Sri Maha Ganapathi Sahasranama Stotram In English

॥ Sri Maha Ganapathi Sahasranama Stotram English Lyrics ॥

॥ śrī mahaganapati sahasranama stōtram ॥
(pūrvapīthika ca phalaśruti sahitaṁ)

pūrvapīthika –
vyasa uvaca ।
kathaṁ namnaṁ sahasraṁ svaṁ ganēśa upadistavan ।
śivayai tanmamacaksva lōkanugrahatatpara ॥ 1 ॥

brahmōvaca ।
dēva ēvaṁ puraratiḥ puratrayajayōdyamē ।
anarcanadganēśasya jatō vighnakulaḥ kila ॥ 2 ॥

manasa sa vinirdhaya tatastadvighnakaranam ।
mahaganapatiṁ bhaktya samabhyarcya yathavidhi ॥ 3 ॥

vighnapraśamanōpayamapr̥cchadaparajitaḥ ।
santustaḥ pūjaya śambhōrmahaganapatiḥ svayam ॥ 4 ॥

sarvavighnaikaharanaṁ sarvakamaphalapradam ।
tatastasmai sarvanamnaṁ sahasramidamabravīt ॥ 5 ॥

asya śrīmahaganapati sahasranamastōtramahamantrasya – mahaganapati r̥siḥ – anustup chandaḥ – śrīmahaganapatirdēvata – gaṁ bījaṁ – huṁ śaktiḥ – svaha kīlakaṁ – mama caturvidhapurusarthasiddhyarthē (śrīmahaganapati prasada siddhyarthē) japē viniyōgaḥ – gaṅgīṁ iti satdīrghaiḥ sadaṅgani nyasēt ।

dhyanam ।
gajavadanamacintyaṁ tīksnadamstraṁ trinētraṁ
br̥hadudaramaśēsaṁ bhūtirajaṁ puranam ।
amaravarasupūjyaṁ raktavarnaṁ surēśaṁ
paśupatisutamīśaṁ vighnarajaṁ namami ॥

***
stōtram –
ōṁ ganēśvarō ganakrīdō gananathō ganadhipaḥ ।
ēkadamstrō vakratundō gajavaktrō mahōdaraḥ ॥ 1 ॥

lambōdarō dhūmravarnō vikatō vighnanayakaḥ ।
sumukhō durmukhō buddhō vighnarajō gajananaḥ ॥ 2 ॥

bhīmaḥ pramōda amōdaḥ suranandō madōtkataḥ ।
hērambaḥ śambaraḥ śambhurlambakarnō mahabalaḥ ॥ 3 ॥

nandanō:’lampatō:’bhīrurmēghanadō ganañjayaḥ ।
vinayakō virūpaksō dhīraḥ śūrō varapradaḥ ॥ 4 ॥

mahaganapatirbuddhipriyaḥ ksipraprasadanaḥ ।
rudrapriyō ganadhyaksa umaputrō:’ghanaśanaḥ ॥ 5 ॥

kumaragururīśanaputrō mūsakavahanaḥ ।
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivinayakaḥ ॥ 6 ॥

avighnastumburuḥ siṁhavahanō mōhinīpriyaḥ ।
kataṅkatō rajaputraḥ śalakaḥ saṁmitō:’mitaḥ ॥ 7 ॥

kūsmandasamasambhūtaḥ durjayō dhūrjayō jayaḥ ।
bhūpatirbhuvanēśanō bhūtanampatiravyayaḥ ॥ 8 ॥

viśvakarta viśvamukhō viśvarūpō nidhirghr̥niḥ ।
kaviḥ kavīnamr̥sabhō brahmanyō brahmanaspatiḥ ॥ 9 ॥

jyēstharajō nidhipatirnidhipriyapatipriyaḥ ।
hiranmayapurantaḥsthaḥ sūryamandalamadhyagaḥ ॥ 10 ॥

karahatidhvastasindhusalilaḥ pūsadantabhit ।
umaṅkakēlikutukī muktidaḥ kulapalanaḥ ॥ 11 ॥

kirītī kundalī harī vanamalī manōmayaḥ ।
vaimukhyahatadaityaśrīḥ padahatijitaksitiḥ ॥ 12 ॥

sadyōjatasvarnamuñjamēkhalī durnimittahr̥t ।
dussvapnahr̥t prasahanō gunī nadapratisthitaḥ ॥ 13 ॥

surūpaḥ sarvanētradhivasō vīrasanaśrayaḥ ।
pītambaraḥ khandaradaḥ khandēndukr̥taśēkharaḥ ॥ 14 ॥

citraṅkaśyamadaśanaḥ phalacandraścaturbhujaḥ ।
yōgadhipastarakasthaḥ purusō gajakarnakaḥ ॥ 15 ॥

ganadhirajō vijayasthirō gajapatidhvajī ।
dēvadēvaḥ smarapranadīpakō vayukīlakaḥ ॥ 16 ॥

vipaścidvaradō nadōnnadabhinnabalahakaḥ ।
varaharadanō mr̥tyuñjayō vyaghrajinambaraḥ ॥ 17 ॥

icchaśaktidharō dēvatrata daityavimardanaḥ ।
śambhuvaktrōdbhavaḥ śambhukōpaha śambhuhasyabhūḥ ॥ 18 ॥

