108 Names Of Sri Dhumavati In Sanskrit

॥ 108 Names of Sri Dhumavati Sanskrit Lyrics ॥

॥ श्री धूमावत्यष्टोत्तरशतनामावली ॥
ओं धूमावत्यै नमः ।
ओं धूम्रवर्णायै नमः ।
ओं धूम्रपानपरायणायै नमः ।
ओं धूम्राक्षमथिन्यै नमः ।
ओं धन्यायै नमः ।
ओं धन्यस्थाननिवासिन्यै नमः ।
ओं अघोराचारसन्तुष्टायै नमः ।
ओं अघोराचारमण्डितायै नमः ।
ओं अघोरमन्त्रसम्प्रीतायै नमः ॥ ९ ॥

ओं अघोरमन्त्रपूजितायै नमः ।
ओं अट्टाट्टहासनिरतायै नमः ।
ओं मलिनाम्बरधारिण्यै नमः ।
ओं वृद्धायै नमः ।
ओं विरूपायै नमः ।
ओं विधवायै नमः ।
ओं विद्यायै नमः ।
ओं विरलाद्विजायै नमः ।
ओं प्रवृद्धघोणायै नमः ॥ १८ ॥

ओं कुमुख्यै नमः ।
ओं कुटिलायै नमः ।
ओं कुटिलेक्षणायै नमः ।
ओं कराल्यै नमः ।
ओं करालास्यायै नमः ।
ओं कङ्काल्यै नमः ।
ओं शूर्पधारिण्यै नमः ।
ओं काकध्वजरथारूढायै नमः ।
ओं केवलायै नमः ॥ २७ ॥

ओं कठिनायै नमः ।
ओं कुह्वे नमः ।
ओं क्षुत्पिपासार्दितायै नमः ।
ओं नित्यायै नमः ।
ओं ललज्जिह्वायै नमः ।
ओं दिगम्बर्यै नमः ।
ओं दीर्घोदर्यै नमः ।
ओं दीर्घरवायै नमः ।
ओं दीर्घाङ्ग्यै नमः ॥ ३६ ॥

See Also  Prayag Ashtakam In Sanskrit

ओं दीर्घमस्तकायै नमः ।
ओं विमुक्तकुन्तलायै नमः ।
ओं कीर्त्यायै नमः ।
ओं कैलासस्थानवासिन्यै नमः ।
ओं क्रूरायै नमः ।
ओं कालस्वरूपायै नमः ।
ओं कालचक्रप्रवर्तिन्यै नमः ।
ओं विवर्णायै नमः ।
ओं चञ्चलायै नमः ॥ ४५ ॥

ओं दुष्टायै नमः ।
ओं दुष्टविध्वंसकारिण्यै नमः ।
ओं चण्ड्यै नमः ।
ओं चण्डस्वरूपायै नमः ।
ओं चामुण्डायै नमः ।
ओं चण्डनिःस्वनायै नमः ।
ओं चण्डवेगायै नमः ।
ओं चण्डगत्यै नमः ।
ओं चण्डविनाशिन्यै नमः ॥ ५४ ॥

ओं मुण्डविनाशिन्यै नमः ।
ओं चाण्डालिन्यै नमः ।
ओं चित्ररेखायै नमः ।
ओं चित्राङ्ग्यै नमः ।
ओं चित्ररूपिण्यै नमः ।
ओं कृष्णायै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कुल्लायै नमः ।
ओं कृष्णरूपायै नमः ॥ ६३ ॥

ओं क्रियावत्यै नमः ।
ओं कुम्भस्तन्यै नमः ।
ओं महोन्मत्तायै नमः ।
ओं मदिरापानविह्वलायै नमः ।
ओं चतुर्भुजायै नमः ।
ओं ललज्जिह्वायै नमः ।
ओं शत्रुसंहारकारिण्यै नमः ।
ओं शवारूढायै नमः ।
ओं शवगतायै नमः ॥ ७२ ॥

See Also  1000 Names Of Sri Vishnu – Sahasranama Stotram From Garuda Purana In English

ओं श्मशानस्थानवासिन्यै नमः ।
ओं दुराराध्यायै नमः ।
ओं दुराचारायै नमः ।
ओं दुर्जनप्रीतिदायिन्यै नमः ।
ओं निर्मांसायै नमः ।
ओं निराकारायै नमः ।
ओं धूमहस्तायै नमः ।
ओं वरान्वितायै नमः ।
ओं कलहायै नमः ॥ ८१ ॥

ओं कलिप्रीतायै नमः ।
ओं कलिकल्मषनाशिन्यै नमः ।
ओं महाकालस्वरूपायै नमः ।
ओं महाकालप्रपूजितायै नमः ।
ओं महादेवप्रियायै नमः ।
ओं मेधायै नमः ।
ओं महासङ्कटनाशिन्यै नमः ।
ओं भक्तप्रियायै नमः ।
ओं भक्तगत्यै नमः ॥ ९० ॥

ओं भक्तशत्रुविनाशिन्यै नमः ।
ओं भैरव्यै नमः ।
ओं भुवनायै नमः ।
ओं भीमायै नमः ।
ओं भारत्यै नमः ।
ओं भुवनात्मिकायै नमः ।
ओं भेरुण्डायै नमः ।
ओं भीमनयनायै नमः ।
ओं त्रिनेत्रायै नमः ॥ ९९ ॥

ओं बहुरूपिण्यै नमः ।
ओं त्रिलोकेश्यै नमः ।
ओं त्रिकालज्ञायै नमः ।
ओं त्रिस्वरूपायै नमः ।
ओं त्रयीतनवे नमः ।
ओं त्रिमूर्त्यै नमः ।
ओं तन्व्यै नमः ।
ओं त्रिशक्तये नमः ।
ओं त्रिशूलिन्यै नमः ॥ १०८ ॥

See Also  1000 Names Of Sri Shanmukha » Adho Mukha Sahasranamavali 6 In Sanskrit

– Chant Stotra in Other Languages –

Durga Slokam » Sri Dhumavati Ashtottara Shatanamavali » Lyrics in English » Kannada » Telugu » Tamil