Sri Lalitha Trisati Stotram In English

 ॥ Lalitha Trisati Stotram English Lyrics ॥

॥ śrī lalita triśatī stōtram ॥
sūta uvaca-
asya śrīlalitatriśatīstōtramahamantrasya – bhagavan hayagrīvar̥siḥ – anustup chandaḥ śrīlalitamahatripurasundarī dēvata – aiṁ bījaṁ – sauḥ śaktiḥ – klīṁ kīlakaṁ – mama caturvidha purusarthaphalasiddhyarthē japē viniyōgaḥ ।
aimityadibhiraṅganyasakaranyasaḥ karyaḥ ।

dhyanam-
atimadhuracapahastam aparimitamōdabanasaubhagyam ।
arunamatiśayakarunam abhinavakulasundarīṁ vandē ।

śrī hayagrīva uvaca-
kakararūpa kalyanī kalyanagunaśalinī ।
kalyanaśailanilaya kamanīya kalavatī ॥ 1 ॥

kamalaksī kalmasaghnī karunamr̥tasagara ।
kadambakananavasa kadambakusumapriya ॥ 2 ॥

kandarpavidya kandarpajanakapaṅgavīksana ।
karpūravītisaurabhyakallōlitakakuptata ॥ 3 ॥

kalidōsahara kañjalōcana kamravigraha ।
karmadisaksinī karayitrī karmaphalaprada ॥ 4 ॥

ēkararūpa caikaksaryēkanēkaksarakr̥tiḥ ।
ētattadityanirdēśya caikanandacidakr̥tiḥ ॥ 5 ॥

ēvamityagamabōdhya caikabhaktimadarcita ।
ēkagracittanirdhyata caisanarahitaddr̥ta ॥ 6 ॥

ēlasugandhicikura cainaḥkūtavinaśinī ।
ēkabhōga caikarasa caikaiśvaryapradayinī ॥ 7 ॥

ēkatapatrasamrajyaprada caikantapūjita ।
ēdhamanaprabha caijadanējajjagadīśvarī ॥ 8 ॥

ēkavīradisaṁsēvya caikaprabhavaśalinī ।
īkararūpa cēśitrī cēpsitarthapradayinī ॥ 9 ॥

īddr̥gityavinirdēśya cēśvaratvavidhayinī ।
īśanadibrahmamayī cēśitvadyastasiddhida ॥ 10 ॥

īksitrīksanasr̥standakōtirīśvaravallabha ।
īdita cēśvarardhaṅgaśarīrēśadhidēvata ॥ 11 ॥

īśvaraprēranakarī cēśatandavasaksinī ।
īśvarōtsaṅganilaya cētibadhavinaśinī ॥ 12 ॥

īhavirahita cēśaśaktirīsatsmitanana ।
lakararūpa lalita laksmīvanīnisēvita ॥ 13 ॥

See Also  Vairagyapanchakam In English

lakinī lalanarūpa lasaddadimapatala ।
lalantikalasatphala lalatanayanarcita ॥ 14 ॥

laksanōjjvaladivyaṅgī laksakōtyandanayika ।
laksyartha laksanagamya labdhakama latatanuḥ ॥ 15 ॥

lalamarajadalika lambamuktalatañcita ।
lambōdaraprasūrlabhya lajjadhya layavarjita ॥ 16 ॥

hrīṅkararūpa hrīṅkaranilaya hrīmpadapriya ।
hrīṅkarabīja hrīṅkaramantra hrīṅkaralaksana ॥ 17 ॥

hrīṅkarajapasuprīta hrīṁmatī hrīṁvibhūsana ।
hrīṁśīla hrīmpadaradhya hrīṅgarbha hrīmpadabhidha ॥ 18 ॥

hrīṅkaravacya hrīṅkarapūjya hrīṅkarapīthika ।
hrīṅkaravēdya hrīṅkaracintya hrīṁ hrīṁśarīrinī ॥ 19 ॥

hakararūpa haladhr̥tpūjita harinēksana ।
harapriya hararadhya haribrahmēndravandita ॥ 20 ॥

hayarūdhasēvitaṅghriḥ hayamēdhasamarcita ।
haryaksavahana haṁsavahana hatadanava ॥ 21 ॥

hatyadipapaśamanī haridaśvadisēvita ।
hastikumbhōttuṅgakuca hastikr̥ttipriyaṅgana ॥ 22 ॥

haridrakuṅkumadigdha haryaśvadyamararcita ।
harikēśasakhī hadividya halamadalasa ॥ 23 ॥

sakararūpa sarvajña sarvēśī sarvamaṅgala ।
sarvakartrī sarvabhartrī sarvahantrī sanatanī ॥ 24 ॥

sarvanavadya sarvaṅgasundarī sarvasaksinī ।
sarvatmika sarvasaukhyadatrī sarvavimōhinī ॥ 25 ॥

sarvadhara sarvagata sarvavagunavarjita ।
sarvaruna sarvamata sarvabhūsanabhūsita ॥ 26 ॥

kakarartha kalahantrī kamēśī kamitarthada ।
kamasañjīvinī kalya kathinastanamandala ॥ 27 ॥

karabhōruḥ kalanathamukhī kacajitambuda ।
kataksasyandikaruna kapaliprananayika ॥ 28 ॥

karunyavigraha kanta kantidhūtajapavaliḥ ।
kalalapa kambukanthī karanirjitapallava ॥ 29 ॥