śambhutējaḥ śivaśōkaharī gaurīsukhavahaḥ ।
umaṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ ॥ 19 ॥

yajñakayō mahanadō girivarsma śubhananaḥ ।
sarvatma sarvadēvatma brahmamūrdha kakupśrutiḥ ॥ 20 ॥

brahmandakumbhaścidvyōmaphalaḥ satyaśirōruhaḥ ।
jagajjanmalayōnmēsanimēsō:’gnyarkasōmadr̥k ॥ 21 ॥

girīndraikaradō dharmadharmōsthaḥ samabr̥ṁhitaḥ ।
graharksadaśanō vanījihvō vasavanasikaḥ ॥ 22 ॥

kulacalaṁsaḥ sōmarkaghantō rudraśirōdharaḥ ।
nadīnadabhujaḥ sarpaṅgulīkastarakanakhaḥ ॥ 23 ॥

bhrūmadhyasaṁsthitakarō brahmavidyamadōtkataḥ ।
vyōmanabhiḥ śrīhr̥dayō mērupr̥sthō:’rnavōdaraḥ ॥ 24 ॥

kuksisthayaksagandharvaraksaḥkinnaramanusaḥ ।
pr̥thvīkatiḥ sr̥stiliṅgaḥ śailōrurdasrajanukaḥ ॥ 25 ॥

patalajaṅghō munipat kalaṅgusthastrayītanuḥ ।
jyōtirmandalalaṅgūlō hr̥dayalananiścalaḥ ॥ 26 ॥

hr̥tpadmakarnikaśaliviyatkēlisarōvaraḥ ।
sadbhaktadhyananigadaḥ pūjavarīnivaritaḥ ॥ 27 ॥

pratapī kaśyapasutō ganapō vistapī balī ।
yaśasvī dharmikaḥ svōjaḥ prathamaḥ prathamēśvaraḥ ॥ 28 ॥

cintamanidvīpapatiḥ kalpadrumavanalayaḥ ।
ratnamandapamadhyasthō ratnasiṁhasanaśrayaḥ ॥ 29 ॥

tīvraśirōdhr̥tapadō jvalinīmaulilalitaḥ ।
nandananditapīthaśrīrbhōgadabhūsitasanaḥ ॥ 30 ॥

sakamadayinīpīthaḥ sphuradugrasanaśrayaḥ ।
tējōvatīśirōratnassatyanityavataṁsitaḥ ॥ 31 ॥

savighnanaśinīpīthaḥ sarvaśaktyambujaśrayaḥ ।
lipipadmasanadharō vahnidhamatrayaśrayaḥ ॥ 32 ॥

unnataprapadō gūdhagulphaḥ saṁvr̥taparsnikaḥ ।
pīnajaṅghaḥ ślistajanuḥ sthūlōruḥ prōnnamatkatiḥ ॥ 33 ॥

nimnanabhiḥ sthūlakuksiḥ pīnavaksa br̥hadbhujaḥ ।
pīnaskandhaḥ kambukanthō lambōsthō lambanasikaḥ ॥ 34 ॥

bhagnavamaradastuṅgaḥ savyadantō mahahanuḥ ।
hrasvanētratrayaḥ śūrpakarnō nibidamastakaḥ ॥ 35 ॥

stabakakarakumbhagrō ratnamaulirniraṅkuśaḥ ।
sarpaharakatīsūtraḥ sarpayajñōpavītavan ॥ 36 ॥

sarpakōtīrakatakaḥ sarpagraivēyakaṅgadaḥ ।
sarpakaksyōdarabandhaḥ sarparajōttarīyakaḥ ॥ 37 ॥

raktō raktambaradharō raktamalyavibhūsanaḥ ।
raktēksanō raktakarō raktatalvōsthapallavaḥ ॥ 38 ॥

śvētaḥ śvētambaradharaḥ śvētamalyavibhūsanaḥ ।
śvētatapatraruciraḥ śvētacamaravījitaḥ ॥ 39 ॥

sarvavayavasampūrnasarvalaksanalaksitaḥ ।
sarvabharanaśōbhadhyaḥ sarvaśōbhasamanvitaḥ ॥ 40 ॥

sarvamaṅgalamaṅgalyaḥ sarvakaranakaranaḥ ।
sarvadaikakaraḥ śar̆ṅgī bījapūrī gadadharaḥ ॥ 41 ॥

iksucapadharaḥ śūlī cakrapaniḥ sarōjabhr̥t ।
paśī dhr̥tōtpalaḥ śalīmañjarībhr̥t svadantabhr̥t ॥ 42 ॥

kalpavallīdharō viśva:’bhayadaikakarō vaśī ।
aksamaladharō jñanamudravan mudgarayudhaḥ ॥ 43 ॥

pūrnapatrī kambudharō vidhr̥talisamudgakaḥ ।
matuliṅgadharaścūtakalikabhr̥t kutharavan ॥ 44 ॥

puskarasthasvarnaghatīpūrnaratnabhivarsakaḥ ।
bharatīsundarīnathō vinayakaratipriyaḥ ॥ 45 ॥

mahalaksmīpriyatamaḥ siddhalaksmīmanōramaḥ ।
ramaramēśapūrvaṅgō daksinōmamahēśvaraḥ ॥ 46 ॥

mahīvarahavamaṅgō ratikandarpapaścimaḥ ।
amōdamōdajananaḥ sapramōdapramōdanaḥ ॥ 47 ॥

