Sri Shiva Sahasranama Stotram In Telugu

॥ Sri Shiva Sahasranama Stotram Telugu Lyrics ॥

॥ śrī śiva sahasranama stōtram ॥
dhyanam ।
śantaṁ padmasanasthaṁ śaśidharamakutaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khadgaṁ paraśumabhayadaṁ daksabhagē vahantaṁ ।
nagaṁ paśaṁ ca ghantaṁ pralayahutavahaṁ caṅkuśaṁ vamabhagē
nanalaṅkarayuktaṁ sphatikamaninibhaṁ parvatīśaṁ namami ॥

stōtram ।
ōṁ sthiraḥ sthanuḥ prabhurbhīmaḥ pravarō varadō varaḥ ।
sarvatma sarvavikhyataḥ sarvaḥ sarvakarō bhavaḥ ॥ 1 ॥

jatī carmī śikhandī ca sarvaṅgaḥ sarvabhavanaḥ ।
haraśca harinaksaśca sarvabhūtaharaḥ prabhuḥ ॥ 2 ॥

pravr̥ttiśca nivr̥ttiśca niyataḥ śaśvatō dhruvaḥ ।
śmaśanavasī bhagavan khacarō gōcarō:’rdanaḥ ॥ 3 ॥

abhivadyō mahakarma tapasvī bhūtabhavanaḥ ।
unmattavēsapracchannaḥ sarvalōkaprajapatiḥ ॥ 4 ॥

maharūpō mahakayō vr̥sarūpō mahayaśaḥ ।
mahatma sarvabhūtatma viśvarūpō mahahanuḥ ॥ 5 ॥

lōkapalō:’ntarhitatma prasadō hayagardabhiḥ ।
pavitraṁ ca mahaṁścaiva niyamō niyamaśritaḥ ॥ 6 ॥

sarvakarma svayambhūta adiradikarō nidhiḥ ।
sahasraksō viśalaksaḥ sōmō naksatrasadhakaḥ ॥ 7 ॥

candraḥ sūryaḥ śaniḥ kēturgrahō grahapatirvaraḥ ।
atriratryanamaskarta mr̥gabanarpanō:’naghaḥ ॥ 8 ॥

mahatapa ghōratapa adīnō dīnasadhakaḥ ।
saṁvatsarakarō mantraḥ pramanaṁ paramaṁ tapaḥ ॥ 9 ॥

yōgī yōjyō mahabījō maharēta mahabalaḥ ।
suvarnarētaḥ sarvajñaḥ subījō bījavahanaḥ ॥ 10 ॥

daśabahustvanimisō nīlakantha umapatiḥ ।
viśvarūpaḥ svayaṁśrēsthō balavīrō:’balō ganaḥ ॥ 11 ॥

ganakarta ganapatirdigvasaḥ kama ēva ca ।
mantravitparamōmantraḥ sarvabhavakarō haraḥ ॥ 12 ॥

kamandaludharō dhanvī banahastaḥ kapalavan ।
aśanī śataghnī khadgī pat-tiśī cayudhī mahan ॥ 13 ॥

sruvahastaḥ surūpaśca tējastējaskarō nidhiḥ ।
usnīsī ca suvaktraśca udagrō vinatastatha ॥ 14 ॥

dīrghaśca harikēśaśca sutīrthaḥ kr̥sna ēva ca ।
sr̥galarūpaḥ siddharthō mundaḥ sarvaśubhaṅkaraḥ ॥ 15 ॥

ajaśca bahurūpaśca gandhadharī kapardyapi ।
ūrdhvarēta ūrdhvaliṅga ūrdhvaśayī nabhassthalaḥ ॥ 16 ॥

trijatī cīravasaśca rudraḥ sēnapatirvibhuḥ ।
ahaścarō naktañcarastigmamanyuḥ suvarcasaḥ ॥ 17 ॥

gajaha daityaha kalō lōkadhata gunakaraḥ ।
siṁhaśardūlarūpaśca ardracarmambaravr̥taḥ ॥ 18 ॥

