1000 Names Of Sri Dakshinamurthy – Sahasranamavali 1 Stotram In Sanskrit

॥ Dakshinamurti Sahasranamavali 1 Sanskrit Lyrics ॥

॥ श्रीदक्षिणामूर्तिसहस्रनामावलिः १ ॥
ॐ दक्षिणाय नमः । दक्षिणामूर्तये । दयालवे । दीनवल्लभाय ।
दीनार्तिघ्ने । दीननाथाय । दीनबन्धवे । दयापराय । दारिद्र्यशमनाय ।
अदीनाय । दीर्घाय । दानवनाशनाय । दनुजारये । दुःखहन्त्रे ।
दुष्टभूतनिषूदनाय । दीनार्तिहरणाय । दान्ताय । दीप्तिमते ।
दिव्यलोचनाय । देदीप्यमानाय नमः ॥ २० ॥

दुर्गेशाय नमः । श्रीदुर्गावरदायकाय । दरिसंस्थाय ।
दानरूपाय । दानसन्मानतोषिताय । दीनाय । दाडिमपुष्पाढ्याय ।
दाडिमीपुष्पभूषिताय । दैन्यहृते । दुरितघ्नाय । दिशावासाय ।
दिगम्बराय । दिक्पतये । दीर्घसूत्रिणे । दरदम्बुजलोचनाय ।
दक्षिणाप्रेमसन्तुष्टाय । दारिद्र्यबडबानलाय । दक्षिणावरदाय ।
दक्षाय । दक्षाध्वरविनाशकृते नमः ॥ ४० ॥

दामोदरप्रियाय नमः । दीर्घाय । दीर्घिकाजनमध्यगाय । धर्माय ।
धनप्रदाय । ध्येयाय । धीमते । धैर्यविभूषिताय । धरणीधारकाय ।
धात्रे । धनाध्यक्षाय । धुरन्धराय । धीधारकाय । धिण्डिमकाय ।
नग्नाय । नारायणाय । नराय । नरनाथप्रियाय । नाथाय ।
नदीपुलिनसंस्थिताय नमः ॥ ६० ॥

नानारूपधराय नमः । नम्राय । नान्दीश्राद्धप्रियाय । नटाय ।
नटाचार्याय । नटवराय । नारीमानसमोहनाय । नदीप्रियाय । नीतिधराय ।
नानामन्त्ररहस्यविदे । नारदाय । नामरहिताय । नौकारूढाय ।
नटप्रियाय । परमाय । परमादाय । परविद्याविकर्षणाय । पतये ।
पातित्यसंहर्त्रे । परमेशाय नमः ॥ ८० ॥

पुरातनाय नमः । पुराण पुरुषाय । पुण्याय । पद्यगद्यविशारदाय ।
पद्यप्रियाय । पद्यहस्ताय । परमार्थपरायणाय । प्रीताय । पुराणाय ।
पुरुषाय । पुराणागमसूचकाय । पुराणवेत्रे । पापघ्नाय । पार्वतीशाय ।
परार्थविदे । पद्मावतीप्रियाय । प्राणाय । पराय । पररहस्यविदे ।
पार्वतीरमणाय नमः ॥ १०० ॥

पीनाय नमः । पीतवाससे । परात्पराय । पशूपहाररसिकाय ।
पाशिने । पाशुपताय । प्रियाय । पक्षीन्द्रवाहनप्रीताय । पुत्रदाय ।
पुत्रपूजिताय । फणिनादाय । फें कृतये । फट्कारये । फ्रें
परायणाय । फ्रीं बीजजपसन्तुष्टाय । फ्रीं काराय । फणिभूषिताय ।
फणिविद्यामाय । फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणाय ।
फडस्रजपसन्तुष्टाय नमः । १२० ।

बलिभुजे नमः । बाणभूषिताय । बाणपूजारताय । ब्लूं ब्लूं ब्लूं
बीजनिरताय । शुचये । भवार्णवाय । बालमतये । बालेशाय ।
बालभावधृते । बालप्रियाय । बालगतये । बलिवरदप्रियाय । बलिने ।
बालचन्द्रप्रियाय । बालाय । बालशब्दपरायणाय । ब्रह्माण्डभेदनाय ।
ब्रह्मज्ञानिने । ब्राह्मणपालकाय । भवानीभूपतये नमः । १४० ।