See Also  Sri Rudra Stuti In English

samēdhitasamr̥ddhaśrīḥ r̥ddhisiddhipravartakaḥ ।
dattasaumukhyasumukhaḥ kantikandalitaśrayaḥ ॥ 48 ॥

madanavatyaśritaṅghriḥ kr̥ttadaurmukhyadurmukhaḥ ।
vighnasampallavōpaghnaḥ sēvōnnidramadadravaḥ ॥ 49 ॥

vighnakr̥nnighnacaranō dravinīśaktisatkr̥taḥ ।
tīvraprasannanayanō jvalinīpalitaikadr̥k ॥ 50 ॥

mōhinīmōhanō bhōgadayinīkantimanditaḥ ।
kaminīkantavaktraśrīradhisthitavasundharaḥ ॥ 51 ॥

vasudharamadōnnaddhamahaśaṅkhanidhiprabhuḥ ।
namadvasumatīmaulimahapadmanidhiprabhuḥ ॥ 52 ॥

sarvasadgurusaṁsēvyaḥ śōciskēśahr̥daśrayaḥ ।
īśanamūrdha dēvēndraśikhaḥ pavananandanaḥ ॥ 53 ॥

agrapratyagranayanō divyastranamprayōgavit ।
airavatadisarvaśavarana varanapriyaḥ ॥ 54 ॥

vajradyastraparīvarō ganacandasamaśrayaḥ ।
jayajayaparīvarō vijayavijayavahaḥ ॥ 55 ॥

ajitarcitapadabjō nityanityavataṁsitaḥ ।
vilasinīkr̥tōllasaḥ śaundīsaundaryamanditaḥ ॥ 56 ॥

anantanantasukhadaḥ sumaṅgalasumaṅgalaḥ ।
icchaśaktijñanaśaktikriyaśaktinisēvitaḥ ॥ 57 ॥

subhagasaṁśritapadō lalitalalitaśrayaḥ ।
kaminīkamanaḥ kamamalinīkēlilalitaḥ ॥ 58 ॥

sarasvatyaśrayō gaurīnandanaḥ śrīnikētanaḥ ।
guruguptapadō vacasiddhō vagīśvarīpatiḥ ॥ 59 ॥

nalinīkamukō vamaramō jyēsthamanōramaḥ ।
raudrīmudritapadabjō humbījastuṅgaśaktikaḥ ॥ 60 ॥

viśvadijananatranaḥ svahaśaktiḥ sakīlakaḥ ।
amr̥tabdhikr̥tavasō madaghūrnitalōcanaḥ ॥ 61 ॥

ucchistagana ucchistaganēśō gananayakaḥ ।
sarvakalikasaṁsiddhirnityaśaivō digambaraḥ ॥ 62 ॥

anapayō:’nantadr̥stirapramēyō:’jaramaraḥ ।
anavilō:’pratirathō hyacyutō:’mr̥tamaksaraḥ ॥ 63 ॥

apratarkyō:’ksayō:’jayyō:’nadharō:’namayō:’malaḥ ।
amōghasiddhiradvaitamaghōrō:’pramitananaḥ ॥ 64 ॥

anakarō:’bdhibhūmyagnibalaghnō:’vyaktalaksanaḥ ।
adharapītha adharaḥ adharadhēyavarjitaḥ ॥ 65 ॥

akhukētana aśapūrakaḥ akhumaharathaḥ ।
iksusagaramadhyasthaḥ iksubhaksanalalasaḥ ॥ 66 ॥

iksucapatirēkaśrīḥ iksucapanisēvitaḥ ।
indragōpasamanaśrīḥ indranīlasamadyutiḥ ॥ 67 ॥

indīvaradalaśyamaḥ indumandalanirmalaḥ ।
idhmapriya idabhagaḥ iradhamnēndirapriyaḥ ॥ 68 ॥

iksvakuvighnavidhvaṁsī itikartavyatēpsitaḥ ।
īśanamaulirīśanaḥ īśanasuta ītiha ॥ 69 ॥

īsanatrayakalpantaḥ īhamatravivarjitaḥ ।
upēndra udubhr̥nmaulirundērakabalipriyaḥ ॥ 70 ॥

unnatanana uttuṅgaḥ udarastridaśagranīḥ ।
ūrjasvanūsmalamadaḥ ūhapōhadurasadaḥ ॥ 71 ॥

r̥gyajussamasambhūtiḥ r̥ddhisiddhipravartakaḥ ।
r̥jucittaikasulabhaḥ r̥natrayavimōcakaḥ ॥ 72 ॥

luptavighnaḥ svabhaktanaṁ luptaśaktiḥ suradvisam ।
luptaśrīrvimukharcanaṁ lūtavisphōtanaśanaḥ ॥ 73 ॥

ēkarapīthamadhyasthaḥ ēkapadakr̥tasanaḥ ।
ējitakhiladaityaśrīrēdhitakhilasaṁśrayaḥ ॥ 74 ॥

aiśvaryanidhiraiśvaryamaihikamusmikapradaḥ ।
airaṁmadasamōnmēsaḥ airavatanibhananaḥ ॥ 75 ॥