kalayōgī mahanadaḥ sarvakamaścatuspathaḥ ।
niśacaraḥ prētacarī bhūtacarī mahēśvaraḥ ॥ 19 ॥

bahubhūtō bahudharaḥ svarbhanuramitō gatiḥ ।
nr̥tyapriyō nityanartō nartakaḥ sarvalalasaḥ ॥ 20 ॥

ghōrō mahatapaḥ paśō nityō giriruhō nabhaḥ ।
sahasrahastō vijayō vyavasayō hyatandritaḥ ॥ 21 ॥

adharsanō dharsanatma yajñaha kamanaśakaḥ ।
daksayagapaharī ca susahō madhyamastatha ॥ 22 ॥

tējōpaharī balaha muditō:’rthō:’jitō varaḥ ।
gambhīraghōsō gambhīrō gambhīrabalavahanaḥ ॥ 23 ॥

nyagrōdharūpō nyagrōdhō vr̥ksakarnasthitirvibhuḥ ।
sutīksnadaśanaścaiva mahakayō mahananaḥ ॥ 24 ॥

visvaksēnō hariryajñaḥ samyugapīdavahanaḥ ।
tīksnatapaśca haryaśvaḥ sahayaḥ karmakalavit ॥ 25 ॥

visnuprasaditō yajñaḥ samudrō badabamukhaḥ ।
hutaśanasahayaśca praśantatma hutaśanaḥ ॥ 26 ॥

ugratēja mahatēja janyō vijayakalavit ।
jyōtisamayanaṁ siddhiḥ sarvavigraha ēva ca ॥ 27 ॥

śikhī mundī jatī jvalī mūrtijō mūrdhagō balī ।
vēnavī panavī talī khalī kalakataṅkataḥ ॥ 28 ॥

See Also  Paramashiva Pancha Ratna Stuti In Gujarati – Gujarati Shlokas

naksatravigrahamatirgunabuddhirlayō:’gamaḥ ।
prajapatirviśvabahurvibhagaḥ sarvagōmukhaḥ ॥ 29 ॥

vimōcanaḥ susaranō hiranyakavacōdbhavaḥ ।
mēdhrajō balacarī ca mahīcarī srutastatha ॥ 30 ॥ [*mēghajō*]

sarvatūryaninadī ca sarvatōdyaparigrahaḥ ।
vyalarūpō guhavasī guhō malī taraṅgavit ॥ 31 ॥

tridaśastrikaladhr̥kkarmasarvabandhavimōcanaḥ ।
bandhanastvasurēndranaṁ yudhiśatruvinaśanaḥ ॥ 32 ॥

saṅkhyaprasadō durvasaḥ sarvasadhunisēvitaḥ ।
praskandanō vibhagajñō atulyō yajñabhagavit ॥ 33 ॥

sarvavasaḥ sarvacarī durvasa vasavō:’maraḥ ।
haimō hēmakarō yajñaḥ sarvadharī dharōttamaḥ ॥ 34 ॥

lōhitaksō mahaksaśca vijayaksō viśaradaḥ ।
saṅgrahō nigrahaḥ karta sarpacīranivasanaḥ ॥ 35 ॥

mukhyō:’mukhyaśca dēhaśca kahaliḥ sarvakamadaḥ ।
sarvakalaprasadaśca subalō balarūpadhr̥k ॥ 36 ॥

sarvakamavaraścaiva sarvadaḥ sarvatōmukhaḥ ।
akaśanirvirūpaśca nipatī hyavaśaḥ khagaḥ ॥ 37 ॥

raudrarūpō:’ṁśuradityō bahuraśmiḥ suvarcasī ।
vasuvēgō mahavēgō manōvēgō niśacaraḥ ॥ 38 ॥

sarvavasī śriyavasī upadēśakarō:’karaḥ ।
muniratmaniralōkaḥ sambhagnaśca sahasradaḥ ॥ 39 ॥