भद्राय नमः । भद्रदाय । भद्रवाहनाय । भूताध्यक्षाय ।
भूतपतये । भूतभूतिनिवारणाय । भद्रङ्कराय । भीमगर्भाय ।
भीमसङ्गमलोलुपाय । भीमाय । भयानकाय । भ्रात्रे ।
भ्रान्ताय । भस्मासुरप्रियाय । भस्मभूषाय । भस्मसंस्थाय ।
भैक्षकर्मपरायणाय । भानुभूषाय । भानुरूपाय ।
भवानीप्रीतिदाय नमः । १६० ।

भवाय नमः । भर्गदेवाय । भर्गवासाय । भर्गपूजापरायणाय ।
भावव्रताय । भावरताय । भावाभावविवर्जिताय । भर्गाय ।
भावानन्तयुक्ताय । भां भिं शब्दपरायणाय । भ्रां
बीजजपसन्तुष्टाय । भट्टाराय । भद्रवाहनाय । भट्टारकाय ।
भीमभीमाय । भीमचण्डपतये । भवाय । भवानीजपसन्तुष्टाय ।
भवानीपूजनोत्सुकाय । भ्रमराय नमः । १८० ।

भ्रामरीयुक्ताय नमः । भ्रमराम्बाप्रपूजिताय । महादेवाय ।
महामान्याय । महेशाय । माधवप्रियाय । मधुपुष्पप्रियाय । माध्विने ।
मानपूजापरायणाय । मधुपानप्रियाय । मीनाय । मीनाक्षीनायकाय ।
महते । मारदृशाय । मदनघ्नाय । माननीयाय । महोक्षगाय ।
माधवाय । मानरहिताय । म्रां बीजजपतोषिताय नमः । २०० ।

मधुपानरताय नमः । मानिने । महार्हाय । मोहनास्त्रविदे ।
महाताण्डवकृते । मन्त्राय । मधुपूजापरायणाय । मूर्तये ।
मुद्राप्रियाय । मित्राय । मित्रसन्तुष्टमानसाय । म्रीं म्रीं नाथाय ।
मधुमतीनाथाय । महादेवप्रियाय । मृडाय । यादोनिधये । यदुपतये ।
यतये । यज्ञपरायणाय । यज्वने नमः । २२० ।

यागप्रियाय नमः । याजिने । यायीभावप्रियाय । यमाय ।
यातायातादिरहिताय । यतिधर्मपरायणाय । यतिसाध्याय ।
यष्टिधराय । यजमानप्रियाय । यजाय । यजुर्वेदप्रियाय ।
यायिने । यमसंयमसंयुताय । यमपीडाहराय । युक्तये । यागिने ।
योगीश्वरालयाय । याज्ञवल्क्यप्रियाय । योनये ।
योनिदोषविवर्जिताय नमः । २४० ।

यामिनीनाथाय नमः । यूषिने । यमवंशसमुद्भवाय । यक्षाय ।
यक्षप्रियाय । याम्याय । रामाय । राजीवलोचनाय । रात्रिञ्चराय ।
रात्रिचराय । रामेशाय । रामपूजिताय । रामपूज्याय । रामनाथाय ।
रत्नदाय । रत्नहारकाय । राज्यदाय । रामवरदाय । रञ्जकाय ।
रतिमार्गकृते नमः । २६० ।

See Also  1000 Names Of Nrisimha – Narasimha Sahasranama Stotram In English

रमणीयाय नमः । रघुनाथाय । रघुवंशप्रवर्तकाय ।
रामानन्दप्रियाय । राज्ञे । राजराजेश्वराय । रसाय ।
रत्नमन्दिरमध्यस्थाय । रत्नपूजापरायणाय । रत्नाकराय ।
लक्ष्मणेशाय । लक्ष्मकाय । लक्ष्मलक्षणाय । लक्ष्मीनाथप्रियाय ।
लालिने । लम्बिकायोगमार्गधृते । लब्धलक्ष्याय । लब्धसिद्धये ।
लभ्याय । लाक्षारुणेक्षणाय नमः । २८० ।

