Sri Shiva Raksha Stotram In Marathi

॥ Shivaraksha Stotram in Marathi ॥

॥ शिवरक्शास्तोत्रं ॥
श्री गणेशाय नमः ॥

अस्य श्रीशिवरक्शास्तोत्रमन्त्रस्य याघ्य़वल्क्य ऋश्हिः ॥
श्री सदाशिवो देवता ॥ अनुश्ह्टप च्हन्दः ॥
श्रीसदाशिवप्रीत्यर्थं शिवरक्शास्तोत्रजपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम ।
अपारं परमोदारं चतुर्वर्गस्य साधनम ॥ १ ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम ।
शिवं ध्यात्वा दशभुजं शिवरक्शां पठेन्नरः ॥ २ ॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूश्हण ॥ ३ ॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४ ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक ॥ ५ ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६ ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥
उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८ ॥

एतां शिवबलोपेतां रक्शां यः सुकृती पठेत ।
स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात ॥ ९ ॥

See Also  Ardhanaarishvara Stotram In Kannada – Kannada Shlokas

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्शणात ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत_त्रयम ॥ ११ ॥

इमां नारायणः स्वप्ने शिवरक्शां यथा ।अ ।अदिशत ।
प्रातरुत_थाय योगीन्द्रो याघ्य़वल्क्यः तथा ।अलिखत ॥ १२ ॥

॥ इति श्रीयाघ्य़वल्क्यप्रोक्तं शिवरक्शास्तोत्रं सम्पूर्णम ॥

– Chant Stotra in Other Languages –

Sri Shiva Raksha Stotram in SanskritEnglish – Marathi । KannadaTeluguTamil