paksī ca paksarūpaśca atidīptō viśampatiḥ ।
unmadō madanaḥ kamō hyaśvatthō:’rthakarō yaśaḥ ॥ 40 ॥

vamadēvaśca vamaśca pragdaksinaśca vamanaḥ ।
siddhayōgī maharsiśca siddharthaḥ siddhasadhakaḥ ॥ 41 ॥

bhiksuśca bhiksurūpaśca vipanō mr̥duravyayaḥ ।
mahasēnō viśakhaśca sasthibhagō gavampatiḥ ॥ 42 ॥

vajrahastaśca viskambhī camūstambhana ēva ca ।
vr̥ttavr̥ttakarastalō madhurmadhukalōcanaḥ ॥ 43 ॥

vacaspatyō vajasanō nityamaśritapūjitaḥ – [*nityaśramapūjitaḥ*]
brahmacarī lōkacarī sarvacarī vicaravit ॥ 44 ॥

īśana īśvaraḥ kalō niśacarī pinakavan ।
nimittasthō nimittaṁ ca nandirnandikarō hariḥ ॥ 45 ॥

nandīśvaraśca nandī ca nandanō nandivardhanaḥ ।
bhagaharī nihanta ca kalō brahmapitamahaḥ ॥ 46 ॥

caturmukhō mahaliṅgaścaruliṅgastathaiva ca ।
liṅgadhyaksaḥ suradhyaksō yōgadhyaksō yugavahaḥ ॥ 47 ॥

bījadhyaksō bījakarta adhyatma:’nugatō balaḥ ।
itihasaḥ sakalpaśca gautamō:’tha niśakaraḥ ॥ 48 ॥

dambhō hyadambhō vaidambhō vaśyō vaśakaraḥ kaliḥ ।
lōkakarta paśupatirmahakarta hyanausadhaḥ ॥ 49 ॥

aksaraṁ paramaṁ brahma balavacchakra ēva ca ।
nītirhyanītiḥ śuddhatma śuddhō manyō gatagataḥ ॥ 50 ॥

bahuprasadaḥ susvapnō darpanō:’tha tvamitrajit ।
vēdakarō mantrakarō vidvan samaramardanaḥ ॥ 51 ॥

mahamēghanivasī ca mahaghōrō vaśīkaraḥ ।
agnijvalō mahajvalō atidhūmrō hutō haviḥ ॥ 52 ॥

vr̥sanaḥ śaṅkarō nityaṁ varcasvī dhūmakētanaḥ ।
nīlastatha:’ṅgalubdhaśca śōbhanō niravagrahaḥ ॥ 53 ॥

svastidaḥ svastibhavaśca bhagī bhagakarō laghuḥ ।
utsaṅgaśca mahaṅgaśca mahagarbhaparayanaḥ ॥ 54 ॥

kr̥snavarnaḥ suvarnaśca indriyaṁ sarvadēhinam ।
mahapadō mahahastō mahakayō mahayaśaḥ ॥ 55 ॥

mahamūrdha mahamatrō mahanētrō niśalayaḥ ।
mahantakō mahakarnō mahōsthaśca mahahanuḥ ॥ 56 ॥

mahanasō mahakamburmahagrīvaḥ śmaśanabhak ।
mahavaksa mahōraskō hyantaratma mr̥galayaḥ ॥ 57 ॥

lambanō lambitōsthaśca mahamayaḥ payōnidhiḥ ।
mahadantō mahadamstrō mahajihvō mahamukhaḥ ॥ 58 ॥

mahanakhō maharōma mahakōśō mahajataḥ ।
prasannaśca prasadaśca pratyayō girisadhanaḥ ॥ 59 ॥

snēhanō:’snēhanaścaiva ajitaśca mahamuniḥ ।
vr̥ksakarō vr̥ksakēturanalō vayuvahanaḥ ॥ 60 ॥