लोलाक्षीनायकाय नमः । लोभिने । लोकनाथाय । लतामयाय ।
लतापूजापराय । लोलाय । लक्षमन्त्रजपप्रियाय । लम्बिकामार्गनिरताय ।
लक्षकोट्यण्डनायकाय । वाणीप्रियाय । वाममार्गाय । वादिने ।
वादपरायणाय । वीरमार्गरताय । वीराय । वीरचर्यापरायणाय ।
वरेण्याय । वरदाय । वामाय । वाममार्गप्रवर्तकाय नमः । ३०० ।

वामदेवाय नमः । वागधीशाय । वीणाढ्याय । वेणुतत्पराय ।
विद्याप्रदाय । वीतिहोत्राय । वीरविद्याविशारदाय । वर्गाय ।
वर्गप्रियाय । वायवे । वायुवेगपरायणाय । वार्तज्ञाय । वशीकारिणे ।
वर्षिष्ठाय । वामहर्षकाय । वासिष्ठाय । वाक्पतये । वेद्याय ।
वामनाय । वसुदाय नमः । ३२० ।

विराजे नमः । वाराहीपालकाय । वश्याय । वनवासिने । वनप्रियाय ।
वनपतये । वारिधारिणे । वीराय । वाराङ्गनाप्रियाय । वनदुर्गापतये ।
वन्याय । शक्तिपूजापरायणाय । शशाङ्कमौलये । शान्तात्मने ।
शक्तिमार्गपरायणाय । शरच्चन्द्रनिभाय । शान्ताय । शक्तये ।
संशयवर्जिताय । शचीपतये नमः । ३४० ।

शक्रपूज्याय नमः । शरस्थाय । शापवर्जिताय । शापानुग्राहकाय ।
शङ्खप्रियाय । शत्रुनिषूदनाय । शरीरयोगिने । शान्तारये ।
शक्त्रे । श्रमगताय । शुभाय । शुक्रपूज्याय । शुक्रभोगिने ।
शुक्रभक्षणतत्पराय । शारदानायकाय । शौरये । षण्मुखाय ।
षण्मनसे । षढाय । षण्डाय नमः । ३६० ।

षडङ्गाय नमः । षट्काय । षडध्वयागतत्पराय ।
षडाम्नायरहस्यज्ञाय । षष्ठीजपपरायणाय । षट्चक्रभेदनाय ।
षष्ठीनादाय । षड्दर्शनप्रियाय । षष्ठीदोषहराय । षट्काय ।
षट्शास्त्रार्थविदे । षट्शास्ररहस्यविदे । षड्भूमिहिताय ।
षड्वर्गाय । षडैश्वर्यफलप्रदाय । षड्गुणाय । षण्मुखप्रीताय ।
षष्ठिपालाय । षडात्मकाय । षट्कृत्तिकासमाजस्थाय नमः । ३८० ।

षडाधारनिवासकाय नमः । षोढान्यासमयाय । सिन्धवे । सुन्दराय ।
सुरसुन्दराय । सुराध्यक्षाय । सुरपतये । सुमुखाय । सुसमाय ।
सुराय । सुभगाय । सर्वविदे । सौम्याय । सिद्धमार्गप्रवर्तकाय ।
सहजानन्दजाय । साम्ने । सर्वशास्त्ररहस्यविदे । समिद्धोमप्रियाय ।
सर्वाय । सर्वशक्तिप्रपूजिताय नमः । ४०० ।

सुरदेवाय नमः । सुदेवाय । सन्मार्गाय । सिद्धदर्शनाय । सर्वविदे ।
साधुविदे । साधवे । सर्वधर्मसमन्विताय । सर्वाध्यक्षाय ।
सर्ववेद्याय । सन्मार्गसूचकाय । अर्थविदे । हारिणे । हरिहराय ।
हृद्याय । हराय । हर्षप्रदाय । हरये । हरयोगिने ।
हेहरताय नमः । ४२० ।

हरिवाहाय नमः । हरिध्वजाय । ह्रादिमार्गरताय । ह्रीं ।
हारीतवरदायकाय । हारीतवरदाय । हीनाय । हितकृते ।
हुङ्कृतये । हविषे । हविष्यभुजे । हविष्याशिने । हरिद्वर्णाय ।
हरात्मकाय । हैहयेशाय । ह्रीङ्कृतये । हरिमानसतोषणाय ।
ह्राङ्कारजपसन्तुष्टाय । ह्रीङ्कारजपचिह्निताय । हितकारिणे नमः । ४४० ।

