Mooka Panchasati-Mandasmitha Satakam (3) In English

॥ Mooka Panchasati-Mandasmitha Satakam (3) English Lyrics ॥

॥ mūkapañcaśati – 3 – stutiśatakam ॥

pandityaṁ paramēśvari stutividhau naivaśrayantē giraṁ
vairiñcanyapi gumphanani vigaladgarvani śarvani tē ।
stōtuṁ tvaṁ pariphullanīlanalinaśyamaksi kamaksi maṁ
vacalīkurutē tathapi nitaraṁ tvatpadasēvadaraḥ ॥ 1 ॥

tapiñchastabakatvisē tanubhr̥taṁ daridryamudradvisē
saṁsarakhyatamōmusē puraripōrvamaṅkasīmajusē ।
kampatīramupēyusē kavayataṁ jihvakutīṁ jagmusē
viśvatranapusē namō:’stu satataṁ tasmai parañjyōtisē ॥ 2 ॥

yē sandhyarunayanti śaṅkarajatakantaracandrarbhakaṁ
sindūranti ca yē purandaravadhūsīmantasīmantarē ।
punyaṁ yē paripakvayanti bhajataṁ kañcīpurē mamamī
payasuḥ paramēśvarapranayinīpadōdbhavaḥ paṁsavaḥ ॥ 3 ॥

kamadambarapūraya śaśiruca kamrasmitanaṁ tvisa
kamarēranuragasindhumadhikaṁ kallōlitaṁ tanvatī ।
kamaksīti samastasajjananuta kalyanadatrī nr̥naṁ
karunyakulamanasa bhagavatī kampatatē jr̥mbhatē ॥ 4 ॥

kamaksīnaparakramaprakatanaṁ sambhavayantī dr̥śa
śyama ksīrasahōdarasmitarucipraksalitaśantara ।
vamaksījanamaulibhūsanamanirvacaṁ para dēvata
kamaksīti vibhati kapi karuna kampatatinyastatē ॥ 5 ॥

śyama kacana candrika tribhuvanē punyatmanamananē
sīmaśūnyakavitvavarsajananī ya kapi kadambinī ।
mararatimanōvimōhanavidhau kacittamaḥkandalī
kamaksyaḥ karunakataksalaharī kamaya mē kalpatam ॥ 6 ॥

praudhadhvantakadambakē kumudinīpunyaṅkuraṁ darśayan
jyōtsnasaṅgamanē:’pi kōkamithunaṁ miśraṁ samudbhavayan ।
kalindīlaharīdaśaṁ prakatayankamraṁ nabhasyadbhutaṁ
kaścinnētramahōtsavō vijayatē kañcīpurē śūlinaḥ ॥ 7 ॥

tandrahīnatamalanīlasusamaistarunyalīlagr̥haiḥ
taranathakiśōralañchitakacaistamraravindēksanaiḥ ।
mataḥ saṁśrayataṁ manō manasijapragalbhyanadindhamaiḥ
kampatīracarairghanastanabharaiḥ punyaṅkaraiḥ śaṅkaraiḥ ॥ 8 ॥

nityaṁ niścalatamupētya marutaṁ raksavidhiṁ pusnatī
tējassañcayapatavēna kirananusnadyutērmusnatī ।
kañcīmadhyagatapi dīptijananī viśvantarē jr̥mbhatē
kaciccitramahō smr̥tapi tamasaṁ nirvapika dīpika ॥ 9 ॥

kantaiḥ kēśarucaṁ cayairbhramaritaṁ mandasmitaiḥ puspitaṁ
kantya pallavitaṁ padamburuhayōrnētratvisa patritam ।
kampatīravanantaraṁ vidadhatī kalyanajanmasthalī
kañcīmadhyamahamanirvijayatē kacitkr̥pakandalī ॥ 10 ॥

rakacandrasamanakantivadana nakadhirajastuta
mūkanamapi kurvatī suradhunīnīkaśavagvaibhavam ।
śrīkañcīnagarīvihararasika śōkapahantrī satam
ēka punyaparampara paśupatērakarinī rajatē ॥ 11 ॥