See Also  Nirvana Shatakam Stotra In Gujarati

gandalī mērudhama ca dēvadhipatirēva ca ।
atharvaśīrsaḥ samasya r̥ksahasramitēksanaḥ ॥ 61 ॥

yajuḥ padabhujō guhyaḥ prakaśō jaṅgamastatha ।
amōgharthaḥ prasadaśca abhigamyaḥ sudarśanaḥ ॥ 62 ॥

upakaraḥ priyaḥ sarvaḥ kanakaḥ kañcanacchaviḥ ।
nabhirnandikarō bhavaḥ puskaraḥ sthapatiḥ sthiraḥ ॥ 63 ॥

dvadaśastrasanaścadyō yajñō yajñasamahitaḥ ।
naktaṁ kaliśca kalaśca makaraḥ kalapūjitaḥ ॥ 64 ॥

saganō ganakaraśca bhūtavahanasarathiḥ ।
bhasmaśayō bhasmagōpta bhasmabhūtastarurganaḥ ॥ 65 ॥

lōkapalastathalōkō mahatma sarvapūjitaḥ ।
śuklastriśuklaḥ sampannaḥ śucirbhūtanisēvitaḥ ॥ 66 ॥

aśramasthaḥ kriyavasthō viśvakarmamatirvaraḥ ।
viśalaśakhastamrōsthō hyambujalaḥ suniścalaḥ ॥ 67 ॥

kapilaḥ kapiśaḥ śuklaḥ ayuścaiva parōḥ ।
gandharvō hyaditistarksyaḥ suvijñēyaḥ suśaradaḥ ॥ 68 ॥

paraśvadhayudhō dēvaḥ hyanukarī subandhavaḥ ।
tumbavīnō mahakrōdha ūrdhvarēta jalēśayaḥ ॥ 69 ॥

ugrō vaṁśakarō vaṁśō vaṁśanadō hyaninditaḥ ।
sarvaṅgarūpō mayavī suhr̥dō hyanilō:’nalaḥ ॥ 70 ॥

bandhanō bandhakarta ca subandhanavimōcanaḥ ।
sayajñariḥ sakamarirmahadamstrō mahayudhaḥ ॥ 71 ॥

bahudhaninditaḥ śarvaḥ śaṅkaraḥ śaṅkarō:’dhanaḥ ।
amarēśō mahadēvō viśvadēvaḥ surariha ॥ 72 ॥

ahirbudhnyō:’nilabhaśca cēkitanō haristatha ।
ajaikapacca kapalī triśaṅkurajitaḥ śivaḥ ॥ 73 ॥

dhanvantarirdhūmakētuḥ skandō vaiśravanastatha ।
dhata śakraśca visnuśca mitrastvasta dhruvō dharaḥ ॥ 74 ॥

prabhavaḥ sarvagō vayuraryama savita raviḥ ।
usaṅguśca vidhata ca mandhata bhūtabhavanaḥ ॥ 75 ॥

vibhurvarnavibhavī ca sarvakamagunavahaḥ ।
padmanabhō mahagarbhaścandravaktrō:’nilō:’nalaḥ ॥ 76 ॥

balavaṁścōpaśantaśca puranaḥ punyacañcurī ।
kurukarta kuruvasī kurubhūtō gunausadhaḥ ॥ 77 ॥

sarvaśayō darbhacarī sarvēsaṁ praninampatiḥ ।
dēvadēvaḥ sukhasaktaḥ sadasatsarvaratnavit ॥ 78 ॥

kailasagirivasī ca himavadgirisaṁśrayaḥ ।
kūlaharī kūlakarta bahuvidyō bahupradaḥ ॥ 79 ॥

vanijō vardhakī vr̥ksō vakulaścandanachchadaḥ ।
saragrīvō mahajatruralōlaśca mahausadhaḥ ॥ 80 ॥

siddharthakarī siddharthaśchandōvyakaranōttaraḥ ।
siṁhanadaḥ siṁhadamstraḥ siṁhagaḥ siṁhavahanaḥ ॥ 81 ॥

prabhavatma jagatkalasthalō lōkahitastaruḥ ।
saraṅgō navacakraṅgaḥ kētumalī sabhavanaḥ ॥ 82 ॥