हरिणदृषे नमः । हलिताय । हरनायकाय । हारप्रियाय । हाररताय ।
हाहाशब्दपरायणाय । ळकारवर्णभूषाढ्याय । ळकारेशाय । महामुनये ।
ळकारबीजनिलयाय । ळां ळिं मन्त्रप्रवर्तकाय । क्षेमङ्करीप्रियाय ।
क्षाम्याय । क्षमाभृते । क्षणरक्षकाय । क्षाङ्कारबीजनिलयाय ।
क्षोभहृते । क्षोभवर्जिताय । क्षोभहारिणे । क्षोभकारिणे नमः । ४६० ।

क्ष्रीं बीजाय नमः । क्ष्रां स्वरूपधृते । क्ष्राङ्कारबीजनिलयाय ।
क्षौमाम्बरविभूषिताय । क्षोणीरथाय । प्रियकराय । क्षमापालाय ।
क्षमाकराय । क्षेत्रज्ञाय । क्षेत्रपालाय । क्षयरोग क्षयङ्कराय ।
क्षामोदराय । क्षामगात्राय । क्षामरूपाय । क्षयोदराय । अद्भुताय ।
अनन्तवरदाय । अनसूयवे । प्रियंवदाय । अत्रिपुत्राय नमः । ४८० ।

अग्निगर्भाय नमः । अभूताय । अनन्तविक्रमाय । आदिमध्यान्तरहिताय ।
अणिमादिगुणाकराय । अक्षराय । अष्टगुणैश्वर्याय । अर्हाय । अनर्हाय ।
आदित्याय । अगुणाय । आत्मने । अध्यात्मप्रीताय । अध्यात्ममानसाय । आद्याय ।
आम्रप्रियाय । आम्राय । आम्रपुष्पविभूषिताय । आम्रपुष्पप्रियाय ।
प्राणाय नमः । ५०० ।

आर्षाय नमः । आम्रातकेश्वराय । इङ्गितज्ञाय । इष्टज्ञाय ।
इष्टभद्राय । इष्टप्रदाय । इष्टापूर्तप्रदाय । इष्टाय । ईशाय ।
ईश्वरवल्लभाय । ईङ्काराय । ईश्वराधीनाय । ईशतटिते ।
इन्द्रवाचकाय । उक्षये । ऊकारगर्भाय । ऊकाराय । ऊह्याय ।
ऊहविनिर्मुक्ताय । ऊष्मणे नमः । ५२० ।

See Also  1000 Names Of Sri Jwalamukhi – Sahasranama Stotram In Kannada

ऊष्ममणये नमः । ऋद्धिकारिणे । ऋद्धिरूपिणे । ऋद्धिप्रवर्तकाय ।
ऋद्धीश्वराय । ॠकारवर्णाय । ॠकारभूषाढ्याय । ॠकाराय ।
ऌकारगर्भाय । ॡकाराय । ॡं । ॡङ्काराय । एकारगर्भाय । एकाराय ।
एकाय । एकप्रवाचकाय । एकङ्कारिणे । एककराय । एकप्रियतराय ।
एकवीराय नमः । ५४० ।

एकपतये नमः । ऐं । ऐं शब्दपरायणाय । ऐन्द्रप्रियाय । ऐक्यकारिणे ।
ऐं बीजजपतत्पराय । ओङ्काराय । ओङ्कारबीजाय । ओङ्काराय ।
ओङ्कारपीठनिलयाय । ओङ्कारेश्वरपूजिताय । अङ्कितोत्तमवर्णाय ।
अङ्कितज्ञाय । कलङ्कहराय । कङ्कालाय । क्रूराय । कुक्कुटवाहनाय ।
कामिनीवल्लभाय । कामिने । काम्यार्थाय नमः । ५६० ।

कमनीयकाय नमः । कलानिधये । कीर्तिनाथाय । कामेशीहृदयङ्गमाय ।
कामेश्वराय । कामरूपाय । कालाय । कालकृपानिधये । कृष्णाय ।
कालीपतये । कालये । कृशचूडामणये । कलाय । केशवाय । केवलाय ।
कान्ताय । कालीशाय । वरदायकाय । कालिकासंप्रदायज्ञाय ।
कालाय नमः । ५८० ।