jata śītalaśailataḥ sukr̥tinaṁ dr̥śya paraṁ dēhinaṁ
lōkanaṁ ksanamatrasaṁsmaranataḥ santapavicchēdinī ।
aścaryaṁ bahu khēlanaṁ vitanutē naiścalyamabibhratī
kampayastatasīmni kapi tatinī karunyapathōmayī ॥ 12 ॥

aikyaṁ yēna viracyatē haratanau dambhavapumbhavukē
rēkha yatkacasīmni śēkharadaśaṁ naiśakarī gahatē ।
aunnatyaṁ muhurēti yēna sa mahanmēnasakhaḥ sanuman
kampatīraviharina saśaranastēnaiva dhamna vayam ॥ 13 ॥

aksnōśca stanayōḥ śriya śravanayōrbahvōśca mūlaṁ spr̥śan
uttaṁsēna mukhēna ca pratidinaṁ druhyanpayōjanmanē ।
madhuryēna giraṁ gatēna mr̥duna haṁsaṅganaṁ hrēpayan
kañcīsīmni cakasti kō:’pi kavitasantanabījaṅkuraḥ ॥ 14 ॥

khandaṁ candramasaṁ vataṁsamaniśaṁ kañcīpurē khēlanaṁ
kalayaśchavitaskarīṁ tanuruciṁ karnējapē lōcanē ।
tarunyōsmanakhampacaṁ stanabharaṁ jaṅghaspr̥śaṁ kuntalaṁ
bhagyaṁ dēśikasañcitaṁ mama kada sampadayēdambikē ॥ 15 ॥

tanvanaṁ nijakēlisaudhasaraniṁ naisargikīnaṁ giraṁ
kēdaraṁ kavimallasūktilaharīsasyaśriyaṁ śaśvatam ।
aṁhōvañcanacuñcu kiñcana bhajē kañcīpurīmandanaṁ
paryayacchavi pakaśasanamanēḥ pauspēsavaṁ paurusam ॥ 16 ॥

alōkē mukhapaṅkajē ca dadhatī saudhakarīṁ caturīṁ
cūdalaṅkriyamanapaṅkajavanīvairagamaprakriya ।
mugdhasmēramukhī ghanastanatatīmūrchalamadhyañcita
kañcīsīmani kaminī vijayatē kacijjaganmōhinī ॥ 17 ॥

yasminnamba bhavatkataksarajanī mandē:’pi mandasmita-
jyōtsnasaṁsnapita bhavatyabhimukhī taṁ pratyahō dēhinam ।
draksamaksikamadhurīmadabharavrīdakarī vaikharī
kamaksi svayamatanōtyabhisr̥tiṁ vamēksanēva ksanam ॥ 18 ॥

kalindījalakantayaḥ smitarucisvarvahinīpathasi
praudhadhvantarucaḥ sphutadharamahōlauhityasandhyōdayē ।
manikyōpalakundalaṁśuśikhini vyamiśradhūmaśriyaḥ
kalyanaikabhuvaḥ kataksasusamaḥ kamaksi rajanti tē ॥ 19 ॥

kalakalaranatkañcī kañcīvibhūsanamalika
kacabharalasaccandra candravataṁsasadharminī ।
kavikulagiraḥ śravaṁśravaṁ milatpulakaṅkura
viracitaśiraḥkampa kampatatē pariśōbhatē ॥ 20 ॥

sarasavacasaṁ vīcī nīcībhavanmadhumadhurī
bharitabhuvana kīrtirmūrtirmanōbhavajitvarī ।
janani manasō yōgyaṁ bhōgyaṁ nr̥naṁ tava jayatē
kathamiva vina kañcībhūsē kataksataraṅgitam ॥ 21 ॥

bhramaritasaritkūlō nīlōtpalaprabhaya:’:’bhaya
natajanatamaḥkhandī tundīrasīmni vijr̥mbhatē ।
acalatapasamēkaḥ pakaḥ prasūnaśarasana-
pratibhatamanōharī narīkulaikaśikhamaniḥ ॥ 22 ॥

madhuravacasō mandasmēra mataṅgajagaminaḥ
tarunimajusastapicchabhastamaḥparipanthinaḥ ।
kucabharanataḥ kuryurbhadraṁ kuraṅgavilōcanaḥ
kalitakarunaḥ kañcībhajaḥ kapalimahōtsavaḥ ॥ 23 ॥