bhūtalayō bhūtapatirahōratramaninditaḥ ॥ 83 ॥

vahita sarvabhūtanaṁ nilayaśca vibhurbhavaḥ ।
amōghaḥ samyatō hyaśvō bhōjanaḥ pranadharanaḥ ॥ 84 ॥

dhr̥timan matiman daksaḥ satkr̥taśca yugadhipaḥ ।
gōpalirgōpatirgramō gōcarmavasanō hariḥ ॥ 85 ॥

hiranyabahuśca tatha guhapalaḥ pravēśinam ।
prakr̥starirmahaharsō jitakamō jitēndriyaḥ ॥ 86 ॥

gandharaśca suvasaśca tapassaktō ratirnaraḥ ।
mahagītō mahanr̥tyō hyapsarōganasēvitaḥ ॥ 87 ॥

mahakēturmahadhaturnaikasanucaraścalaḥ ।
avēdanīya adēśaḥ sarvagandhasukhavahaḥ ॥ 88 ॥

tōranastaranō vataḥ paridhīpatikhēcaraḥ ।
samyōgō vardhanō vr̥ddhō hyativr̥ddhō gunadhikaḥ ॥ 89 ॥

nitya atma sahayaśca dēvasurapatiḥ patiḥ ।
yuktaśca yuktabahuśca dēvō divi suparvanaḥ ॥ 90 ॥

asadhaśca susadhaśca dhruvō:’tha harinō haraḥ ।
vapuravartamanēbhyō vasuśrēsthō mahapathaḥ ॥ 91 ॥

śirōharī vimarśaśca sarvalaksanalaksitaḥ ।
aksaśca rathayōgī ca sarvayōgī mahabalaḥ ॥ 92 ॥

samamnayō:’samamnayastīrthadēvō maharathaḥ ।
nirjīvō jīvanō mantraḥ śubhaksō bahukarkaśaḥ ॥ 93 ॥

ratnaprabhūtō ratnaṅgō maharnavanipanavit – [*raktaṅgō*]
mūlaṁ viśalō hyamr̥tō vyaktavyaktastapōnidhiḥ ॥ 94 ॥

See Also  Upamanyu Krutha Shiva Stotram In Telugu

arōhanō:’dhirōhaśca śīladharī mahayaśaḥ ।
sēnakalpō mahakalpō yōgō yugakarō hariḥ ॥ 95 ॥ [yōgakarō]

yugarūpō maharūpō mahanagahanō vadhaḥ ।
nyayanirvapanaḥ padaḥ panditō hyacalōpamaḥ ॥ 96 ॥

bahumalō mahamalaḥ śaśī harasulōcanaḥ ।
vistarō lavanaḥ kūpastriyugaḥ saphalōdayaḥ ॥ 97 ॥

trilōcanō visannaṅgō manividdhō jatadharaḥ ।
bindurvisargaḥ sumukhaḥ śaraḥ sarvayudhaḥ sahaḥ ॥ 98 ॥

nivēdanaḥ sukhajataḥ sugandharō mahadhanuḥ ।
gandhapalī ca bhagavanutthanaḥ sarvakarmanam ॥ 99 ॥

manthanō bahulō vayuḥ sakalaḥ sarvalōcanaḥ ।
talastalaḥ karasthalī ūrdhvasaṁhananō mahan ॥ 100 ॥

chatraṁ suchatrō vikhyatō lōkaḥ sarvaśrayaḥ kramaḥ ।
mundō virūpō vikr̥tō dandī kundī vikurvanaḥ ॥ 101 ॥

haryaksaḥ kakubhō vajrī śatajihvaḥ sahasrapat ।
sahasramūrdha dēvēndraḥ sarvadēvamayō guruḥ ॥ 102 ॥

sahasrabahuḥ sarvaṅgaḥ śaranyaḥ sarvalōkakr̥t ।
pavitraṁ trikakunmantraḥ kanisthaḥ kr̥snapiṅgalaḥ ॥ 103 ॥

brahmadandavinirmata śataghnī paśaśaktiman ।
padmagarbhō mahagarbhō brahmagarbhō jalōdbhavaḥ ॥ 104 ॥

gabhastirbrahmakr̥dbrahmī brahmavidbrahmanō gatiḥ ।
anantarūpō naikatma tigmatējaḥ svayambhuvaḥ ॥ 105 ॥