कामकलात्मकाय नमः । खट्वाङ्गपाणिने । खतिताय । खरशूलाय ।
खरान्तकृते । खेलनाय । खेटकाय । खड्गाय । खड्गनाथाय ।
खगेश्वराय । खेचराय । खेचरनाथाय । गणनाथाय । सहोदराय ।
गाढाय । गहनगम्भीराय । गोपालाय । गूर्जराय । गुरवे ।
गणेशाय नमः । ६०० ।

गायकाय नमः । गोप्त्रे । गायत्रीवल्लभाय । गुणिने । गोमन्ताय ।
गारुडाय । गौराय । गौरीशाय । गिरिशाय । गुहाय । गरये । गर्याय ।
गोपनीयाय । गोमयाय । गोचराय । गुणाय । हेरम्बायुष्यरुचिराय ।
गाणापत्यागमप्रियाय । घण्टाकर्णाय । घर्मरश्मये नमः । ६२० ।

घृणये नमः । घण्टाप्रियाय । घटाय । घटसर्पाय । घूर्णिताय ।
घृमणये । घृतकम्बलाय । घण्टादिनादरुचिराय । घृणिने ।
लज्जाविवर्जिताय । घृणिमन्त्रजपप्रीतयाय । घृतयोनये ।
घृतप्रियाय । घर्घराय । घोरनादाय । अघोरशास्त्रप्रवर्तकाय ।
घनाघनाय । घोषयुक्ताय । घेटकाय । घेटकेश्वराय नमः । ६४० ।

घनाय नमः । घनरुचये । घ्रिं घ्रां घ्रां घ्रिं
मन्त्रस्वरूपधृते । घनश्यामाय । घनतराय । घटोत्कचाय ।
घटात्मजाय । घङ्घादाय । घुर्घुराय । घूकाय । घकाराय ।
ङकाराख्याय । ङकारेशाय । ङकाराय । ङकारबीजनिलयाय । ङां
ङिं मन्त्र स्वरूपधृते । चतुष्षष्टिकलादायिने । चतुराय ।
चञ्चलाय । चलाय नमः । ६६० ।

चक्रिणे नमः । चक्राय । चक्रधराय । श्री बीजजपतत्पराय ।
चण्डाय । चण्डेश्वराय । चारवे । चक्रपाणये । चराचराय ।
चराचरमयाय । चिन्तामणये । चिन्तितसारथये । चण्डरश्मये ।
चन्द्रमौलये । चण्डीहृदयनन्दनाय । चक्राङ्किताय ।
चण्डदीप्तिप्रियाय । चूडालशेखराय । चण्डाय ।
चण्डालदमनाय नमः । ६८० ।

चिन्तिताय नमः । चिन्तितार्थदाय । चित्तार्पिताय । चित्तमायिने ।
चित्रविद्यमयाय । चिदे । चिच्छक्तये । चेतनाय । चिन्त्याय ।
चिदाभासाय । चिदात्मकाय । छन्दचारिणे । छन्दगतये । छात्राय ।
छात्रप्रियाय । छात्रच्छिदे । छेदकृते । छेदनाय । छेदाय ।
छन्दः शास्त्रविशारदाय नमः । ७०० ।

छन्दोमयाय नमः । छन्दोगम्याय । छान्दोग्याय । छन्दसां पतये ।
छन्दोभेदाय । छन्दनीयाय । छन्दसे । छन्दोरहस्यविदे ।
छत्रधारिणे । छत्रभृताय । छत्रदाय । छात्रपालकाय ।
छिन्नप्रियाय । छिन्नमस्तकाय । छिन्नमन्त्रप्रसादकाय ।
छिन्नताण्डवसम्भूताय । छिन्नयोगविशारदाय । जाबालिपूज्याय ।
जन्माद्याय । जनित्रे नमः । ७२० ।

जन्मनाशकाय नमः । जपायुष्यप्रियकराय । जपादाडिमरागधृते ।
जमलाय । जैनताय । जन्याय । जन्मभूम्यै । जनप्रियाय । जन्माद्याय ।
जनप्रियकराय । जनित्रे । जाजिरागधृते । जैनमार्गरताय । जैनाय ।
जितक्रोधाय । जितेन्द्रियाय । जर्जज्जटाय । जर्जभूषिणे । जटाधराय ।
जगद्गुरवे नमः । ७४० ।

