Sri Lalitha Sahasranama Stotram Uttarapeetika In English

॥ Lalitha Sahasranama Stotram Uttarapeetika in English Lyrics ॥

॥ śrī lalita sahasranama stōtram – uttarapīthika ॥
śrī lalita sahasranama stōtra – uttarapīthika

॥ athōttarabhagē phalaśrutiḥ ॥

ityētannamasahasraṁ kathitaṁ tē ghatōdbhava ।
rahasyanaṁ rahasyaṁ ca lalitaprītidayakam ॥ 1 ॥

anēna sadr̥śaṁ stōtraṁ na bhūtaṁ na bhavisyati ।
sarvarōgapraśamanaṁ sarvasampatpravardhanam ॥ 2 ॥

sarvapamr̥tyuśamanaṁ kalamr̥tyunivaranam ।
sarvajvarartiśamanaṁ dīrghayusyapradayakam ॥ 3 ॥

putrapradamaputranaṁ purusarthapradayakam ।
idaṁ viśēsacchrīdēvyaḥ stōtraṁ prītividhayakam ॥ 4 ॥

japēnnityaṁ prayatnēna lalitōprastitatparaḥ ।
pratassnatva vidhanēna sandhyakarma samapya ca ॥ 5 ॥

pūjagr̥haṁ tatō gatva cakrarajaṁ samarcayēt ।
vidvan japētsahasraṁ va triśataṁ śatamēva va ॥ 6 ॥

rahasyanamasahasramidaṁ paścatpathēnnaraḥ ।
janmamadhyē sakr̥ccapi ya ētatpathatē sudhīḥ ॥ 7 ॥

tasya punyaphalaṁ vaksyē śr̥nu tvaṁ kumbhasambhava ।
gaṅgadisarvatīrthēsu yassnayatkōtijanmasu ॥ 8 ॥

kōtiliṅgapratisthaṁ ca yaḥ kuryadavimuktakē ।
kuruksētrē tu yō dadyatkōtivaraṁ ravigrahē ॥ 9 ॥

kōtīssuvarnabharanaṁ śrōtriyēsu dvijatisu ।
kōtiṁ ca hayamēdhanamaharēdgaṅgarōdhasi ॥ 10 ॥

acarētkūpakōtīryō nirjalē marubhūtalē ।
durbhiksē yaḥ pratidinaṁ kōtibrahmanabhōjanam ॥ 11 ॥

śraddhaya paraya kuryatsahasraparivatsaran ।
tatpunyaṁ kōtigunitaṁ bhavētpunyamanuttamam ॥ 12 ॥

rahasyanamasahasrē namnōpyēkasya kīrtanat ।
rahasyanamasahasrē namaikamapi yaḥ pathēt ॥ 13 ॥

tasya papani naśyanti mahantyapi na samśayaḥ ।
nityakarmananusthanannisiddhakaranadapi ॥ 14 ॥

yatpapaṁ jayatē puṁsaṁ tatsarvaṁ naśyati dhruvam ।
bahunatra kimuktēna śr̥nu tvaṁ kumbhasambhava ॥ 15 ॥

atraikanamnō ya śaktiḥ patakanaṁ nivartanē ।
tannivartyamaghaṁ kartuṁ nalaṁ lōkaścaturdaśa ॥ 16 ॥

yastyaktva namasahasraṁ papahanimabhīpsati ।
sa hi śītanivr̥ttyarthaṁ himaśailaṁ nisēvatē ॥ 17 ॥

bhaktō yaḥ kīrtayēnnityamidaṁ namasahasrakam ।
tasmai śrīlalitadēvī prītabhīstaṁ prayacchati ॥ 18 ॥

akīrtayannidaṁ stōtraṁ kathaṁ bhaktō bhavisyati ।
nityaṁ saṅkīrtanaśaktaḥ kīrtayētpunyavasarē ॥ 19 ॥

saṅkrantau visuvē caiva svajanmatritayē:’yanē ।
navamyaṁ va caturdaśyaṁ sitayaṁ śukravasarē ॥ 20 ॥

kīrtayēnnamasahasraṁ paurnamasyaṁ viśēsataḥ ।
paurnamasyaṁ candrabimbē dhyatva śrīlalitambikam ॥ 21 ॥

pañcōpacaraissampūjya pathēnnamasahasrakam ।
sarvērōgaḥ pranaśyanti dīrghayusyaṁ ca vindati ॥ 22 ॥

