Sri Siddha Lakshmi Stotram (Variation) In English

॥ Sri Siddha Lakshmi Stotram English Lyrics ॥

॥ śrī siddhalaksmī stōtram (pathantaram) ॥
dhyanam ।
brahmīṁ ca vaisnavīṁ bhadraṁ sadbhujaṁ ca caturmukhīm ।
trinētraṁ khadgatriśūlapadmacakragadadharam ॥

pītambaradharaṁ dēvīṁ nana:’laṅkarabhūsitam ।
tējaḥpuñjadharīṁ śrēsthaṁ dhyayēdbalakumarikam ॥

stōtram ।
ōṅkaraṁ laksmīrūpaṁ tu visnuṁ vagbhavamavyayam ।
visnumanandamavyaktaṁ hrīṅkarabījarūpinīm ॥

klīṁ amr̥ta nandinīṁ bhadraṁ satyanandadayinīm ।
śrīṁ daityaśamanīṁ śaktīṁ malinīṁ śatrumardinīm ॥

tējaḥprakaśinīṁ dēvī varadaṁ śubhakarinīm ।
brahmīṁ ca vaisnavīṁ raudrīṁ kalikarūpaśōbhinīm ॥

akarē laksmīrūpaṁ tu ukarē visnumavyayam ।
makaraḥ purusō:’vyaktō dēvī pranava ucyatē ।

sūryakōtipratīkaśaṁ candrakōtisamaprabham ।
tanmadhyē nikaraṁ sūksmaṁ brahmarupaṁ vyavasthitam ।

ōṅkaraṁ paramanandaṁ sadaiva surasundarīm ।
siddhalaksmī mōksalaksmī adyalaksmī namō:’stu tē ।

aiṅkaraṁ paramaṁ siddhaṁ sarvabuddhipradayakam ।
saubhagya:’mr̥ta kamala satyalaksmī namō:’stu tē ।

hrīṅkaraṁ paramaṁ śuddhaṁ paramaiśvaryadayakam ।
kamala dhanada laksmī bhōgalaksmī namō:’stu tē ।

klīṅkaraṁ kamarūpinyaṁ kamanaparipūrtidam ।
capala cañcala laksmī katyayanī namō:’stu tē ॥

śrīṅkaraṁ siddhirūpinyaṁ sarvasiddhipradayakam ।
padmananaṁ jaganmatrē astalakmīṁ namō:’stu tē ।

sarvamaṅgala maṅgalyē śivē sarvartha sadhikē ।
śaranyē trayambakē gauri narayanī namō:’stu tē ।

See Also  1000 Names Of Sri Lakshmi 1 In Tamil

prathamaṁ tryambaka gaurī dvitīyaṁ vaisnavī tatha ।
tr̥tīyaṁ kamala prōkta caturthaṁ sundarī tatha ।

pañcamaṁ visnuśaktiśca sasthaṁ katyayanī tatha ।
varahī saptamaṁ caiva hyastamaṁ harivallabha ।

navamaṁ khadginī prōkta daśamaṁ caiva dēvika ।
ēkadaśaṁ siddhalaksmīrdvadaśaṁ haṁsavahinī ।

ētat stōtra varaṁ dēvya yē pathanti sada naraḥ ।
sarvapadbhyō vimucyantē natra karya vicarana ।

ēkamasaṁ dvimasaṁ ca trimasaṁ masacatustayam ।
pañcamasaṁ ca sanmasaṁ trikalaṁ yaḥ sada pathēt ।

brahmanaḥ klēśitō duḥkhī daridryabhayapīditaḥ ।
janmantara sahasrōtthairmucyatē sarvakilbasaiḥ ।

daridrō labhatē laksmīmaputraḥ putravan bhavēt ।
dhanyō yaśasvī śatrughnō vahnicaurabhayēsu ca ।

śakinī bhūta vētala sarpa vyaghra nipatanē ।
rajadvarē sabhasthanē karagr̥ha nibandhanē ।

īśvarēna kr̥taṁ stōtram praninaṁ hitakarakam ।
stuvantu brahmanaḥ nityaṁ daridryaṁ na ca badhatē ।

sarvapapahara laksmīḥ sarvasiddhipradayinīm ।
sadhakaḥ labhatē sarvaṁ pathēt stōtram nirantaram ।

ya śrīḥ padmavanē kadambaśikharē rajagr̥hē kuñjarē
śvētē caśvayutē vr̥sē ca yugalē yajñē ca yūpasthitē ।
śaṅkhē daivakulē narēndrabhavanē gaṅgatatē gōkulē
sa śrīstisthati sarvada mama gr̥hē bhūyat sada niścala ॥

See Also  Sri Lalitha Ashtakarika Stotram In English

ya sa padmasanastha vipulakatitatī padmapatrayataksī
gambhīravartanabhiḥ stanabharanamita śuddhavastrōttarīya ।
laksmīrdivyairgajēndrairmaniganakhacitaiḥ snapita hēmakumbhaiḥ
nityaṁ sa padmahasta mama vasatu gr̥hē sarvamaṅgalyayukta ॥

iti śrī siddhalaksmī stōtram ॥

– Chant Stotra in Other Languages –

Goddess Lakshmi Stotram » Sri Siddha Laxmi Stotram (Variation) in Sanskrit » Kannada » Telugu » Tamil