kamalasusamakaksyarōhē vicaksanavīksanaḥ
kumudasukr̥takrīdacūdalakuntalabandhuraḥ ।
rucirarucibhistapicchaśrīprapañcanacuñcavaḥ
puravijayinaḥ kampatīrē sphuranti manōrathaḥ ॥ 24 ॥

kalitaratayaḥ kañcīlīlavidhau kavimandalī-
vacanalaharīvasantīnaṁ vasantavibhūtayaḥ ।
kuśalavidhayē bhūyasurmē kuraṅgavilōcanaḥ
kusumaviśikharatēraksnaṁ kutūhalavibhramaḥ ॥ 25 ॥

kabalitatamaskandastundīramandalamandanaḥ
sarasijavanīsantananamaruntudaśēkharaḥ ।
nayanasaranērnēdīyaṁsaḥ kada nu bhavanti mē
tarunajaladaśyamaḥ śambhōstapaḥphalavibhramaḥ ॥ 26 ॥

See Also  Shivabhujanga Prayata Stotram In English

acaramamisuṁ dīnaṁ mīnadhvajasya mukhaśriya
sarasijabhuvō yanaṁ mlanaṁ gatēna ca mañjuna ।
tridaśasadasamannaṁ khinnaṁ gira ca vitanvatī
tilakayati sa kampatīraṁ trilōcanasundarī ॥ 27 ॥

janani bhuvanē caṅkramyē:’haṁ kiyantamanēhasaṁ
kupurusakarabhrastairdustairdhanairudarambhariḥ ।
tarunakarunē tandraśūnyē taraṅgaya lōcanē
namati mayi tē kiñcitkañcīpurīmanidīpikē ॥ 28 ॥

munijanamanaḥpētīratnaṁ sphuratkarunanatī-
viharanakalagēhaṁ kañcīpurīmanibhūsanam ।
jagati mahatō mōhavyadhērnr̥naṁ paramausadhaṁ
puraharadr̥śaṁ saphalyaṁ mē puraḥ parijr̥mbhatam ॥ 29 ॥

munijanamōdhamnē dhamnē vacōmayajahnavī-
himagiritatapragbharayaksaraya paratmanē ।
viharanajusē kañcīdēśē mahēśvaralōcana-
tritayasarasakrīdasaudhaṅganaya namō namaḥ ॥ 30 ॥

marakatarucaṁ pratyadēśaṁ mahēśvaracaksusam
amr̥talaharīpūraṁ paraṁ bhavakhyapayōnidhēḥ ।
sucaritaphalaṁ kañcībhajō janasya pacēlimaṁ
himaśikharinō vaṁśasyaikaṁ vataṁsamupasmahē ॥ 31 ॥

pranamanadinarambhē kampanadīsakhi tavakē
sarasakavitōnmēsaḥ pūsa sataṁ samudañcitaḥ ।
pratibhatamahapraudhaprōdyatkavitvakumudvatīṁ
nayati tarasa nidramudraṁ nagēśvarakanyakē ॥ 32 ॥

śamitajadimarambha kampatatīnikatēcarī
nihataduritastōma sōmardhamudritakuntala ।
phalitasumanōvañcha pañcayudhī paradēvata
saphalayatu mē nētrē gōtrēśvarapriyanandinī ॥ 33 ॥

mama tu dhisana pīdya jadyatirēka kathaṁ tvaya
kumudasusamamaitrīpatrīvataṁsitakuntalam ।
jagati śamitastambhaṁ kampanadīnilayamasau
śriyati hi galattandra candravataṁsasadharminīm ॥ 34 ॥

parimalaparīpakōdrēkaṁ payōmuci kañcanē
śikharini punardvaidhībhavaṁ śaśinyarunatapam ।
api ca janayaṅkambōrlaksmīmanambuni kō:’pyasau
kusumadhanusaḥ kañcīdēśē cakasti parakramaḥ ॥ 35 ॥

puradamayiturvamōtsaṅgasthalēna rasajñaya
sarasakavitabhaja kañcīpurōdarasīmaya ।
tataparisarairnīharadrērvacōbhirakr̥trimaiḥ
kimiva na tulamasmaccētō mahēśvari gahatē ॥ 36 ॥

nayanayugalīmasmakīnaṁ kada nu phalēgrahīṁ
vidadhati gatau vyakurvana gajēndracamatkriyam ।
marakatarucō mahēśana ghanastananamritaḥ
sukr̥tavibhavaḥ prañcaḥ kañcīvataṁsadhurandharaḥ ॥ 37 ॥

manasijayaśaḥparamparyaṁ marandajharīsuvaṁ
kavikulagiraṁ kandaṁ kampanadītatamandanam ।
madhuralalitaṁ matkaṁ caksurmanīsimanōharaṁ
puravijayinaḥ sarvasvaṁ tatpuraskurutē kada ॥ 38 ॥