See Also  Satvatatantra’S Sri Krishna 1000 Names – Sahasranama Stotram In English

ayamayuskarō nama prayōgaḥ kalpacōditaḥ ।
jvarartaṁ śirasi spr̥stva pathēnnamasahasrakam ॥ 23 ॥

tat-ksanatpraśamaṁ yati śirōbadha jvarōpica ।
sarvavyadhinivr̥ttyarthaṁ spastva bhasma pathēdidam ॥ 24 ॥

tadbhasmadharanadēva naśyanti vyadhayaḥ ksanat ।
jalaṁ sammantrya kumbhasthaṁ namasahasratō munē ॥ 25 ॥

abhisiñcēdgrahagastan graha naśyanti tat-ksanat ।
sudhasagaramadhyasthaṁ dhyatva śrīlalitambikam ॥ 26 ॥

yaḥ pathēnnamasahasraṁ visaṁ tasya vinaśyati ।
vandhyanaṁ putralabhaya namasahasramantritam ॥ 27 ॥

navanītaṁ pradadyattu putralabhō bhavēddhruvam ।
dēvyaḥ paśēna sambaddha makr̥stamaṅkuśēna ca ॥ 28 ॥

dhyatvabhīstaṁstriyaṁ ratrau japēnnamasahasrakam ।
ayati svasamīpaṁ sa yadyapyantaḥpuraṁ gata ॥ 29 ॥

rajakarsanakamaścēdrajavasathadiṅmukhaḥ ।
triratraṁ yaḥ pathēdētat śrīdēvīdhyanatatparaḥ ॥ 30 ॥

sa raja paravaśyēna turaṅgaṁ va mataṅgajam ।
aruhyayati nikataṁ dasavatpranipatya ca ॥ 31 ॥

tasmai rajyaṁ ca kōśaṁ ca dadyadēva vaśaṁ gataḥ ।
rahasyanamasahasraṁ yaḥ kīrtayati nityaśaḥ ॥ 32 ॥

tanmukhalōkamatrēna muhyēllōkatrayaṁ munē ।
yastvidaṁ namasahasraṁ sakr̥tpathati śaktiman ॥ 33 ॥

tasya yē śatravastēsaṁ nihanta śarabhēśvaraḥ ।
yō vabhicaraṁ kurutē namasahasrapathakē ॥ 34 ॥

nirvartya tatkriya hanyat taṁ vai pratyaṅgirassvayam ।
yē krūradr̥stya vīksantē namasahasrapathakam ॥ 35 ॥

tanandhankurutē ksipaṁ svayaṁ martandabhairavaḥ ।
dhanaṁ yō haratē cōrairnamasahasrajapinaḥ ॥ 36 ॥

yatra yatra sthitaṁ vapi ksētrapalō nihanti tam ।
vidyasu kurutē vadaṁ yō vidvannamajapina ॥ 37 ॥

tasya vak stambhanaṁ sadyaḥ karōti nakulēśvarī ।
yō raja kurutē vairaṁ namasahasrajapina ॥ 38 ॥

caturaṅgabalaṁ tasya dandinī saṁharētsvayam ।
yaḥ pathēnnamasahasraṁ sanmasaṁ bhaktisamyutaḥ ॥ 39 ॥

laksmīścañcalyarahita sada tisthati tadgr̥hē ।
masamēkaṁ pratidinaṁ trivaraṁ yaḥ pathēnnaraḥ ॥ 40 ॥

bharatī tasya jihvagraraṅgē nr̥tyati nityaśaḥ ।
yastvēkavaraṁ pathati paksamatramatandritaḥ ॥ 41 ॥

muhyanti kamavaśaga mr̥gaksyastasya vīksanat ।
yaḥ pathēnnamasahasraṁ janmamadhyē sakr̥nnaraḥ ॥ 42 ॥

taddr̥stigōcarassarvē mucyantē sarvakilbisaiḥ ।
yō vētti namasahasraṁ tasmai dēyaṁ dvijanmanē ॥ 43 ॥

annaṁ vastraṁ dhanaṁ dhanyaṁ nanyēbhyastu kadacana ।
śrīmantrarajaṁ yō vētti śrīcakraṁ yassamarcati ॥ 44 ॥