ūrdhvagatma paśupatirvataraṁha manōjavaḥ ।
candanī padmanalagraḥ surabhyuttaranō naraḥ ॥ 106 ॥

karnikaramahasragvī nīlamauliḥ pinakadhr̥t ।
umapatirumakantō jahnavībhr̥dumadhavaḥ ॥ 107 ॥

varō varahō varadō varēnyaḥ sumahasvanaḥ ।
mahaprasadō damanaḥ śatruha śvētapiṅgalaḥ ॥ 108 ॥

prītatma paramatma ca prayatatma pradhanadhr̥t ।
sarvaparśvamukhastryaksō dharmasadharanō varaḥ ॥ 109 ॥

caracaratma sūksmatma amr̥tō gōvr̥sēśvaraḥ ।
sadhyarsirvasuradityaḥ vivasvansavita:’mr̥taḥ ॥ 110 ॥

vyasaḥ sargaḥ susaṅksēpō vistaraḥ paryayō naraḥ ।
r̥tuḥ saṁvatsarō masaḥ paksaḥ saṅkhyasamapanaḥ ॥ 111 ॥

kala kastha lava matra muhūrtahaḥ ksapaḥ ksanaḥ ।
viśvaksētraṁ prajabījaṁ liṅgamadyassunirgamaḥ ॥ 112 ॥

sadasadvyaktamavyaktaṁ pita mata pitamahaḥ ।
svargadvaraṁ prajadvaraṁ mōksadvaraṁ trivistapam ॥ 113 ॥

nirvanaṁ hladanaścaiva brahmalōkaḥ paragatiḥ ।
dēvasuravinirmata dēvasuraparayanaḥ ॥ 114 ॥

dēvasuragururdēvō dēvasuranamaskr̥taḥ ।
dēvasuramahamatrō dēvasuraganaśrayaḥ ॥ 115 ॥

dēvasuraganadhyaksō dēvasuraganagranīḥ ।
dēvadidēvō dēvarsirdēvasuravarapradaḥ ॥ 116 ॥

dēvasurēśvarō viśvō dēvasuramahēśvaraḥ ।
sarvadēvamayō:’cintyō dēvatatma:’:’tmasambhavaḥ ॥ 117 ॥

udbhittrivikramō vaidyō virajō nīrajō:’maraḥ ।
īdyō hastīśvarō vyaghrō dēvasiṁhō nararsabhaḥ ॥ 118 ॥

vibudhō:’gravaraḥ sūksmaḥ sarvadēvastapōmayaḥ ।
suyuktaḥ śōbhanō vajrī prasanamprabhavō:’vyayaḥ ॥ 119 ॥

guhaḥ kantō nijaḥ sargaḥ pavitraṁ sarvapavanaḥ ।
śr̥ṅgī śr̥ṅgapriyō babhrū rajarajō niramayaḥ ॥ 120 ॥

abhiramaḥ suraganō viramaḥ sarvasadhanaḥ ।
lalataksō viśvadēvō harinō brahmavarcasaḥ ॥ 121 ॥

sthavaranampatiścaiva niyamēndriyavardhanaḥ ।
siddharthaḥ siddhabhūtarthō:’cintyaḥ satyavrataḥ śuciḥ ॥ 122 ॥

vratadhipaḥ paraṁ brahma bhaktanugrahakarakaḥ – [*bhaktanamparamagatiḥ*]
vimuktō muktatējaśca śrīman śrīvardhanō jagat ॥ 123 ॥

– Chant Stotra in Other Languages –

Sri Shiva Sahasranama Stotram in Sanskrit – English –  KannadaTeluguTamil