ॥ 196 ॥

puṅkhitavilasahasasphuritasu purahitaṅkanilayasu ।
magnaṁ manōmadīyaṁ kasvapi kamari jīvanadīsu ॥ 197 ॥

lalita patu śirō mē lalatamba ca madhumatīrūpa ।
bhrūyugmaṁ ca bhavanī puspaśara patu lōcanadvandvam ॥ 198 ॥

payannasaṁ bala subhaga dantaṁśca sundarī jihvam ।
adharōstamadiśaktiścakrēśī patu mē ciraṁ cibukam ॥ 199 ॥

kamēśvarī ca karnau kamaksī patu gandayōryugalam ।
śr̥ṅgaranayikavyadvadanaṁ siṁhasanēśvarī ca galam ॥ 200 ॥

skandaprasūśca patu skandhau bahū ca patalaṅgī mē ।
panī ca padmanilaya payadaniśaṁ nakhavalīrvijaya ॥ 201 ॥

kōdandinī ca vaksaḥ kuksiṁ cavyat kulacalatanūja ।
kalyanī ca valagnaṁ katiṁ ca payatkaladharaśikhanda ॥ 202 ॥

ūrudvayaṁ ca payaduma mr̥danī ca janunī raksēt ।
jaṅghē ca sōdaśī mē payat padau ca paśasr̥ni hasta ॥ 203 ॥

prataḥ patu para maṁ madhyahnē patu manigr̥hadhīśa ।
śarvanyavatu ca sayaṁ payadratrau ca bhairavī saksat ॥ 204 ॥

bharya raksatu gaurī payat putraṁśca bindugr̥hapītha ।
śrīvidya ca yaśō mē śīlaṁ cavyaściraṁ maharajñī ॥ 205 ॥

pavanamayi pavakamayi ksōnīmayi gaganamayi kr̥pītamayi ।
ravimayi śaśimayi diṁmayi samayamayi pranamayi śivē pahi ॥ 206 ॥

kali kapalini śūlini bhairavi mataṅgi pañcami tripurē ।
vagdēvi vindhyavasini balē bhuvanēśi palaya ciraṁ mam ॥ 207 ॥

abhinavasindūrabhamamba tvaṁ cintayanti yē hr̥dayē ।
upari nipatanti tēsamutpalanayanakataksakallōlaḥ ॥ 208 ॥

vargastakamilitabhirvaśinīmukhyabhiravr̥taṁ bhavatīm ।
cintayataṁ sitavarnaṁ vacō niryantyayatnatō vadanat ॥ 209 ॥

kanakaśalakagaurīṁ karnavyalōlakundaladvitayam ।
prahasitamukhīṁ ca bhavatīṁ dhyayantō yē ta ēva bhūdhanadaḥ ॥ 210 ॥

śīrsambhōruhamadhyē śītalapīyūsavarsinīṁ bhavatīm ।
anudinamanucintayatamayusyaṁ bhavati puskalamavanyam ॥ 211 ॥

madhurasmitaṁ madarunanayanaṁ mataṅgakumbhavaksōjam ।
candravataṁsinīṁ tvaṁ savidhē paśyanti sukr̥tinaḥ kēcit ॥ 212 ॥

lalitayaḥ stavaratnaṁ lalitapadabhiḥ pranītamaryabhiḥ ।
pratidinamavanau pathataṁ phalani vaktuṁ pragalbhatē saiva ॥ 213 ॥

sadasadanugrahanigrahagr̥hītamunivigrahō bhagavan ।
sarvasamupanisadaṁ durvasa jayati dēśikaḥ prathamaḥ ॥ 214 ॥

॥ iti maharsidurvasaḥ pranītaṁ lalitastavaratnaṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Lalitha Arya Dwisathi Lyrics in Sanskrit » Kannada » Telugu » Tamil