See Also  Muthyala Harathi Pagadala Harathi In English

yaḥ kīrtayati namani taṁ satpatraṁ vidurbudhaḥ ।
tasmai dēyaṁ viśēsēna śrīdēvīprītimicchata ॥ 45 ॥

na kīrtayati namani mantrarajaṁ na vētti yaḥ ।
paśutulyassavijñēyastasmai dattaṁ nirarthakam ॥ 46 ॥

parīksya vidyavidusastēbhyō dadyadvicaksanaḥ ।
śrīmantrarajasadr̥śō yatha mantrō na vidyatē ॥ 47 ॥

dēvata lalitatulya yatha nasti ghatōdbhava ।
rahasyanamasahasratulya nasti tatha stutiḥ ॥ 48 ॥

likhitva pustakē yastu namasahasramuttamam ।
samarcayētsada bhaktya tasya tusyati sundarī ॥ 49 ॥

bahunatra kimuktēna śr̥nu tvaṁ kumbhasambhava ।
nanēna sadr̥śaṁ stōtraṁ sarvatantrēsu vidyatē ॥ 50 ॥

tasmadupasakō nityaṁ kīrtayēdidamadarat ।
ēbhirnamasahasraistu śrīcakraṁ yō:’rcayētsakr̥t ॥ 51 ॥

padmairva tulasīpuspaiḥ kalharairva kadambakaiḥ ।
campakairjatikusumairmallikakaravīrakaiḥ ॥ 52 ॥

utpalairbilvapatrairva kundakēsarapatalaiḥ ।
anyaissugandhikusumaiḥ kētakīmadhavīmukhaiḥ ॥ 53 ॥

tasya punyaphalaṁ vaktuṁ na śaknōti mahēśvaraḥ ।
sa vētti lalitadēvī svacakrarcanajaṁ phalam ॥ 54 ॥

anyē kathaṁ vijanīyurbrahmadyassvalpamēdhasaḥ ।
pratimasaṁ paurnamasyamēbhīrnamasahasrakaiḥ ॥ 55 ॥

ratrau yaścakrarajasthamarcayētparadēvatam ।
sa ēva lalitarūpastadrūpa lalita svayam ॥ 56 ॥

naitayōrvidyatē bhēdō bhēdakr̥tpapakr̥dbhavēt ।
mahanavamyaṁ yō bhaktaḥ śrīdēvīṁ cakramadhyagam ॥ 57 ॥

arcayēnnamasahasraistasya muktiḥ karēsthita ।
yastu namasahasrēna śukravarē samarcayēt ॥ 58 ॥

cakrarajē mahadēvīṁ tasya punyaphalaṁ śr̥nu ।
sarvankamanavapyēha sarvasaubhagyasamyutaḥ ॥ 59 ॥

putrapautradibhiryuktō bhuktva bhōganyathēpsitan ।
antē śrīlalitadēvyassayujyamatidurlabham ॥ 60 ॥

prarthanīyaṁ śivadyaiśca prapnōtyēva na samśayaḥ ।
yassahasraṁ brahmananamēbhirnamasahasrakaiḥ ॥ 61 ॥

samarcya bhōjayēdbhaktya payasapūpasadrasaiḥ ।
tasmai prīnati lalita svasamrajyaṁ prayacchati ॥ 62 ॥

na tasya durlabhaṁ vastu trisu lōkēsu vidyatē ।
niskamaḥ kīrtayēdyastu namasahasramuttamam ॥ 63 ॥

sa brahmajñanamapnōti yēna mucyēta bandhanat ।
dhanarthī dhanamapnōti yaśō:’rthī capnuyadyaśaḥ ॥ 64 ॥

vidyarthī capnuyadvidyaṁ namasahasrakīrtanat ।
nanēna sadr̥śaṁ stōtraṁ bhōgamōksapradaṁ munē ॥ 65 ॥

kīrtanīyamidaṁ tasmadbhōgamōksarthibhirnaraiḥ ।
caturaśramanisthaiśca kīrtanīyamidaṁ sada ॥ 66 ॥

svadharmasamanusthanavaikalyaparipūrtayē ।
kalau papaikabahulē dharmanusthanavarjitē ॥ 67 ॥

namasaṅkīrtanaṁ muktva nr̥̄naṁ nanyatparayanam ।
laukikadvacananmukhyaṁ visnunamanukīrtanam ॥ 68 ॥