See Also  108 Names Of Sri Chaitanya Mahaprabhu In English

kalpavallīsamabhuja kastūrītilakañcita ।
hakarartha haṁsagatiḥ hatakabharanōjjvala ॥ 30 ॥

haraharikucabhōga hakinī halyavarjita ।
haritpatisamaradhya hathatkarahatasura ॥ 31 ॥

harsaprada havirbhōktrī hardasantamasapaha ।
hallīsalasyasantusta haṁsamantrartharūpinī ॥ 32 ॥

hanōpadananirmukta harsinī harisōdarī ।
hahahūhūmukhastutya hanivr̥ddhivivarjita ॥ 33 ॥

hayyaṅgavīnahr̥daya harikōparunaṁśuka ।
lakarakhya latapūjya layasthityudbhavēśvarī ॥ 34 ॥

lasyadarśanasantusta labhalabhavivarjita ।
laṅghyētarajña lavanyaśalinī laghusiddhida ॥ 35 ॥

laksarasasavarnabha laksmanagrajapūjita ।
labhyētara labdhabhaktisulabha laṅgalayudha ॥ 36 ॥

lagnacamarahastaśrīśaradaparivījita ।
lajjapadasamaradhya lampata lakulēśvarī ॥ 37 ॥

labdhamana labdharasa labdhasampatsamunnatiḥ ।
hrīṅkarinī hrīṅkaradi-rhrīṁmadhya hrīṁśikhamaniḥ ॥ 38 ॥

hrīṅkarakundagniśikha hrīṅkaraśaśicandrika ।
hrīṅkarabhaskararuciḥ hrīṅkarambhōdacañcala ॥ 39 ॥

hrīṅkarakandaṅkurika hrīṅkaraikaparayana ।
hrīṅkaradīrghikahaṁsī hrīṅkarōdyanakēkinī ॥ 40 ॥

hrīṅkararanyaharinī hrīṅkaravalavallarī ।
hrīṅkarapañjaraśukī hrīṅkaraṅganadīpika ॥ 41 ॥

hrīṅkarakandarasiṁhī hrīṅkarambhōjabhr̥ṅgika ।
hrīṅkarasumanōmadhvī hrīṅkaratarumañjarī ॥ 42 ॥

sakarakhya samarasa sakalagamasaṁstuta ।
sarvavēdantatatparyabhūmiḥ sadasadaśraya ॥ 43 ॥

sakala saccidananda sadhya sadgatidayinī ।
sanakadimunidhyēya sadaśivakutumbinī ॥ 44 ॥

sakaladhisthanarūpa satyarūpa samakr̥tiḥ ।
sarvaprapañcanirmatrī samanadhikavarjita ॥ 45 ॥

sarvōttuṅga saṅgahīna sadguna sakalēstada ।
kakarinī kavyalōla kamēśvaramanōhara ॥ 46 ॥

See Also  108 Names Of Sri Santana Lakshmi In English

kamēśvaraprananadī kamēśōtsaṅgavasinī ।
kamēśvaraliṅgitaṅgī kamēśvarasukhaprada ॥ 47 ॥

kamēśvarapranayinī kamēśvaravilasinī ।
kamēśvaratapassiddhiḥ kamēśvaramanaḥpriya ॥ 48 ॥

kamēśvaraprananatha kamēśvaravimōhinī ।
kamēśvarabrahmavidya kamēśvaragr̥hēśvarī ॥ 49 ॥

kamēśvarahladakarī kamēśvaramahēśvarī ।
kamēśvarī kamakōtinilaya kaṅksitarthada ॥ 50 ॥

lakarinī labdharūpa labdhadhīrlabdhavañcita ।
labdhapapamanōdūra labdhahaṅkaradurgama ॥ 51 ॥

labdhaśaktirlabdhadēha labdhaiśvaryasamunnatiḥ ।
labdhabuddhirlabdhalīla labdhayauvanaśalinī ॥ 52 ॥

labdhatiśayasarvaṅgasaundarya labdhavibhrama ।
labdharaga labdhagatirlabdhananagamasthitiḥ ॥ 53 ॥

labdhabhōga labdhasukha labdhaharsabhipūjita ।
hrīṅkaramūrti-rhrīṅkarasaudhaśr̥ṅgakapōtika ॥ 54 ॥

hrīṅkaradugdhabdhisudha hrīṅkarakamalēndira ।
hrīṅkaramanidīparciḥ hrīṅkarataruśarika ॥ 55 ॥

hrīṅkarapētakamaniḥ hrīṅkaradarśabimbika ।
hrīṅkarakōśasilata hrīṅkarasthananartakī ॥ 56 ॥

hrīṅkaraśuktikamuktamani-rhrīṅkarabōdhita ।
hrīṅkaramayasauvarnastambhavidrumaputrika ॥ 57 ॥

hrīṅkaravēdōpanisad hrīṅkaradhvaradaksina ।
hrīṅkaranandanaramanavakalpakavallarī ॥ 58 ॥

hrīṅkarahimavadgaṅga hrīṅkararnavakaustubha ।
hrīṅkaramantrasarvasva hrīṅkaraparasaukhyada ॥ 59 ॥

– Chant Stotra in Other Languages –

Sri Lalitha Trisati Stotram in English – SanskritKannadaTeluguTamil