जगत्कारिणे नमः । जामातृवरदाय । अजराय । जीवनाय । जीवनाधाराय ।
ज्योतिः शास्त्रविशारदाय । ज्योतिषे । ज्योत्स्नामयाय । जेत्रे ।
जयाय । जन्मकृतादराय । जामित्राय । जैमिनीपुत्राय । ज्योतिः
शास्त्रप्रवर्तकाय । ज्योतिर्लिङ्गाय । ज्योतीरूपाय । जीमूतवरदायकाय ।
जिताय । जेत्रे । जन्मपुत्राय नमः । ७६० ।

ज्योत्स्नाजालप्रवर्तकाय नमः । जन्मादिनाशकाय । जीवाय । जीवातवे ।
जीवनौषधाय । जराहराय । जाड्यहराय । जन्माजन्मविवर्जिताय ।
जनकाय । जननीनाथाय । जीमूताय । जाम्बवप्रियाय । जपमूर्तये ।
जगन्नाथाय । जगत्स्थावरजङ्गमाय । जारदाय । जारविदे । जाराय ।
जठराग्निप्रवर्तकाय । जीर्णाय नमः । ७८० ।

See Also  1000 Names Of Medha Dakshinamurti 1 In Sanskrit

जीर्णरताय नमः । जातये । जातिनाथाय । जगन्मयाय । जगत्प्रदाय ।
जगत्त्रात्रे । जराजीवनकौतुकाय । जङ्गमाय । जङ्गमाकाराय । जटिलाय ।
जगद्गुरवे । झरये । झञ्झारिकाय । झञ्झाय । झञ्झानवे ।
झरुलन्दकृते । झकारबीजनिलयाय । झूं झूं झूं मन्त्ररूपधृते ।
ज्ञानेश्वराय । ज्ञानगम्याय नमः । ८०० ।

ज्ञानमार्गपरायणाय नमः । ज्ञानकाण्डिने । ज्ञेयकाण्डिने ।
ज्ञेयाज्ञेयविवर्जिताय । टङ्कास्त्रधारिणे । टङ्काराय ।
टीकाटिप्पणकारकाय । टां टिं टूं जपसन्तुष्टाय । टिट्टिभाय ।
टिट्टिभाननाय । टिट्टिभानन सहिताय । टकाराक्षरभूषिताय ।
टङ्कारकारिणे । अष्टसिद्धये । अष्टमूर्तये । अष्टकष्टघ्ने ।
ठाङ्कुराय । ठकुराय । ठष्ठाय । ढम्बीजपरायणाय नमः । ८२० ।

ठां ठि ठूं जपयोगाढ्याय नमः । डामराय । डाकिनीप्रियाय ।
डाकिनीनायकाय । डाडिने । डूं डूं शब्दपरायणाय । डकारात्मने ।
डामराय । डामरीशक्तिरञ्जिताय । डाकराय । डाङ्कराय । डां
डिं नमः । डिण्डिवादनतत्पराय । डकाराढ्याय । डङ्कहीनाय ।
डामरीवादनतत्पराय । ढाङ्कृतये । ढाम्पतये । ढां ढिं ढूं
ढैं ढौं शब्दतत्पराय । ढोढि भूषण भूषाढ्याय नमः । ८४० ।

ढीं ढीं पालाय नमः । ढपारजाय नमः । णकार कुण्डलाय ।
णाडीवर्गप्राणाय । णणाद्रिभुवे । णकारपञ्जरीशाय । णां णिं
णूं णं प्रवर्तकाय । तरुशाय । तरुमध्यस्थाय । तर्वन्ताय ।
तरुमध्यगाय । तारकाय । तारतम्याय । तारनाथाय । सनातनाय ।
तरुणाय । ताम्रचूडाय । तमिस्रानायकाय । तमिने । तोताय नमः । ८६० ।

त्रिपथगाय नमः । तीव्राय । तीव्रवेगाय । त्रिशब्दकृते । तारिमताय ।
तालधराय । तपश्शीलाय । त्रपाकराय । तन्त्रमार्गरताय ।
तन्त्राय । तान्त्रिकाय । तान्त्रिकोत्तमाय । तुषाराचलमध्यस्थाय ।
तुषारकरभूषिताय । तुराय । तुम्बीफलप्राणाय । तुलजापुरनायकाय ।
तीव्रयष्टिकराय । तीव्राय । तुण्डदुर्गसमाजगाय नमः । ८८० ।

