Sri Ratnagarbha Ganesha Vilasa Stotram In English

॥ Sri Ratnagarbha Ganesha Vilasa Stotram English Lyrics ॥

॥ śrī ratnagarbha ganēśa vilasa stōtram ॥
vamadēvatanūbhavaṁ nijavamabhagasamaśritaṁ
vallabhamaślisyatanmukhavalguvīksanadīksitam ।
vatanandanavañchitartha vidhayinaṁ sukhadayinaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 1 ॥

karanaṁ jagataṁ kaladharadharinaṁ śubhakarinaṁ
kaya kantijitarunaṁ kr̥tabhaktapapavidaranam ।
vadivaksahakarinaṁ varanasīsañcarinaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 2 ॥

mōhasagaratarakaṁ mayavikuhanavarakaṁ
mr̥tyubhayapariharakaṁ ripukr̥tyadōsanivarakam ।
pūjakaśapūrakaṁ punẏarthasatkr̥tikarakaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 3 ॥

akhudaityarathaṅgamarunamayūkhamarthisukharthinaṁ
śēkharīkr̥ta candrarēkhamudarasugunamadarunam ।
śrīkhaniṁ śrīta bhakta nirjaraśakhinaṁ lēkhavanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 4 ॥

tuṅgamūsakavahanaṁ surapuṅgavarivimōhanaṁ
maṅgalayatanaṁ mahajanabhaṅgaśantividhayinam ।
aṅgajantakanandanaṁ sukhabhr̥ṅgapadmōdañcanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 5 ॥

raghavēśvararaksakaṁ raksaughadaksanaśiksakaṁ
śrīghanaṁ śrita maunivacanamōghatasampadanam ।
ślaghanīyadayagunaṁ maghavattapaḥphalapūranaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 6 ॥

kañcanaśruti gōpyabhava makiñcanamśca dayarasai-
ssiñcatanijavīksanēna samañcitarthasukhaspadam ।
pañcavaktrasutaṁ suradvidvañcanadr̥takauśalaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 7 ॥

yacchatakratukamitaṁ prayacchadarcitamadara-
dyacchatacchadasamyamanvanugacchatīcchatisauhr̥dam ।
tacchubhamyukarambujaṁ tava dikpati śriyamarthinē
varanananamaśrayē vandaruvighna nivaranam ॥ 8 ॥

rajarajakirītakōti virajamanamaniprabha
puñjarañjitamañjulaṅghrisarōjamajavr̥janavaham ।
bhañjakaṁ divisaddvisamanurañjakaṁ munisantatē-
rvaranananamaśrayē vandaruvighna nivaranam ॥ 9 ॥

śistakastanibarhanaṁ surajusta nijapadavistaraṁ
dustaśiksana dhūrvahaṁ munipustitustīstapradam ।
astamūrtisutaṁ sukaruna vistamavinastadaraṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 10 ॥

śunthaśuskavitarkaharanakunthaśaktidamarthinē
śathyavirahitavitaranaṁ śrīkanthakr̥tasambhasanam ।
kathakaśruti gōcaraṁ kr̥ta mathapatyaparīksanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 11 ॥

See Also  Sarvadeva Kruta Sri Lakshmi Stotram In Sanskrit And English

pundarīkakr̥tananaṁ śaśikhandakalitaśikhandaṁ
kundalīśvarapanditōdaramandajēśabhīstadam ।
dandapanibhayapahaṁ munimandalī parimandanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 12 ॥

gūdhamamnayaśayaṁ parilīdhamarthimanōrathai-
rgadhamaślistaṁ girīśa girīśajabhyaṁ sadaram ।
praudhasarasakavitvasiddhida mūdhanijabhaktavanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 13 ॥

panidhr̥tapaśaṅkuśaṁ gīrvanaganasandarśakaṁ
śrōnadīdhitimapramēyamaparnayaparipōsitam ।
kanakhañjakunīstadaṁ viśranitadvijanamitaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 14 ॥

bhūtabhavyabhavadvibhuṁ paridhūtapatakamīśasaṁ-
jatamaṅghri vilasajitakañjatamajitamaratibhiḥ ।
śītaraśmiravīksanaṁ nirgītamamnayōktibhi-
rvaranananamaśrayē vandaruvighna nivaranam ॥ 15 ॥

prarthanīyapadaṁ mahatmabhirarthitaṁ puravairina-
:’nathavarga manōrathanapi sarthayantamaharniśam ।
panthasatpathadarśakaṁ gananathamasmaddaivataṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 16 ॥

khēdaśamakasucaritaṁ svabhēdabōdhakamadvayaṁ
mōdahētu gunakaraṁ vagvadavijayadamaiśvaram ।
śrīdamanupamasauhr̥daṁ sambhēdakaṁ ripusantatē-
rvaranananamaśrayē vandaruvighna nivaranam ॥ 17 ॥

mugdhamaugdhyanivartakaṁ rucimugdhamurvanukampaya
digdhamuddhr̥tapadanatajanamuddharantamimaṁ camam ।
śuddhacitsukha vigrahaṁ pariśuddhavr̥tyabhilaksitaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 18 ॥

sanukampamanarataṁ munimanasabjamaralakaṁ
dīnadainyavinaśakaṁ sitabhanurēkhaśēkharam ।
ganarasavidgīta sucaritamēnasamapanōdakaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 19 ॥

kōpatapanirasakaṁ samīpyadaṁ nijasatkatha-
lapinaṁ manujapijanatapapaharamakhilēśvaram ।
saparadhajanayaśapadamapadaṁ pariharakaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 20 ॥

ripphagēsu khagēsujatō dusphalaṁ samavapnuya-
tsatphalaya ganēśamarcatu nisphalaṁ natadarpanam ।
yaḥ phalībhūtaḥ kratūnaṁ tatphalanamīśvaraṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 21 ॥

ambaraṁ yadvadvinirmalamambudairacchadyatē
bimbabhūta mumusya jagatassamba sutamajñanataḥ ।
taṁ bahissaṅgūhitaṁ hērambamalambaṁ sataṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 22 ॥

See Also  Hari Yavataara Mitadu In English

dambhakarmacaranakr̥tasaurambhayajimukhē manu-
stambhakarinamaṅganakucakumbhaparirambhaturaiḥ ।
śambhunutamaradhitaṁ kr̥ti sambhavayaca kamibhi-
rvaranananamaśrayē vandaruvighna nivaranam ॥ 23 ॥

stōm̐i bhūtaganēśvaraṁ saprēmamatmastutiparē
kamitapradamarthinē dhr̥tasōmamabhayadamaśvinē ।
śrīmatanavaratradīksōddamavaibhavabhavitaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 24 ॥

ayurarōgyadikamitadayinaṁ pratihayanaṁ
śrēyasē sarvairyugadau bhūyasē sambhavitam ।
kayajīva viyōga kalapaya haramantrēśvaraṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 25 ॥

vairisatkanirasakaṁ kamarikamitajīvitaṁ
śauricintaharakaṁ kr̥tanarikēlaharakam ।
dūranirjitapatakaṁ saṁsarasagarasētukaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 26 ॥

kalakalakalabhavaṁ kalikalikaghavirōdhinaṁ
mūlabhūtamamusyajagataḥ śrīlatōpaghnayitam ।
kīlakaṁ mantradisiddhē palakaṁ munisantatē
varanananamaśrayē vandaruvighna nivaranam ॥ 27 ॥

bhavukarambhavasarasambhavitaṁ bhagēpsitaṁ
sēvaka vanadīksitaṁ sahabhavamōjantējasōḥ ।
pavanaṁ dēvēsu samastavakēstavidhayakaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 28 ॥

kaśikapurakalitanivasati mīśamasmaccētasaḥ
paśiśiksa paravaśyavinaśakaṁ śaśibhasakam ।
kēśavadisamarcitaṁ gaurīśagupta mahadanaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 29 ॥

pēsakaṁ papasya durjanaśōsakaṁ suviśēsakaṁ
pōsakaṁ sujanasya sundaravēsakaṁ nirdōsakam ।
mūsakaṁ tvadhiruhyabhakta manīsitapatripadakaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 30 ॥

vasavadisurarcitaṁ kr̥tavasudēvabhīpsitaṁ
bhasamana muruprabhabhirupasakadhikasauhr̥dam ।
hrasakaṁ durahaṅkr̥tērniryasakaṁ raksastatē-
rvaranananamaśrayē vandaruvighna nivaranam ॥ 31 ॥

bahulēyaguruṁ trayī yaṁ praha sarvaganēśvaraṁ
gūhitaṁ munimanasairavyahatadhika vaibhavam ।
ahitagni hitaṁ manīsibhirūhitaṁ sarvatra taṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 32 ॥

See Also  Lalita Trishati Namavali 300 Names In English

kēlijitasuraśakhinaṁ surapalipūjitapadukaṁ
vyalaparivr̥dha kaṅkanaṁ bhaktaliraksanadīksitam ।
kalikatanayaṁ kalanidhi maulimamnayastutaṁ
varanananamaśrayē vandaruvighna nivaranam ॥ 33 ॥

daksinēna surēsudurjanaśiksanēsu patīyasa
raksasamapanōdakēnamahōksa vahaprēyasa ।
raksita vayamaksarastakalaksajapatō yēnavai
varanananamaśrayē vandaruvighna nivaranam ॥ 34 ॥

ratnagarbhaganēśvarastuti nūtna padyatatiṁ pathē-
dyatnavanyaḥ pratidinaṁ drakpratnavaksadr̥śarthadam ।
ratnarukmasukhōcchrayaṁ saratna virahitamapnuya-
dvaranananamaśrayē vandaruvighna nivaranam ॥ 35 ॥

siddhinayakasaṁstutiṁ siddhanti subrahmanya hr̥-
ccuddhayē samudīritaṁ vagbuddhibalasandayinīm ।
siddhayē pathatanu vasaramīpsitasya manīsinaḥ
śraddhaya nirnighna sampadvr̥ddhirapi bhavitayataḥ ॥ 36 ॥

iti śrīsubrahmanyayōgiviracitaṁ ratnagarbha ganēśavilasastōtraṁ ।

– Chant Stotra in Other Languages –

Sri Ratnagarbha Ganesha Vilasa Stotram in English – SanskritKannadaTeluguTamil