śithilitatamōlīlaṁ nīlaravindavilōcanaṁ
dahanavilasatphalaṁ śrīkamakōtimupasmahē ।
karadhr̥talasacchūlaṁ kalaricittaharaṁ paraṁ
manasijakr̥palīlaṁ lōlalakamalikēksanam ॥ 39 ॥

kalalīlaśala kavikulavacaḥkairavavanī-
śarajjyōtsnadhara śaśadharaśiśuślaghyamukutī ।
punītē naḥ kampapulinatatasauhardatarala
kada caksurmargaṁ kanakagiridhanuskamahisī ॥ 40 ॥

namaḥ stannamrēbhyaḥ stanagarimagarvēna guruna
dadhanēbhyaścūdabharanamamr̥tasyandi śiśiram ।
sada vastavyēbhyaḥ suvidhabhuvi kampakhyasaritē
yaśōvyaparēbhyaḥ sukr̥tavibhavēbhyō ratipatēḥ ॥ 41 ॥

asūyantī kacinmarakatarucō nakimukutī-
kadambaṁ cumbantī carananakhacandraṁśupatalaiḥ ।
tamōmudraṁ vidravayatu mama kañcīrnilayana
harōtsaṅgaśrīmanmanigr̥hamahadīpakalika ॥ 42 ॥

anadyanta kacitsujananayananandajananī
nirundhana kantiṁ nijarucivilasairjalamucam ।
smararēstaralyaṁ manasi janayantī svayamahō
galatkampa śampa parilasati kampaparisarē ॥ 43 ॥

sudhadindīraśrīḥ smitarucisu tundīravisayaṁ
pariskurvanasau parihasitanīlōtpalaruciḥ ।
stanabhyamanamra stabakayatu mē kaṅksitataruṁ
dr̥śamaiśanīnaṁ sukr̥taphalapandityagarima ॥ 44 ॥

kr̥padharadrōnī kr̥panadhisananaṁ pranamataṁ
nihantrī santapaṁ nigamamukutōttaṁsakalika ।
para kañcīlīlaparicayavatī parvatasuta
giraṁ nīvī dēvī giriśaparatantra vijayatē ॥ 45 ॥

kavitvaśrīkandaḥ sukr̥taparipatī himagirēḥ
vidhatrī viśvēsaṁ visamaśaravīradhvajapatī ।
sakhī kampanadyaḥ padahasitapathōjayugalī
puranī payannaḥ puramathanasamrajyapadavī ॥ 46 ॥

daridrana madhyē daradalitatapicchasusamaḥ
stanabhōgaklantastarunaharinaṅkaṅkitakacaḥ ।
haradhīna nanavibudhamukutīcumbitapadaḥ
kada kampatīrē kathaya viharamō girisutē ॥ 47 ॥

varīvartu sthēma tvayi mama giraṁ dēvi manasō
narīnartu praudha vadanakamalē vakyalaharī ।
carīcartu prajñajanani jadimanaḥ parajanē
sarīsartu svairaṁ janani mayi kamaksi karuna ॥ 48 ॥

ksanattē kamaksi bhramarasusamaśiksanaguruḥ
kataksavyaksēpō mama bhavatu mōksaya vipadam ।
narīnartu svairaṁ vacanalaharī nirjarapurī-
saridvīcīnīcīkaranapaturasyē mama sada ॥ 49 ॥

purastanmē bhūyaḥpraśamanaparaḥ stanmama rujaṁ
pracarastē kampatatavihr̥tisampadini dr̥śōḥ ।
imaṁ yacnamūrīkuru sapadi dūrīkuru tamaḥ-
parīpakaṁ matkaṁ sapadi budhalōkaṁ ca naya mam ॥ 50 ॥

udañcantī kañcīnagaranilayē tvatkarunaya
samr̥ddha vagdhatī parihasitamadhvī kavayatam ।
upadattē marapratibhatajatajūtamukutī-
kutīrōllasinyaḥ śatamakhatatinya jayapatīm ॥ 51 ॥