ōṅkaravacya ōṅkaraḥ ōjasvanōsadhīpatiḥ ।
audaryanidhirauddhatyadhuryaḥ aunnatyanisvanaḥ ॥ 76 ॥

aṅkuśassuranaganamaṅkuśassuravidvisam ।
assamastavisargantapadēsuparikīrtitaḥ ॥ 77 ॥

kamandaludharaḥ kalpaḥ kapardī kalabhananaḥ ।
karmasaksī karmakarta karmakarmaphalapradaḥ ॥ 78 ॥

kadambagōlakakaraḥ kūsmandagananayakaḥ ।
karunyadēhaḥ kapilaḥ kathakaḥ katisūtrabhr̥t ॥ 79 ॥

kharvaḥ khadgapriyaḥ khadgaḥ khantantasthaḥ khanirmalaḥ ।
khalvataśr̥ṅganilayaḥ khatvaṅgī khadurasadaḥ ॥ 80 ॥

gunadhyō gahanō gasthō gadyapadyasudharnavaḥ ।
gadyaganapriyō garjō gītagīrvanapūrvajaḥ ॥ 81 ॥

guhyacararatō guhyō guhyagamanirūpitaḥ ।
guhaśayō gudabdhisthō gurugamyō gururguruḥ ॥ 82 ॥

ghantaghargharikamalī ghatakumbhō ghatōdaraḥ ।
candaścandēśvarasuhr̥t candīśaścandavikramaḥ ॥ 83 ॥

caracarapatiścintamanicarvanalalasaḥ ।
chandaśchandōvapuśchandō durlaksyaśchandavigrahaḥ ॥ 84 ॥

jagadyōnirjagatsaksī jagadīśō jaganmayaḥ ।
japō japaparō japyō jihvasiṁhasanaprabhuḥ ॥ 85 ॥

jhalajjhallōllasaddanajhaṅkaribhramarakulaḥ ।
taṅkaraspharasaṁravastaṅkarimaninūpuraḥ ॥ 86 ॥

thadvayīpallavantasthasarvamantraikasiddhidaḥ ।
dindimundō dakinīśō damarō dindimapriyaḥ ॥ 87 ॥

dhakkaninadamuditō dhaukō dhundhivinayakaḥ ।
tattvanaṁ paramantattvaṁ tattvampadanirūpitaḥ ॥ 88 ॥

tarakantarasaṁsthanastarakastarakantakaḥ ।
sthanuḥ sthanupriyaḥ sthata sthavaraṁ jaṅgamaṁ jagat ॥ 89 ॥

daksayajñapramathanō data danavamōhanaḥ ।
dayavan divyavibhavō dandabhr̥ddandanayakaḥ ॥ 90 ॥

dantaprabhinnabhramalō daityavaranadaranaḥ ।
damstralagnadvipaghatō dēvarthanr̥gajakr̥tiḥ ॥ 91 ॥

dhanadhanyapatirdhanyō dhanadō dharanīdharaḥ ।
dhyanaikaprakatō dhyēyō dhyanam dhyanaparayanaḥ ॥ 92 ॥

nandyō nandipriyō nadō nadamadhyapratisthitaḥ ।
niskalō nirmalō nityō nityanityō niramayaḥ ॥ 93 ॥

paraṁvyōma parandhama paramatma parampadam ।
paratparaḥ paśupatiḥ paśupaśavimōcakaḥ ॥ 94 ॥

pūrnanandaḥ paranandaḥ puranapurusōttamaḥ ।
padmaprasannanayanaḥ pranata:’jñanamōcanaḥ ॥ 95 ॥

pramanapratyayatītaḥ pranatartinivaranaḥ ।
phalahastaḥ phanipatiḥ phētkaraḥ phanitapriyaḥ ॥ 96 ॥

banarcitaṅghriyugalō balakēlikutūhalī ।
brahma brahmarcitapadō brahmacarī br̥haspatiḥ ॥ 97 ॥

br̥hattamō brahmaparō brahmanyō brahmavitpriyaḥ ।
br̥hannadagryacītkarō brahmandavalimēkhalaḥ ॥ 98 ॥

bhrūksēpadattalaksmīśō(kō) bhargō bhadrō bhayapahaḥ ।
bhagavan bhaktisulabhō bhūtidō bhūtibhūsanaḥ ॥ 99 ॥

bhavyō bhūtalayō bhōgadata bhrūmadhyagōcaraḥ ।
mantrō mantrapatirmantrī madamattamanōramaḥ ॥ 100 ॥

mēkhalavan mandagatiḥ matimatkamalēksanaḥ ।
mahabalō mahavīryō mahapranō mahamanaḥ ॥ 101 ॥

yajñō yajñapatiryajñagōpta yajñaphalapradaḥ ।
yaśaskarō yōgagamyō yajñikō yajakapriyaḥ ॥ 102 ॥

rasō rasapriyō rasyō rañjakō ravanarcitaḥ ।
raksō raksakarō ratnagarbhō rajyasukhapradaḥ ॥ 103 ॥

laksyaṁ laksyapradō laksyō layasthō laddukapriyaḥ ।
lasyapriyō lasyaparō labhakr̥llōkaviśrutaḥ ॥ 104 ॥

varēnyō vahnivadanō vandyō vēdantagōcaraḥ ।
vikarta viśvataścaksurvidhata viśvatōmukhaḥ ॥ 105 ॥

vamadēvō viśvanēta vajrivajranivaranaḥ ।
viśvabandhanaviskambhadharō viśvēśvaraprabhuḥ ॥ 106 ॥

śabdabrahma śamaprapyaḥ śambhuśaktiganēśvaraḥ ।
śasta śikhagranilayaḥ śaranyaḥ śikharīśvaraḥ ॥ 107 ॥

sadr̥tukusumasragvī sadadharaḥ sadaksaraḥ ।
saṁsaravaidyaḥ sarvajñaḥ sarvabhēsajabhēsajam ॥ 108 ॥

sr̥stisthitilayakrīdaḥ surakuñjarabhēdanaḥ ।
sindūritamahakumbhaḥ sadasadbhaktidayakaḥ ॥ 109 ॥ [*vyaktidayakaḥ*]

See Also  Sri Subrahmanya Trishati Namavali 2 In English

saksī samudramathanaḥ svasaṁvēdyaḥ svadaksinaḥ ।
svatantraḥ satyasaṅkalpaḥ samaganarataḥ sukhī ॥ 110 ॥

haṁsō hastipiśacīśō havanaṁ havyakavyabhuk ।
havyō hutapriyō harsō hr̥llēkhamantramadhyagaḥ ॥ 111 ॥

ksētradhipaḥ ksamabharta ksamaparaparayanaḥ ।
ksipraksēmakaraḥ ksēmanandaḥ ksōnīsuradrumaḥ ॥ 112 ॥

dharmapradō:’rthadaḥ kamadata saubhagyavardhanaḥ ।
vidyapradō vibhavadō bhuktimuktiphalapradaḥ ॥ 113 ॥

abhirūpyakarō vīraśrīpradō vijayapradaḥ ।
sarvavaśyakarō garbhadōsaha putrapautradaḥ ॥ 114 ॥

mēdhadaḥ kīrtidaḥ śōkaharī daurbhagyanaśanaḥ ।
prativadimukhastambhō rustacittaprasadanaḥ ॥ 115 ॥

parabhicaraśamanō duḥkhabhañjanakarakaḥ ।
lavastrutiḥ kala kastha nimēsastatparaḥ ksanaḥ ॥ 116 ॥

ghatī muhūrtaḥ praharō diva naktamaharniśam ।
paksō masō:’yanō varsaḥ yugaḥ kalpō mahalayaḥ ॥ 117 ॥

raśistara tithiryōgō varaḥ karanamaṁśakam ।
lagnaṁ hōra kalacakraṁ mēruḥ saptarsayō dhruvaḥ ॥ 118 ॥

rahurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ ।
kalaḥ sr̥stiḥ sthitirviśvaḥ sthavarō jaṅgamō jagat ॥ 119 ॥

bhūrapō:’gnirmarudvyōma:’haṅkr̥tiḥ prakr̥tiḥ puman ।
brahma visnuḥ śivō rudraḥ īśaḥ śaktiḥ sadaśivaḥ ॥ 120 ॥

tridaśaḥ pitaraḥ siddhaḥ yaksa raksaṁsi kinnaraḥ ।
sadhya vidyadhara bhūta manusyaḥ paśavaḥ khagaḥ ॥ 121 ॥

samudraḥ saritaḥ śailaḥ bhūtaṁ bhavyaṁ bhavōdbhavaḥ ।
saṅkhyaṁ patañjalaṁ yōgaḥ puranani śrutiḥ smr̥tiḥ ॥ 122 ॥

vēdaṅgani sadacarō mīmaṁsa nyayavistaraḥ ।
ayurvēdō dhanurvēdō gandharvaṁ kavyanatakam ॥ 123 ॥

vaikhanasaṁ bhagavataṁ satvataṁ pañcaratrakam ।
śaivaṁ paśupataṁ kalamukhaṁ bhairavaśasanam ॥ 124 ॥

śaktaṁ vainayakaṁ sauraṁ jainamarhatasaṁhita ।
sadasadvyaktamavyaktaṁ sacētanamacētanam ॥ 125 ॥

bandhō mōksaḥ sukhaṁ bhōgō yōgaḥ satyamanurmahan ।
svasti huṁ phat svadha svaha śrausadvausadvasannamaḥ ॥ 126 ॥

jñanaṁ vijñanamanandō bōdhaḥ saṁvit śamō yamaḥ ।
ēka ēkaksaradharaḥ ēkaksaraparayanaḥ ॥ 127 ॥