See Also  Marga Sahaya Linga Stuti Of Appayya Deekshitar In English

visnunamasahasracca śivanamaikamuttamam ।
śivanamasahasracca dēvyanamaikamuttamam ॥ 69 ॥

dēvīnamasahasrani kōtiśassanti kumbhaja ।
tēsu mukhyaṁ daśavidhaṁ namasahasramucyatē ॥ 70 ॥

gaṅga bhavanī gayatrī kalī laksmīḥ sarasvatī ।
rajarajēśvarī bala śyamala lalita daśa ॥ 71 ॥

rahasyanamasahasraṁ mukhyaṁ daśasu tēsvapi ।
tasmattatkīrtayēnnityaṁ kalidōsanivr̥ttaẏē ॥ 72 ॥

mukhyaṁ śrīmatr̥namēti na jananti vimōhitaḥ ।
visnunamaparaḥ kēcicchivanamaparaḥ parē ॥ 73 ॥

na kaścidapi lōkēsu lalitanamatatparaḥ ।
yēnanyadēvatanama kīrtitaṁ janmakōtisu ॥ 74 ॥

tasyaiva bhavati śraddha śrīdēvīnamakīrtanē ।
caramē janmani yatha śrīvidẏōpasakō bhavēt ॥ 75 ॥

namasahasrapathaśca tatha caramajanmani ।
yathaiva virala lōkē śrīvidyarajavēdinaḥ ॥ 76 ॥

tathaiva virala guhya namasahasrapathakaḥ ।
mantrarajajapaścaiva cakrarajarcanaṁ tatha ॥ 77 ॥

rahasyanamapathaśca nalpasya tapasaḥ phalam ।
apathannamasahasraṁ prīnayēdyō mahēśvarīm ॥ 78 ॥

sa caksusa vina rūpaṁ paśyēdēva vimūdhadhīḥ ।
rahasyanamasahasraṁ tyaktva yassiddhikamukaḥ ॥ 79 ॥

sa bhōjanaṁ vina nūnaṁ ksunnivr̥ttimabhīpsati ।
yō bhaktō lalita dēvyassa nityaṁ kīrtayē didam ॥ 80 ॥

nanyatha prīyatē dēvī kalpakōtiśatairapi ।
tasmadrahasyanamani śrīmatuḥ prītayē pathēt ॥ 81 ॥

iti tē kathitaṁ stōtraṁ rahasyaṁ kathitaṁ maya ।
navidyavēdinē brūyannabhaktaya kadacana ॥ 82 ॥

yathaiva gōpya śrīvidya tatha gōpyamidaṁ munē ।
paśutulyēsu na brūyajjanēsu stōtramuttamam ॥ 83 ॥

yō va dadati mūdhatma śrīvidyarahitaya ca ।
tasmai kupyanti yōginẏassōnarthassumahan- smr̥taḥ ॥ 84 ॥

rahasyanamasahasraṁ tasmatsaṅgōpayēdidam ।
svatantryēna maya nōktaṁ tavapi kalaśōdbhava ॥ 85 ॥

lalitaprēranēnaiva mayōktaṁ stōtramuttamam ।
kīrtayatvamidaṁ bhaktva kumbhayōnē nirantaram ॥ 86 ॥

tēna tusta mahadēvī tavabhīstaṁ pradasyati ।
ityuktva śrīhayagrīvō dhyatya śrīlalitambikam ॥ 87 ॥

anandamagnahr̥dayassadyaḥ pulakitō:’bhavat ।

। iti śrī brahmandapuranē uttarakhandē śrīhayagrīvagastyasaṁvadē śrīlalitasahasranamasahasraphalanirūpanaṁ nama
tr̥tīyō:’dhyayaḥ ।

॥ iti śrīlalita rahasyanamastōtraratnaṁ samaptam ॥

– Chant Stotra in Other Languages –

Sri Lalitha Sahasranama Stotram Uttarapeetika Lyrics Sanskrit »  Kannada » Telugu » Tamil