śriyaṁ vidyaṁ dadyajjanani namataṁ kīrtimamitaṁ
suputran pradattē tava jhatiti kamaksi karuna ।
trilōkyamadhikyaṁ tripuraparipanthipranayini
pranamastvatpadē śamitaduritē kiṁ na kurutē ॥ 52 ॥

manaḥstambhaṁ stambhaṁ gamayadupakampaṁ pranamataṁ
sada lōlaṁ nīlaṁ cikurajitalōlambanikaram ।
giraṁ dūraṁ smēraṁ dhr̥taśaśikiśōraṁ paśupatēḥ
dr̥śaṁ yōgyaṁ bhōgyaṁ tuhinagiribhagyaṁ vijayatē ॥ 53 ॥

See Also  Narayaniyam Tripancasattamadasakam In English – Narayaneyam Dasakam 53

ghanaśyamaṅkamantakamahisi kamaksi madhuran
dr̥śaṁ patanētanamr̥tajalaśītananupaman ।
bhavōtpatē bhītē mayi vitara nathē dr̥dhabhava-
nmanaśśōkē mūkē himagiripatakē karunaya ॥ 54 ॥

natanaṁ mandanaṁ bhavanigalabandhakuladhiyaṁ
mahandhyaṁ rundhanamabhilasitasantanalatikam ।
carantīṁ kampayastatabhuvi savitrīṁ trijagataṁ
smaramastaṁ nityaṁ smaramathanajīvatukalikam ॥ 55 ॥

para vidya hr̥dyaśritamadanavidya marakata-
prabhanīla līlaparavaśitaśūlayudhamanaḥ ।
tamaḥpūraṁ dūraṁ carananatapaurandarapurī-
mr̥gaksī kamaksī kamalataralaksī nayatu mē ॥ 56 ॥

ahantakhya matkaṁ kabalayati ha hanta harinī
hathatsaṁvidrūpaṁ haramahisi sasyaṅkuramasau ।
kataksavyaksēpaprakataharipasanapatalaiḥ
imamuccairuccataya jhatiti kamaksi kr̥paya ॥ 57 ॥

budhē va mūkē va tava patati yasmin-ksanamasau
kataksaḥ kamaksi prakatajadimaksōdapatima ।
kathaṅkaraṁ nasmai karamukulacūdalamukuta
namōvakaṁ brūyurnamuciparipanthiprabhr̥tayaḥ ॥ 58 ॥

pratīcīṁ paśyamaḥ prakatarucinīvarakamani-
prabhasadhrīcīnaṁ pradalitasadadharakamalam ।
carantīṁ sausumnē pathi parapadēndupravigala-
tsudhardraṁ kamaksīṁ parinataparañjyōtirudayam ॥ 59 ॥

jambharatiprabhr̥timukutīḥ padayōḥ pīthayantī
gumphanvacaṁ kavijanakr̥tansvairamaramayantī ।
śampalaksmīṁ maniganarucapatalaiḥ prapayantī
kampatīrē kaviparisadaṁ jr̥mbhatē bhagyasīma ॥ 60 ॥

candrapīdaṁ caturavadanaṁ cañcalapaṅgalīlaṁ
kundasmēraṁ kucabharanataṁ kuntalōddhūtabhr̥ṅgam ।
mararatērmadanaśikhinaṁ maṁsalaṁ dīpayantīṁ
kamaksīṁ taṁ kavikulagiraṁ kalpavallīmupasē ॥ 61 ॥

kalambhōdaprakarasusamaṁ kantibhistirjayantī
kalyananamudayasaraniḥ kalpavallī kavīnam ।
kandarparēḥ priyasahacarī kalmasanaṁ nihantrī
kañcīdēśaṁ tilakayati sa kapi karunyasīma ॥ 62 ॥