ēkagradhīrēkavīraḥ ēka:’nēkasvarūpadhr̥k ।
dvirūpō dvibhujō dvyaksō dviradō dvīparaksakaḥ ॥ 128 ॥

dvaimaturō dvivadanō dvandvatītō dvayatigaḥ ।
tridhama trikarastrēta trivargaphaladayakaḥ ॥ 129 ॥

trigunatma trilōkadistriśaktīśastrilōcanaḥ ।
caturbahuścaturdantaścaturatma caturmukhaḥ ॥ 130 ॥

caturvidhōpayamayaścaturvarnaśramaśrayaḥ ।
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ ॥ 131 ॥

caturthīpūjanaprītaścaturthītithisambhavaḥ ।
pañcaksaratma pañcatma pañcasyaḥ pañcakr̥tyakr̥t ॥ 132 ॥

pañcadharaḥ pañcavarnaḥ pañcaksaraparayanaḥ ।
pañcatalaḥ pañcakaraḥ pañcapranavabhavikaḥ ॥ 133 ॥

pañcabrahmamayasphūrtiḥ pañcavaranavaritaḥ ।
pañcabhaksyapriyaḥ pañcabanaḥ pañcaśivatmakaḥ ॥ 134 ॥

satkōnapīthaḥ satcakradhama sadgranthibhēdakaḥ ।
sadadhvadhvantavidhvaṁsī sadaṅgulamahahradaḥ ॥ 135 ॥

sanmukhaḥ sanmukhabhrata satchaktiparivaritaḥ ।
sadvairivargavidhvaṁsī sadūrmibhayabhañjanaḥ ॥ 136 ॥

sattarkadūrassatkarmanirataḥ sadrasaśrayaḥ ।
saptapatalacaranaḥ saptadvīpōrumandalaḥ ॥ 137 ॥

saptasvarlōkamukutaḥ saptasaptivarapradaḥ ।
saptaṅgarajyasukhadaḥ saptarsiganavanditaḥ ॥ 138 ॥

saptacchandōnidhiḥ saptahōta saptasvaraśrayaḥ ।
saptabdhikēlikasaraḥ saptamatr̥nisēvitaḥ ॥ 139 ॥

saptacchandōmōdamadaḥ saptacchandōmakhaprabhuḥ ।
astamūrtidhyēyamūrtirastaprakr̥tikaranam ॥ 140 ॥

astaṅgayōgaphalabhūrastapatrambujasanaḥ ।
astaśaktisamr̥ddhaśrīrastaiśvaryapradayakaḥ ॥ 141 ॥

astapīthōpapīthaśrīrastamatr̥samavr̥taḥ ।
astabhairavasēvyō:’stavasuvandyō:’stamūrtibhr̥t ॥ 142 ॥

astacakrasphuranmūrtirastadravyahaviḥpriyaḥ ।
navanagasanadhyasī navanidhyanuśasita ॥ 143 ॥

navadvarapuradharō navadharanikētanaḥ ।
navanarayanastutyō navadurganisēvitaḥ ॥ 144 ॥

navanathamahanathō navanagavibhūsanaḥ ।
navaratnavicitraṅgō navaśaktiśirōdhr̥taḥ ॥ 145 ॥

daśatmakō daśabhujō daśadikpativanditaḥ ।
daśadhyayō daśapranō daśēndriyaniyamakaḥ ॥ 146 ॥

daśaksaramahamantrō daśaśavyapivigrahaḥ ।
ēkadaśadibhīrudraiḥstuta ēkadaśaksaraḥ ॥ 147 ॥

dvadaśōddandadōrdandō dvadaśantanikētanaḥ ।
trayōdaśabhidabhinnaviśvēdēvadhidaivatam ॥ 148 ॥

caturdaśēndravaradaścaturdaśamanuprabhuḥ ।
caturdaśadividyadhyaścaturdaśajagatprabhuḥ ॥ 149 ॥

samapañcadaśaḥ pañcadaśīśītaṁśunirmalaḥ ।
sōdaśadharanilayaḥ sōdaśasvaramatr̥kaḥ ॥ 150 ॥

sōdaśantapadavasaḥ sōdaśēndukalatmakaḥ ।
kalasaptadaśī saptadaśassaptadaśaksaraḥ ॥ 151 ॥

astadaśadvīpapatirastadaśapuranakr̥t ।
astadaśausadhīsr̥stirastadaśavidhismr̥taḥ ॥ 152 ॥

astadaśalipivyastisamastijñanakōvidaḥ ।
ēkaviṁśaḥpuman ēkaviṁśatyaṅgulipallavaḥ ॥ 153 ॥

caturviṁśatitattvatma pañcaviṁśakhyapūrusaḥ ।
saptaviṁśatitarēśaḥ saptaviṁśatiyōgakr̥t ॥ 154 ॥

dvatriṁśadbhairavadhīśaścatustriṁśanmahahradaḥ ।
sattriṁśattattvasambhūtirastatriṁśatkalatanuḥ ॥ 155 ॥

namadēkōnapañcaśanmarudvarganirargalaḥ ।
pañcaśadaksaraśrēnī pañcaśadrudravigrahaḥ ॥ 156 ॥

pañcaśadvisnuśaktīśaḥ pañcaśanmatr̥kalayaḥ ।
dvipañcaśadvapuśśrēniḥ trisastyaksarasaṁśrayaḥ ॥ 157 ॥

catussastyarnanirnēta catussastikalanidhiḥ ।
catussastimahasiddhayōginībr̥ndavanditaḥ ॥ 158 ॥

astasastimahatīrthaksētrabhairavabhavanaḥ ।
caturnavatimantratma sannavatyadhikaprabhuḥ ॥ 159 ॥

