Sri Vallabhesha Hrudayam In English

॥ Sri Vallabhesha Hrudayam English Lyrics ॥

॥ śrī vallabhēśa hr̥dayam ॥
śrīdēvyuvaca –
vallabhēśasya hr̥dayaṁ kr̥paya brūhi śaṅkara ।
śrīśiva uvaca –
r̥syadikaṁ mūlamantravadēva parikīrtitam ॥ 1 ॥

ōṁ vighnēśaḥ pūrvataḥ patu gananathastu daksinē ।
paścimē gajavaktrastu uttarē vighnanaśanaḥ ॥ 2 ॥

agnēyyaṁ pitr̥bhaktastu nair̥tyaṁ skandapūrvajaḥ ।
vayavyamakhuvahastu īśanyaṁ dēvapūjitaḥ ॥ 3 ॥

ūrdhvataḥ patu sumukhō hyadharayaṁ gajananaḥ ।
ēvaṁ daśadiśō raksēt vikataḥ papanaśanaḥ ॥ 4 ॥

śikhayaṁ kapilaḥ patu mūrdhanyakaśarūpadhr̥k ।
kirītiḥ patu naḥ phalaṁ bhruvōrmadhyē vinayakaḥ ॥ 5 ॥

caksusī mē trinayanaḥ śravanau gajakarnakaḥ ।
kapōlayōrmadanidhiḥ karnamūlē madōtkataḥ ॥ 6 ॥

sadantō dantamadhyē:’vyat vaktraṁ patu haratmajaḥ ।
cibukē nasikē caiva patu maṁ puskarēksanaḥ ॥ 7 ॥

uttarōsthē jagadvyapī tvadharōsthē:’mr̥tapradaḥ ।
jihvaṁ vidyanidhiḥ patu talunyapatsahayakaḥ ॥ 8 ॥

kinnaraiḥ pūjitaḥ kanthaṁ skandhau patu diśampatiḥ ।
caturbhujō bhujau patu bahumūlē:’marapriyaḥ ॥ 9 ॥

aṁsayōrambikasūnuraṅgulīśca haripriyaḥ ।
antraṁ patu svatantrō mē manaḥ prahladakarakaḥ ॥ 10 ॥

prana:’panau tatha vyanamudanaṁ ca samanakam ।
yaśō laksmīṁ ca kīrtiṁ ca patu naḥ kamalapatiḥ ॥ 11 ॥

See Also  Sri Damodara Stotram In English

hr̥dayaṁ tu parambrahmasvarūpō jagadipatiḥ ।
stanau tu patu visnurmē stanamadhyaṁ tu śaṅkaraḥ ॥ 12 ॥

udaraṁ tundilaḥ patu nabhiṁ patu sunabhikaḥ ।
katiṁ patvamalō nityaṁ patu madhyaṁ tu pavanaḥ ॥ 13 ॥

mēdhraṁ patu mahayōgī tatparśvaṁ sarvaraksakaḥ ।
guhyaṁ guhagrajaḥ patu anuṁ patu jitēndriyaḥ ॥ 14 ॥

śuklaṁ patu suśuklastu ūrū patu sukhapradaḥ ।
jaṅghadēśē hrasvajaṅghō janumadhyē jagadguruḥ ॥ 15 ॥

gulphau raksakaraḥ patu padau mē nartanapriyaḥ ।
sarvaṅgaṁ sarvasandhau ca patu dēvarimardanaḥ ॥ 16 ॥

putramitrakalatradīn patu paśaṅkuśadhipaḥ ।
dhanadhanyapaśūṁścaiva gr̥haṁ ksētraṁ nirantaram ॥ 17 ॥

patu viśvatmakō dēvō varadō bhaktavatsalaḥ ।
raksahīnaṁ tu yatsthanaṁ kavacēna vina kr̥tam ॥ 18 ॥

tatsarvaṁ raksayēddēvō margavasī jitēndriyaḥ ।
atavyaṁ parvatagrē va margē manavamanagē ॥ 19 ॥

jalasthalagatō va:’pi patu mayapaharakaḥ ।
sarvatra patu dēvēśaḥ saptalōkaikasaṁśritaḥ ॥ 20 ॥

phalaśrutiḥ ।
ya idaṁ kavacaṁ punyaṁ pavitraṁ papanaśanam ।
prataḥkalē japēnmartyaḥ sada bhayavinaśanam ॥ 21 ॥

kuksirōgapraśamanaṁ lūtasphōtanivaranam ।
mūtrakr̥cchrapraśamanaṁ bahumūtranivaranam ॥ 22 ॥

See Also  Sri Ganesha Bhujanga Stuti In Sanskrit

balagrahadirōganaṁnaśanaṁ sarvakamadam ।
yaḥ pathēddharayēdva:’pi karasthastasya siddhayaḥ ॥ 23 ॥

yatra yatra gataśca:’pi tatra tatra:’rthasiddhidam ॥ 24 ॥

yaśśr̥nōti pathati dvijōttamō
vighnarajakavacaṁ dinē dinē ।
putrapautrasukalatrasampadaḥ
kamabhōgamakhilaṁśca vindati ॥ 25 ॥

yō brahmacarinamacintyamanēkarūpaṁ
dhyayējjagatrayahitēratamapadaghnam ।
sarvarthasiddhiṁ labhatē manusyō
vighnēśasayujyamupēnna saṁśayaḥ ॥ 26 ॥

iti śrīvinayakatantrē śrīvallabhēśahr̥dayaṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Vallabhesha Hrudayam in English – SanskritKannadaTeluguTamil