ūrīkurvannurasijatatē caturīṁ bhūdharanaṁ
pathōjanaṁ nayanayugalē paripanthyaṁ vitanvan ।
kampatīrē viharati ruca mōghayanmēghaśailīṁ
kōkadvēsaṁ śirasi kalayankō:’pi vidyaviśēsaḥ ॥ 63 ॥

kañcīlīlaparicayavatī kapi tapiñchalaksmīḥ
jadyaranyē hutavahaśikha janmabhūmiḥ kr̥payaḥ ।
makandaśrīrmadhurakavitacaturī kōkilanaṁ
margē bhūyanmama nayanayōrmanmathī kapi vidya ॥ 64 ॥

sēturmatarmaratakamayō bhaktibhajaṁ bhavabdhau
līlalōla kuvalayamayī manmathī vaijayantī ।
kañcībhūsa paśupatidr̥śaṁ kapi kalañjanalī
matkaṁ duḥkhaṁ śithilayatu tē mañjulapaṅgamala ॥ 65 ॥

vyavr̥nvanaḥ kuvalayadalaprakriyavairamudraṁ
vyakurvana manasijamaharajasamrajyalaksmīm ।
kañcīlīlavihr̥tirasikē kaṅksitaṁ naḥ kriyasuḥ
bandhacchēdē tava niyaminaṁ baddhadīksaḥ kataksaḥ ॥ 66 ॥

kalambhōdē śaśiruci dalaṁ kaitakaṁ darśayantī
madhyēsaudamini madhulihaṁ malikaṁ rajayantī ।
haṁsaravaṁ vikacakamalē mañjumullasayantī
kampatīrē vilasati nava kapi karunyalaksmīḥ ॥ 67 ॥

citraṁ citraṁ nijamr̥dutaya bhartsayanpallavalīṁ
puṁsaṁ kamanbhuvi ca niyataṁ pūrayanpunyabhajam ।
jataḥ śailanna tu jalanidhēḥ svairasañcaraśīlaḥ
kañcībhūsa kalayatu śivaṁ kō:’pi cintamanirmē ॥ 68 ॥

tamrambhōjaṁ jaladanikatē tatra bandhūkapuspaṁ
tasminmallīkusumasusamaṁ tatra vīnaninadam ।
vyavr̥nvana sukr̥talaharī kapi kañcinagaryam
aiśanī sa kalayatitaramaindrajalaṁ vilasam ॥ 69 ॥

aharaṁśaṁ tridaśasadasamaśrayē catakanam
akaśōparyapi ca kalayannalayaṁ tuṅgamēsam ।
kampatīrē viharatitaraṁ kamadhēnuḥ kavīnaṁ
mandasmērō madananigamaprakriyasampradayaḥ ॥ 70 ॥

ardrībhūtairaviralakr̥pairattalīlavilasaiḥ
asthapūrnairadhikacapalairañcitambhōjaśilpaiḥ ।
kantairlaksmīlalitabhavanaiḥ kantikaivalyasaraiḥ
kaśmalyaṁ naḥ kabalayatu sa kamakōtī kataksaiḥ ॥ 71 ॥

adhūnvantyai taralanayanairaṅgajīṁ vaijayantīm
anandinyai nijapadajusamattakañcīpurayai ।
asmakīnaṁ hr̥dayamakhilairagamanaṁ prapañcaiḥ
aradhyayai spr̥hayatitaramadimayai jananyai ॥ 72 ॥

dūraṁ vacaṁ tridaśasadasaṁ duḥkhasindhōstaritraṁ
mōhaksvēlaksitiruhavanē krūradharaṁ kutharam ।
kampatīrapranayi kavibhirvarnitōdyaccaritraṁ
śantyai sēvē sakalavipadaṁ śaṅkaraṁ tatkalatram ॥ 73 ॥

khandīkr̥tya prakr̥tikutilaṁ kalmasaṁ pratibhaśrī-
śundīratvaṁ nijapadajusaṁ śūnyatandraṁ diśantī ।
tundīrakhyai mahati visayē svarnavr̥stipradatrī
candī dēvī kalayati ratiṁ candracūdalacūdē ॥ 74 ॥

yēna khyatō bhavati sa gr̥hī pūrusō mērudhanva
yaddr̥kkōnē madananigamaprabhavaṁ bōbhavīti ।
yatprītyaiva trijagadadhipō jr̥mbhatē kimpacanaḥ
kampatīrē sa jayati mahankaścidōjōviśēsaḥ ॥ 75 ॥