śatanandaḥ śatadhr̥tiḥ śatapatrayatēksanaḥ ।
śatanīkaḥ śatamakhaḥ śatadharavarayudhaḥ ॥ 160 ॥

sahasrapatranilayaḥ sahasraphanibhūsanaḥ ।
sahasraśīrsa purusaḥ sahasraksaḥ sahasrapat ॥ 161 ॥

sahasranamasaṁstutyaḥ sahasraksabalapahaḥ ।
daśasahasraphanabhr̥tphanirajakr̥tasanaḥ ॥ 162 ॥

astaśītisahasradyamaharsistōtrayantritaḥ ।
laksadhīśapriyadharō laksadharamanōmayaḥ ॥ 163 ॥

caturlaksajapaprītaḥ caturlaksaprakaśitaḥ ।
caturaśītilaksanaṁ jīvanandēhasaṁsthitaḥ ॥ 164 ॥

kōtisūryapratīkaśaḥ kōticandraṁśunirmalaḥ ।
śivabhavadyastakōtivinayakadhurandharaḥ ॥ 165 ॥

saptakōtimahamantramantritavayavadyutiḥ ।
trayastriṁśatkōtisuraśrēnīpranatapadukaḥ ॥ 166 ॥

[** anantadēvatasēvyaḥ anantaśubhadayakaḥ – **]

anantanama:’nantaśrīrananta:’nantasaukhyadaḥ ।
iti vainayakaṁ namnaṁ sahasramidamīritam ॥ 167 ॥

***
phalaśruti –
idaṁ brahmē muhūrtē yaḥ pathati pratyahaṁ naraḥ ।
karasthaṁ tasya sakalamaihikamusmikaṁ sukham ॥ 168 ॥

See Also  Sri Tara Pratyangira Kavach In Sanskrit And English

ayurarōgyamaiśvaryaṁ dhairyaṁ śauryaṁ balaṁ yaśaḥ ।
mēdha prajña dhr̥tiḥ kantiḥ saubhagyamabhirūpata ॥ 169 ॥

satyaṁ daya ksama śantirdaksinyaṁ dharmaśīlata ।
jagatsamyamanaṁ viśvasaṁvadō vēdapatavam ॥ 170 ॥

sabhapandityamaudaryaṁ gambhīryaṁ brahmavarcasam ।
aunnatyaṁ ca kulaṁ śīlaṁ pratapō vīryamaryata ॥ 171 ॥

jñanaṁ vijñanamastikyaṁ sthairyaṁ viśvatiśayita ।
dhanadhanyabhivr̥ddhiśca sakr̥dasya japadbhavēt ॥ 172 ॥

vaśyaṁ caturvidhaṁ nr̥naṁ japadasya prajayatē ।
rajñō rajakalatrasya rajaputrasya mantrinaḥ ॥ 173 ॥

japyatē yasya vaśyarthaṁ sa dasastasya jayatē ।
dharmarthakamamōksanamanayasēna sadhanam ॥ 174 ॥

śakinīdakinīraksōyaksōragabhayapaham ।
samrajyasukhadaṁ caiva samastaripumardanam ॥ 175 ॥

samastakalahadhvaṁsi dagdhabījaprarōhanam ।
duḥsvapnaśamanaṁ kruddhasvamicittaprasadanam ॥ 176 ॥

satkarmastamahasiddhitrikalajñanasadhanam ।
parakr̥tyapraśamanaṁ paracakrapramardanam ॥ 177 ॥

saṅgramaraṅgē sarvēsamidamēkaṁ jayavaham ।
sarvavandhyatvadōsaghnaṁ garbharaksaikakaranam ॥ 178 ॥

pathyatē pratyahaṁ yatra stōtram ganapatēridam ।
dēśē tatra na durbhiksamītayō duritani ca ॥ 179 ॥

na tadgr̥haṁ jahati śrīryatrayaṁ pathyatē stavaḥ ।
ksayakusthapramēharśōbhagandaravisūcikaḥ ॥ 180 ॥

gulmaṁ plīhanamaśmanamatisaraṁ mahōdaram ।
kasaṁ śvasamudavartaṁ śūlaśōphadisambhavam ॥ 181 ॥

śirōrōgaṁ vamiṁ hikkaṁ gandamalamarōcakam ।
vatapittakaphadvandvatridōsajanitajvaram ॥ 182 ॥

agantuṁ visamaṁ śītamusnaṁ caikahikadikam ।
ityadyuktamanuktaṁ va rōgaṁ dōsadisambhavam ॥ 183 ॥

sarvaṁ praśamayatyaśu stōtrasyasya sakr̥jjapaḥ ।
sakr̥tpathēna saṁsiddhaḥ strīśūdrapatitairapi ॥ 184 ॥

sahasranamamantrō:’yaṁ japitavyaḥ śubhaptayē ।
mahaganapatēḥ stōtram sakamaḥ prajapannidam ॥ 185 ॥

icchitansakalan bhōganupabhujyēha parthivan ।
manōrathaphalairdivyairvyōmayanairmanōramaiḥ ॥ 186 ॥

candrēndrabhaskarōpēndrabrahmaśarvadisadmasu ।
kamarūpaḥ kamagatiḥ kamatō vicaranniha ॥ 187 ॥

bhuktva yathēpsitanbhōganabhīstan saha bandhubhiḥ ।
ganēśanucarō bhūtva mahaganapatēḥ priyaḥ ॥ 188 ॥

nandīśvaradisanandīnanditaḥ sakalairganaiḥ ।
śivabhyaṁ kr̥paya putranirviśēsaṁ ca lalitaḥ ॥ 189 ॥