त्रिवर्गयज्ञकृते नमः । त्रय्यै । त्र्यम्बकाय । त्रिपुरान्तकाय ।
त्रिपुरान्तकसंहाराय । त्रिधाम्ने । स्त्रीतृतीयकाय ।
त्रिलोकमुद्रिकाभूषाय । त्रिपञ्चन्याससंयुताय । त्रिसुगन्धये ।
त्रिमूर्तये । त्रिगुणाय । त्रिगुणसारथये । त्रयीमयाय । त्रिगुणाय ।
त्रिपादाय । त्रिहस्तकाय । तन्त्ररूपाय । त्रिकोणेशाय ।
त्रिकालज्ञाय नमः । ९०० ।

त्रयीमयाय नमः । त्रिसन्ध्याय । त्रिकालाय । ताम्रपर्णीजलप्रियाय ।
तोमराय । तुमुलाय । स्थूलाय । स्थूलपुरुषरूपधृते ।
तस्मै । तन्त्रिणे । तन्त्रतन्त्रिणे । तृतीयाय । तरुशेखराय ।
तरुणेन्दुशिखाय । तालाय । तीर्थस्नाताय । त्रिशेखराय । त्रिजाय ।
अजेशाय । त्रिस्वरूपाय नमः । ९२० ।

त्रित्रिशब्दपरायणाय नमः । तारानायकभूषाय । तरुवादनचञ्चलाय ।
तिष्काय । त्रिराशिकाय । त्र्यक्षाय । तरुणाय । ताटवाहनाय ।
तृतीयाय । तारकाय । स्तम्भाय । स्तम्भमध्यगताय । स्थिराय ।
तत्त्वरूपाय । तलाय । तालाय । तान्त्रिकाय । तन्त्रभूषणाय । तथ्याय ।
स्तुतिमयाय नमः । ९४० ।

स्थूलाय नमः । स्थूलबुद्धये । त्रपाकराय । तुष्टाय । स्तुतिमयाय ।
स्तोत्रे । स्तोत्रप्रीताय । स्तुतीडिताय । त्रिराशये । त्रिबन्धवे ।
त्रिप्रस्ताराय । त्रिधागतये । त्रिकालेशाय । त्रिकालज्ञाय । त्रिजन्मने ।
त्रिमेखलाय । त्रिदोषाय । त्रिवर्गाय । त्रैराशिकफलप्रदाय ।
तन्त्रसिद्धाय नमः । ९६० ।

तन्त्ररताय नमः । तन्त्राय । तन्त्रफलप्रदाय । त्रिपुरारये ।
त्रिमधुराय । त्रिशक्तिदाय । त्रितत्त्वधृते । तीर्थप्रीताय ।
तीर्थरताय । तीर्थोदानपरायणाय । त्रयक्लेशाय । तन्त्रणेशाय ।
तीर्थश्राद्धफलप्रदाय । तीर्थभूमिरताय । तीर्थाय ।
तित्तिडीफलभोजनाय । तित्तिडीफलभूषाढ्याय । ताम्रनेत्रविभूषिताय ।
तक्षाय । स्तोत्रपाठप्रीताय नमः । ९८० ।

स्तोत्रमयाय नमः । स्तुतिप्रियाय । स्तवराजजपप्राणाय ।
स्तवराजजपप्रियाय । तैलाय । तिलमनसे । तैलपक्वान्नप्रीतमानसाय ।
तैलाभिषेकसन्तुष्टाय । तैलचर्वणतत्पराय । तैलाहारप्रियाय ।
तैलहारप्राणाय । तिलमोदकतोषणाय । तिलपिष्टान्नभोजिने ।
तिलपर्वतरूपधृते । थकारकूटनिलयाय । थैरये । यैः
शब्दतत्पराय । थिमाथिमाथिमारूपाय । थै थै थै नाट्यनायकाय ।
स्थाणुरूपाय नमः । १००० ।

– Chant Stotra in Other Languages -1000 Names of Dakshinamurthy Stotram 1:

1000 Names of Sri Dakshinamurti – Sahasranamavali 1 Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil