Sri Shiva Hrudayam In English

॥ Sri Shiva Hrudayam English Lyrics ॥

॥ śrī śiva hr̥dayam ॥
(dhanyavadaḥ – sadguru śrī śivanandamūrtiḥ)

asya śrī śivahr̥dayastōtra mahamantrasya vamadēva r̥siḥ paṅktyaiśchandhaḥ śrīsambasadaśiva dēvataḥ ōṁ bījaṁ namaḥ śaktiḥ śivayēti kīlakaṁ mama caturvarga phalaptayē śrīsambasadaśiva hr̥daya mantra japē viniyōgaḥ ।

r̥syadinyasaḥ ।
vamadēva r̥sibhyō namaḥ śirasi – paṅktyaichandasē namaḥ mukhē – śrīsambasadaśivaya dēvatayai namaḥ hr̥di – ōṁ bījaya namaḥ guhyē – namaḥ śaktayē namaḥ padayōḥ – śivayēti kīlakaya namaḥ nabhau – viniyōgaya namaḥ idi karasamputē ।

karanyasaḥ ।
ōṁ sadaśivaya aṅgusthabhyaṁ namaḥ ।
naṁ gaṅgadharaya tarjanībhyaṁ namaḥ ।
maṁ mr̥tyuñjayaya madhyamabhyaṁ namaḥ ।
śiṁ śūlapanayē anamikabhyaṁ namaḥ ।
vaṁ pinakapanayē kanisthikabhyaṁ namaḥ ।
yaṁ umapatayē karatalakarapr̥sthabhyaṁ namaḥ ।

aṅganyasaḥ ।
ōṁ sadaśivaya hr̥dayaya namaḥ ।
naṁ gaṅgadharaya śirasē svaha ।
maṁ mr̥tyuñjayaya śikhayai vasat ।
śiṁ śūlapanayē kavacaya hum ।
vaṁ pinakapanayē nētratrayaya vausat ।
yaṁ umapatayē astraya phat ।
bhūrbhuvassuvarōmitidigbhandhaḥ ।

dhyanam ।

vamaṅkanyasta vamētara karakamalayastatha vamahasta
nyasta raktōtpalayaḥ stanaparivilasadvamahasta priyayaḥ ।
sarvakalpabhiramō dhr̥ta paraśuḥ mr̥gabhīstadaḥ kañcanabhaḥ
dhyēyaḥ padmasanasthaḥ smara lalitavapuḥ sampadē parvatīśaḥ ॥

ōṁ pranavō mē śiraḥ patu mayabījaṁ śikhaṁ mama ।
prasadō hr̥dayaṁ patu namō nabhiṁ sada:’vatu ॥ 1 ॥

liṅgaṁ mē śivaḥ payadastarnaṁ sarvasandhisu ।
dhr̥vaḥ padayugaṁ patu katiṁ mayasada:’vatu ॥ 2 ॥

namaḥ śivaya kanthaṁ mē śirō mayasada:’vatu ।
śaktyastarnaḥ sada payadapadatalamastakam ॥ 3 ॥

sarvadiksu ca varnavyahr̥t pañcarnaḥ papanaśanaḥ ।
vagbījapūrvaḥ pañcarnō vacaṁ siddhiṁ prayacchatu ॥ 4 ॥

laksmīṁ diśatu laksyarthaḥ kamadya kamamicchatu ।
parapūrvastu pañcarnaḥ paralōkaṁ prayacchatu ॥ 5 ॥

See Also  Shivalochana Stutih In Telugu – Telugu Shlokas

mōksaṁ diśatu taradyaḥ kēvalaṁ sarvada:’vatu ।
tryaksarī sahitaḥ śaṁbhuḥ tridivaṁ samprayacchatu ॥ 6 ॥

saubhagya vidya sahitaḥ saubhagyaṁ mē prayacchatu ।
sōdaśī samputataḥ śaṁbhuḥ sarvada maṁ praraksatu ॥ 7 ॥

ēvaṁ dvadaśa bhēdani vidyayaḥ sarvada:’vatu ।
sarvamantrasvarūpaśca śivaḥ payannirantaram ॥ 8 ॥

yantrarūpaḥ śivaḥ patu sarvakalaṁ mahēśvaraḥ ।
śivasyapīthaṁ maṁ patu gurupīthasya daksinē ॥ 9 ॥

vamē ganapatiḥ patu śrī durga puratō:’vatu ।
ksētrapalaḥ paścimē tu sada patu sarasvatī ॥ 10 ॥

adharaśaktiḥ kalagnirudrō mandūka sañjñitaḥ ।
adikūrmō varahaśca anantaḥ pr̥thivī tatha ॥ 11 ॥

ētanmaṁ patu pīthadhaḥ sthitaḥ sarvatra dēvataḥ ।
maharnavē jalamayē maṁ payat amr̥tarnavaḥ ॥ 12 ॥

ratnadvīpē ca maṁ patu saptadvīpēśvaraḥ tatha ।
tatha hēmagiriḥ patu girikanana bhūmisu ॥ 13 ॥

maṁ patu nandanōdyanaṁ vapikōdyana bhūmisu ।
kalpavr̥ksaḥ sada patu mama kalpasahētusu ॥ 14 ॥

bhūmau maṁ patu sarvatra sarvada manibhūtalam ।
gr̥haṁ mē patu dēvasya ratnanirmita mandapam ॥ 15 ॥

asanē śayanē caiva ratnasiṁhasanaṁ tatha ।
dharmaṁ jñanaṁ ca vairagyamaiśvaryaṁ ca:’nugacchatu ॥ 16 ॥

atha:’jñanamavairagyamanaiśvaryaṁ ca naśyatu ।
sattvarajastamaścaiva gunan raksantu sarvada ॥ 17 ॥

mūlaṁ vidya tatha kandō nalaṁ padmaṁ ca raksatu ।
patrani maṁ sada patu kēsaraḥ karnika:’vatu ॥ 18 ॥

mandalēsu ca maṁ patu sōmasūryagnimandalam ।
atma:’tmanaṁ sada patu antaratma:’ntaratmakam ॥ 19 ॥

patu maṁ paramatma:’pi jñanatma pariraksatu ।
vama jyēstha tatha śrēstha raudrī kalī tathaiva ca ॥ 20 ॥

kalapūrva vikaranī balapūrva tathaiva ca ।
balapramathanī capi sarvabhūtadamanyatha ॥ 21 ॥

See Also  Daridrya Dahana Shiva Stotram In Kannada

manōnmanī ca navamī ēta maṁ patu dēvataḥ ।
yōgapīthaḥ sada patu śivasya paramasya mē ॥ 22 ॥

śrīśivō mastakaṁ patu brahmarandhramuma:’vatu ।
hr̥dayaṁ hr̥dayaṁ patu śiraḥ patu śirō mama ॥ 23 ॥

śikhaṁ śikha sada patu kavacaṁ kavacō:’vatu ।
nētratrayaṁ patu hastau astraṁ ca raksatu ॥ 24 ॥

lalataṁ patu hr̥llēkha gaganaṁ nasika:’vatu ।
raka gandayugaṁ patu ōsthau patu karalikaḥ ॥ 25 ॥

jihvaṁ patu mahēsvasō gayatrī mukhamandalam ।
talumūlaṁ tu savitrī jihvamūlaṁ sarasvatī ॥ 26 ॥

vr̥sadhvajaḥ patu kanthaṁ ksētrapalō bhujau mama ।
candīśvaraḥ patu vaksō durga kuksiṁ sada:’vatu ॥ 27 ॥

skandō nabhiṁ sada patu nandī patu katidvayam ।
parśvau vighnēśvaraḥ patu patu sēnapatirvalim ॥ 28 ॥

brahmīliṅgaṁ sada payadasitaṅgadibhairavaḥ ।
rurubhairava yukta ca gudaṁ payanmahēśvaraḥ ॥ 29 ॥

candayukta ca kaumarī cōruyugmaṁ ca raksatu ।
vaisnavī krōdhasamyukta januyugmaṁ sada:’vatu ॥ 30 ॥

unmattayukta varahī jaṅghayugmaṁ praraksatu ।
kapalayukta mahēndrī gulphau mē pariraksatu ॥ 31 ॥

camunda bhīsanayuta padapr̥sthē sada:’vatu ।
saṁharēnayuta laksmī raksēt padatalē ubhē ॥ 32 ॥

pr̥thagastau matarastu nakhan raksantu sarvada ।
raksantu rōmakūpani asitaṅgadibhairavaḥ ॥ 33 ॥

vajrahastaśca maṁ payadindraḥ pūrvē ca sarvada ।
agnēyyaṁ diśi maṁ patu śakti hastō:’nalō mahan ॥ 34 ॥

dandahastō yamaḥ patu daksinadiśi sarvada ।
nirr̥tiḥ khadgahastaśca nairr̥tyaṁ diśi raksatu ॥ 35 ॥

pratīcyaṁ varunaḥ patu paśahastaśca maṁ sada ।
vayavyaṁ diśi maṁ patu dhvajahastaḥ sadagatiḥ ॥ 36 ॥

See Also  1000 Names Of Sri Gurunatha Guhya Nama Sahasranama Stotram In English

udīcyaṁ tu kubērastu gadahastaḥ pratapavan ।
śūlapaniḥ śivaḥ payat īśanyaṁ diśi maṁ sada ॥ 37 ॥

kamandaludharō brahma ūrthvaṁ maṁ pariraksatu ।
athastadvisnuravyaktaścakrapaniḥ sada:’vatu ॥ 38 ॥

ōṁ hrauṁ īśanō mē śiraḥ payat ।
ōṁ hraiṁ mukhaṁ tatpurusō:’vatu ॥ 39 ॥

ōṁ hrūṁ aghōrō hr̥dayaṁ patu ।
ōṁ hrīṁ vamadēvastu guhyakam ॥ 40 ॥

ōṁ hraṁ sadyōjatastu mē padau ।
ōṁ hraṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ patu mē śikham ॥ 41 ॥

phalaśruti ।
anuktamapi yat sthanaṁ tatsarvaṁ śaṅkarō:’vatu ।
iti mē kathitaṁ nandin śivasya hr̥dayaṁ param ॥ 42 ॥

mantrayantrastha dēvanaṁ raksanatmakamadbhutam ।
sahasravartanatsiddhiṁ prapnuyanmantravittamaḥ ॥ 43 ॥

śivasya hr̥dayēnaiva nityaṁ saptabhimantritam ।
tōyaṁ pītvēpsitaṁ siddhiṁ mandalallabhatē naraḥ ॥ 44 ॥

vandhya putravatī bhūyat rōgī rōgat vimucyatē ।
candra sūryagrahē nadyaṁ nabhimatrōdakē sthitaḥ ॥ 45 ॥

mōksantaṁ prajēpēdbhaktya sarvasiddhīśvarō bhavēt ।
rudrasaṅkhya japadrōgī nīrōgī jayatē ksanat ॥ 46 ॥

upōsitaḥ pradōsē ca śravanyaṁ sōmavasarē ।
śivaṁ sampūjya yatnēna hr̥dayaṁ tatparō japēt ॥ 47 ॥

kr̥trimēsu ca rōgēsu vatapittajvarēsu ca ।
trisaptamantritaṁ tōyaṁ pītva:’rōgyamavapnuyat ॥ 48 ॥

nityamastōttaraśataṁ śivasya hr̥dayaṁ japēt ।
mandalallabhatē nandin siddhidaṁ natra saṁśayaḥ ॥ 49 ॥

kiṁ bahūktēna nandīśa śivasya hr̥dayasya ca ।
japitvatu mahēśasya vahanatvamavapsyasi ॥ 50 ॥

iti śrīliṅgapuranē uttarabhagē vamadēva nandīśvara saṁvadē śivahr̥dayastōtra nirūpanaṁ nama astasastitamōdhyayaḥ samaptaḥ ।

– Chant Stotra in Other Languages –

Sri Shiva Hrudayam in Sanskrit – English –  KannadaTeluguTamil