dhanya dhanya gatiriha giraṁ dēvi kamaksi yanmē
nindyaṁ bhindyatsapadi jadataṁ kalmasadunmisantīm ।
sadhvī madhvīrasamadhuratabhañjinī mañjurītiḥ
vanīvēnī jhatiti vr̥nutatsvardhunīspardhinī mam ॥ 76 ॥

yasya vatī hr̥dayakamalaṁ kausumī yōgabhajaṁ
yasyaḥ pīthī satataśiśira śīkarairmakarandaiḥ ।
yasyaḥ pētī śrutiparicalanmauliratnasya kañcī
sa mē sōmabharanamahisī sadhayētkaṅksitani ॥ 77 ॥

ēka mata sakalajagatamīyusī dhyanamudram
ēkamradhīśvaracaranayōrēkatanaṁ samindhē ।
tataṅkōdyanmaniganaruca tamrakarnapradēśa
tarunyaśrīstabakitatanustapasī kapi bala ॥ 78 ॥

See Also  Lakshmi Narasimha Ashtottara Shatanama Stotram In English

dantadantiprakatanakarī dantibhirmandayanaiḥ
mandaranaṁ madaparinatiṁ mathnatī mandahasaiḥ ।
aṅkūrabhyaṁ manasijatarōraṅkitōraḥ kucabhya-
mantaḥkañci sphurati jagatamadima kapi mata ॥ 79 ॥

triyambakakutumbinīṁ tripurasundarīmindiraṁ
pulindapatisundarīṁ tripurabhairavīṁ bharatīm ।
mataṅgakulanayikaṁ mahisamardanīṁ matr̥kaṁ
bhananti vibudhōttama vihr̥timēva kamaksi tē ॥ 80 ॥

mahamunimanōnatī mahitaramyakampatatī-
kutīrakaviharinī kutilabōdhasaṁharinī ।
sada bhavatu kaminī sakaladēhinaṁ svaminī
kr̥patiśayakiṅkarī mama vibhūtayē śaṅkarī ॥ 81 ॥

jadaḥ prakr̥tinirdhana janavilōcanaruntuda
nara janani vīksanaṁ ksanamavapya kamaksi tē ।
vacassu madhumadhurīṁ prakatayanti paurandarī-
vibhūtisu vidambanaṁ vapusi manmathīṁ prakriyam ॥ 82 ॥

ghanastanatatasphutasphuritakañculīcañcalī-
kr̥tatripuraśasana sujanaśīlitōpasana ।
dr̥śōḥ saranimaśnutē mama kada nu kañcīpurē
para paramayōginaṁ manasi citkala puskala ॥ 83 ॥

kavīndrahr̥dayēcarī parigr̥hītakañcīpurī
nirūdhakarunajharī nikhilalōkaraksakarī ।
manaḥpathadavīyasī madanaśasanaprēyasī
mahagunagarīyasī mama dr̥śō:’stu nēdīyasī ॥ 84 ॥

dhanēna na ramamahē khalajananna sēvamahē
na capalamayamahē bhavabhayanna dūyamahē ।
sthiraṁ tanumahētaraṁ manasi kiṁ ca kañcīrata-
smarantakakutumbinīcaranapallavōpasanam ॥ 85 ॥

suraḥ parijana vapurmanasijaya vairayatē
trivistapanitambinīkucatatī ca kēlīgiriḥ ।
giraḥ surabhayō vayastarunima daridrasya va
kataksasaranau ksanaṁ nipatitasya kamaksi tē ॥ 86 ॥

pavitraya jagattrayīvibudhabōdhajīvatubhiḥ
puratrayavimardinaḥ pulakakañculīdayibhiḥ ।
bhavaksayavicaksanairvyasanamōksanairvīksanaiḥ
niraksaraśirōmaniṁ karunayaiva kamaksi mam ॥ 87 ॥

kada kalitakhēlanaḥ karunayaiva kañcīpurē
kalayamukulatvisaḥ śubhakadambapūrnaṅkuraḥ ।
payōdharabharalasaḥ kavijanēsu tē bandhuraḥ
pacēlimakr̥parasa paripatanti margē dr̥śōḥ ॥ 88 ॥