śivabhaktaḥ pūrnakamō ganēśvaravaratpunaḥ ।
jatismarō dharmaparaḥ sarvabhaumō:’bhijayatē ॥ 190 ॥

niskamastu japannityaṁ bhaktya vighnēśatatparaḥ ।
yōgasiddhiṁ paraṁ prapya jñanavairagyasaṁsthitaḥ ॥ 191 ॥

nirantarōditanandē paramanandasaṁvidi ।
viśvōttīrnē parē parē punaravr̥ttivarjitē ॥ 192 ॥

līnō vainayakē dhamni ramatē nityanirvr̥taḥ ।
yō namabhirhunēdētairarcayētpūjayēnnaraḥ ॥ 193 ॥

rajanō vaśyataṁ yanti ripavō yanti dasatam ।
mantraḥ siddhyanti sarvē:’pi sulabhastasyasiddhayaḥ ॥ 194 ॥

mūlamantradapi stōtramidaṁ priyataraṁ mama ।
nabhasyē masi śuklayaṁ caturthyaṁ mama janmani ॥ 195 ॥

dūrvabhirnamabhiḥ pūjaṁ tarpanaṁ vidhivaccarēt ।
astadravyairviśēsēna juhuyadbhaktisamyutaḥ ॥ 196 ॥

tasyēpsitani sarvani siddhyantyatra na samśayaḥ ।
idaṁ prajaptaṁ pathitaṁ pathitaṁ śravitaṁ śrutam ॥ 197 ॥

vyakr̥taṁ carcitaṁ dhyataṁ vimr̥stamabhinanditam ।
ihamutra ca sarvēsaṁ viśvaiśvaryapradayakam ॥ 198 ॥

svacchandacarinapyēsa yēnayaṁ dharyatē stavaḥ ।
sa raksyatē śivōdbhūtairganairadhyastakōtibhiḥ ॥ 199 ॥

pustakē likhitaṁ yatra gr̥hē stōtram prapūjayēt ।
tatra sarvōttama laksmīḥ sannidhattē nirantaram ॥ 200 ॥

danairaśēsairakhilairvrataiśca
tīrthairaśēsairakhilairmakhaiśca ।
na tatphalaṁ vindati yadganēśa-
sahasranamnaṁ smaranēna sadyaḥ ॥ 201 ॥

ētannamnaṁ sahasraṁ pathati dinamanau pratyahaṁ prōjjihanē
sayaṁ madhyandinē va trisavanamathava santataṁ va janō yaḥ ।
sa syadaiśvaryadhuryaḥ prabhavati ca sataṁ kīrtimuccaistanōti
pratyūhaṁ hanti viśvaṁ vaśayati suciraṁ vardhatē putrapautraiḥ ॥ 202 ॥

akiñcanō:’pi matprapticintakō niyataśanaḥ ।
japēttu caturō masan ganēśarcanatatparaḥ ॥ 203 ॥

daridrataṁ samunmūlya saptajanmanugamapi ।
labhatē mahatīṁ laksmīmityajña paramēśvarī ॥ 204 ॥

ayusyaṁ vītarōgaṁ kulamativimalaṁ sampadaścartadanaḥ
kīrtirnityavadata bhanitirabhinava kantiravyadhibhavya ।
putraḥ santaḥ kalatraṁ gunavadabhimataṁ yadyadētacca satyaṁ
nityaṁ yaḥ stōtramētatpathati ganapatēstasya hastē samastam ॥ 205 ॥

ganañjayō ganapatirhērambō dharanīdharaḥ ।
mahaganapatirlaksapradaḥ ksipraprasadanaḥ ॥ 206 ॥

amōghasiddhiramitō mantraścintamanirnidhiḥ ।
sumaṅgalō bījamaśapūrakō varadaḥ śivaḥ ॥ 207 ॥

kaśyapō nandanō vacasiddhō dhundhivinayakaḥ ।
mōdakairēbhiratraikaviṁśatya namabhiḥ puman ॥ 208 ॥

upayanaṁ dadēdbhaktya matprasadaṁ cikīrsati ।
vatsaraṁ vighnarajō:’sya tathyamistarthasiddhayē ॥ 209 ॥

yaḥ stauti madgatamana mamaradhanatatparaḥ ।
stutō namnaṁ sahasrēna tēnahaṁ natra saṁśayaḥ ॥ 210 ॥

namō namaḥ suravarapūjitaṅghrayē
namō namō nirupamamaṅgalatmanē ।
namō namō vipuladayaikasiddhayē
namō namaḥ karikalabhananaya tē ॥ 211 ॥

kiṅkinīganaracitacaranaḥ
prakatitagurumitacarukaranaḥ ।
madajalalaharīkalitakapōlaḥ
śamayatu duritaṁ ganapatinamna ॥ 212 ॥

iti śrīganēśapuranē upasanakhandē mahaganapatiprōktaṁ sahasranamastōtram nama satcatvariṁśō:’dhyayaḥ ।

iti śrīganēśasahasranama stōtram ॥

– Chant Stotra in Other Languages –

Sri Maha Ganapathi Sahasranama Stotram in English – SanskritKannadaTeluguTamil