Sri Narasimha Stotram In English

॥ Sri Narasimha Stotram English Lyrics ॥

॥ śrī nr̥siṁha stōtram ॥
brahmōvaca ।
natō:’smyanantaya durantaśaktayē
vicitravīryaya pavitrakarmanē ।
viśvasya sargasthitisamyamangunaiḥ
svalīlaya sandadhatē:’vyayatmanē ॥ 1 ॥

śrīrudra uvaca ।
kōpakalō yugantastē hatō:’yamasurō:’lpakaḥ ।
tatsutaṁ pahyupasr̥taṁ bhaktaṁ tē bhaktavatsala ॥ 2 ॥

indra uvaca ।
pratyanītaḥ parama bhavata trayataṁ naḥ svabhaga
daityakrantaṁ hr̥dayakamalaṁ tvadgr̥haṁ pratyabōdhi ।
kalagrastaṁ kiyadidamahō natha śuśrūsataṁ tē
muktistēsaṁ na hi bahumata narasiṁhaparaiḥ kim ॥ 3 ॥

r̥saya ūcuḥ ।
tvaṁ nastapaḥ paramamattha yadatmatējō
yēnēdamadipurusatmagataṁ sasarja ।
tadvipraluptamamuna:’dya śaranyapala
raksagr̥hītavapusa punaranvamaṁsthaḥ ॥ 4 ॥

pitara ūcuḥ ।
śraddhani nō:’dhibubhujē prasabhaṁ tanūjair-
-dattani tīrthasamayē:’pyapibattilambu ।
tasyōdarannakhavidīrnavapadya archa-
-ttasmai namō nr̥harayē:’khila dharmagōptrē ॥ 5 ॥

siddha ūcuḥ ।
yō nō gatiṁ yōga siddhamasadhu-
-raharsīdyōgatapōbalēna ।
nanadarpaṁ taṁ nakhairnirdadara
tasmai tubhyaṁ pranataḥ smō nr̥siṁha ॥ 6 ॥

vidyadhara ūcuḥ ।
vidyaṁ pr̥thagdharanaya:’nuraddhaṁ
nyasēdhadajñō balavīryadr̥ptaḥ ।
sa yēna saṅkhyē paśubaddhatastaṁ
mayanr̥siṁhaṁ pranataḥ sma nityam ॥ 7 ॥

naga ūcuḥ ।
yēna papēna ratnani strīratnani hr̥tani naḥ ।
tadvaksaḥ patanēnasaṁ dattananda namō:’stu tē ॥ 8 ॥

See Also  Ekashloki Bhagavatam In English

manava ūcuḥ ।
manavō vayaṁ tava nidēśakarinō
ditijēna dēva paribhūtasētavaḥ ।
bhavata khalaḥ sa upasaṁhr̥taḥ prabhō
karavama tē kimanuśadhi kiṅkaran ॥ 9 ॥

prajapataya ūcuḥ ।
prajēśa vayaṁ tē parēśabhisr̥sta
na yēna praja vai sr̥jamō nisiddhaḥ ।
sa ēsa tvaya bhinnavaksanuśētē
jaganmaṅgalaṁ sattvamūrtē:’vataraḥ ॥ 10 ॥

gandharva ūcuḥ ।
vayaṁ vibhō tē natanatyagayaka
yēnatmasadvīryabalaujasa kr̥taḥ ।
sa ēsa nītō bhavata daśamimaṁ
kimutpathasthaḥ kuśalaya kalpatē ॥ 11 ॥

carana ūcuḥ ।
harē tavaṅgghripaṅkajaṁ bhavapavargamaśritaḥ ।
yadēsa sadhu hr̥cchayastvaya:’suraḥ samapitaḥ ॥ 12 ॥

yaksa ūcuḥ ।
vayamanucaramukhyaḥ karmabhistē manōjñai-
-sta iha ditisutēna prapita vahakatvam ।
sa tu janaparitapaṁ tatkr̥taṁ janata tē
narahara upanītaḥ pañcataṁ pañcaviṁśaḥ ॥ 13 ॥

kimpurusa ūcuḥ ।
vayaṁ kimpurusastvaṁ tu mahapurusa īśvaraḥ ।
ayaṁ kupurusō nastō dhikkr̥taḥ sadhubhiryada ॥ 14 ॥

vaitalika ūcuḥ ।
sabhasu sattrēsu tavamalaṁ yaśō
gītva saparyaṁ mahatīṁ labhamahē ।
yastaṁ vyanaisīdbhr̥śamēsa durjanō
distya hatastē bhagavanyatha:’:’mayaḥ ॥ 15 ॥

kinnara ūcuḥ ।
vayamīśa kinnaraganastavanuga
ditijēna vistimamuna:’nukaritaḥ ।
bhavata harē sa vr̥jinō:’vasaditō
narasiṁha natha vibhavaya nō bhava ॥ 16 ॥

See Also  108 Names Of Dakshinamoorthy – Ashtottara Shatanamavalih In English

visnuparsada ūcuḥ ।
adyaitaddharinararūpamadbhutaṁ tē
dr̥staṁ naḥ śaranada sarvalōkaśarma ।
sō:’yaṁ tē vidhikara īśa vipraśapta-
-stasyēdaṁ nidhanamanugrahaya vidmaḥ ॥ 17 ॥

iti śrīmadbhagavatē mahapuranē saptamaskandhē prahladanucaritē daityavadhē śrī nr̥siṁha stōtraṁ ।

– Chant Stotra in Other Languages –

Sri Narasimha Stotram in English – SanskritKannadaTeluguTamil