aśōdhyamacalōdbhavaṁ hr̥dayanandanaṁ dēhinam
anarghamadhikañci tatkimapi ratnamuddyōtatē ।
anēna samalaṅkr̥ta jayati śaṅkaraṅkasthalī
kadasya mama manasaṁ vrajati pētikavibhramam ॥ 89 ॥

paramr̥tajharīpluta jayati nityamantaścarī
bhuvamapi bahiścarī paramasaṁvidēkatmika ।
mahadbhiraparōksita satatamēva kañcīpurē
mamanvahamahaṁmatirmanasi bhatu mahēśvarī ॥ 90 ॥

tamōvipinadhavinaṁ satatamēva kañcīpurē
vihararasika para paramasaṁvidurvīruhē ।
kataksanigalairdr̥dhaṁ hr̥dayadustadantavalaṁ
ciraṁ nayatu mamakaṁ tripuravairisīmantinī ॥ 91 ॥

tvamēva sati candika tvamasi dēvi camundika
tvamēva paramatr̥ka tvamapi yōginīrūpinī ।
tvamēva kila śambhavī tvamasi kamakōtī jaya
tvamēva vijaya tvayi trijagadamba kiṁ brūmahē ॥ 92 ॥

parē janani parvati pranatapalini pratibha-
pradatri paramēśvari trijagadaśritē śaśvatē ।
triyambakakutumbini tripadasaṅgini trīksanē
triśaktimayi vīksanaṁ mayi nidhēhi kamaksi tē ॥ 93 ॥

manōmadhukarōtsavaṁ vidadhatī manīsajusaṁ
svayamprabhavavaikharīvipinavīthikalambinī ।
ahō śiśirita kr̥pamadhurasēna kampatatē
caracaravidhayinī calati kapi cinmañjarī ॥ 94 ॥

kalavati kalabhr̥tō mukutasīmni līlavati
spr̥havati mahēśvarē bhuvanamōhanē bhasvati ।
prabhavati ramē sada mahitarūpaśōbhavati
tvaravati parē sataṁ gurukr̥pambudharavati ॥ 95 ॥

tvayaiva jagadambaya bhuvanamandalaṁ sūyatē
tvayaiva karunardraya tadapi raksanaṁ nīyatē ।
tvayaiva kharakōpaya nayanapavakē hūyatē
tvayaiva kila nityaya jagati santataṁ sthīyatē ॥ 96 ॥

caracarajaganmayīṁ sakalahr̥nmayīṁ cinmayīṁ
gunatrayamayīṁ jagattrayamayīṁ tridhamamayīm ।
paraparamayīṁ sada daśadiśaṁ niśaharmayīṁ
paraṁ satatasanmayīṁ paramacinmayīṁ śīlayē ॥ 97 ॥

jaya jagadambikē harakutumbini vaktraruca
jitaśaradambujē ghanavidambini kēśaruca ।
paramavalambanaṁ kuru sada pararūpadharē
mama gatasaṁvidō jadimadambaratandavinaḥ ॥ 98 ॥

bhuvanajanani bhūsabhūtacandrē namastē
kalusaśamani kampatīragēhē namastē ।
nikhilanigamavēdyē nityarūpē namastē
paraśivamayi paśacchēdahastē namastē ॥ 99 ॥

kvanatkañcī kañcīpuramanivipañcīlayajharī-
śiraḥkampa kampavasatiranukampajalanidhiḥ ।
ghanaśyama śyama kathinakucasīma manasi mē
mr̥gaksī kamaksī haranatanasaksī viharatat ॥ 100 ॥

samaravijayakōtī sadhakanandadhatī
mr̥dugunaparipētī mukhyakadambavatī ।
muninutaparipatī mōhitajandakōtī
paramaśivavadhūtī patu maṁ kamakōtī ॥ 101 ॥

imaṁ paravarapradaṁ prakr̥tipēśalaṁ pavanaṁ
paraparacidakr̥tiprakatanapradīpayitam ।
stavaṁ pathati nityada manasi bhavayannambikaṁ
japairalamalaṁ makhairadhikadēhasaṁśōsanaiḥ ॥ 102 ॥

– Chant Stotra in Other Languages –

Mooka Panchasati-Mandasmitha Satakam (3) in English – SanskritKannadaTeluguTamil