1000 Names Of Sri Shanmukha » Adho Mukha Sahasranamavali 6 In Sanskrit

॥ Shanmukha Sahasranamavali 6 Sanskrit Lyrics ॥

॥ श्रीषण्मुख अथवा अधोमुखसहस्रनामावलिः ६ ॥

ॐ श्रीगणेशाय नमः ।

अधोमुखपूजा ।
अकारादि क्षकारान्ता ।
ॐ अचिन्त्य शक्तये नमः । अनघाय । अक्षोभ्याय । अपराजिताय ।
अनाथवत्सलाय । अमोघाय । अशोकाय । अजराय । अभयाय । अत्युदाराय ।
अघहराय । अग्रगण्याय । अद्रिजासुताय । अनन्तमहिम्ने । अपराय ।
अनन्तसौख्यदाय । अन्नदाय । अव्ययाय । अनुत्तमाय । अक्षयाय नमः ॥ २० ॥

ॐ अनादये नमः । अप्रमेयाय । अक्षराय । अच्युताय । अकल्मषाय ।
अभिरामाय । अग्रधुर्याय । अमितविक्रमाय । अतुलाय । अमृताय ।
अघोराय । अनन्तविक्रमाय । अनाथनाथाय । अमलाय । अप्रमत्ताय ।
अमरप्रभवे । अरिन्दमाय । अखिलाधाराय । अणिमादिगुणाय ।
अगरण्ये नमः ॥ ४० ॥

ॐ अचञ्चलाय नमः । अमरस्तुत्याय । अकलङ्काय । अमिताशनाय ।
अग्निभुवे । अनवद्याङ्गाय । अद्भुताय । अभीष्टदायकाय ।
अतीन्द्रियाय । अमेयात्मने । अदृश्याय । अव्यक्तलक्षणाय ।
आपद्विनाशकाय । आर्याय । आढ्याय । आगमसंस्तुताय ।
आर्तसंरक्षणाय । आद्याय । आनन्दाय । आर्यसेविताय नमः ॥ ६० ॥

ॐ आश्रितेष्टार्थवरदाय नमः । आनन्दिने । आर्तफलप्रदाय ।
आश्चर्यरूपाय । आनन्दाय । आपन्नार्तिविनाशनाय ।
इभवक्त्रानुजाय । इष्टाय । इभासुरहरात्मजाय ।
इतिहासस्तुतिश्रुत्याय श्रुतिस्तुत्याय ।। इन्द्रभोगफलप्रदाय ।
इष्टापूर्तिर्त ।फलप्राप्तये । इष्टेष्टवरदायकाय ।
इहामुत्रेष्टफलदाय । इष्टदाय । इन्द्रवन्दिताय । ईडनीयाय ।
ईशपुत्राय । ईप्सितार्थप्रदायकाय । ईतिहराय नमः ॥ ८० ॥

ॐ ईड्याय नमः । ईषणात्रयवर्जिताय । उदारकीर्तये । उद्योगिने ।
उत्कृष्टाय । उरुपराक्रमाय । उत्कृष्टशक्तये । उत्साहाय ।
उदाराय । उत्सवप्रियाय । उज्जृम्भाय । उद्भवाय । उग्राय ।
उदग्राय । उग्रलोचनाय । उन्मत्ताय । उष्णशमनाय ।
उद्वेगघ्नाय । उरगेश्वराय । उरुप्रभावाय नमः ॥ १०० ॥
उदीर्णाय नमः । उमासूनवे । उदारधिये । ऊर्ध्वरेतस्सुताय ।
ऊर्ध्वगतिदायकाय । ऊर्जपालकाय । ऊर्जिताय । ऊर्ध्वगाय ।
ऊर्ध्वाय । ऊर्ध्वलोकैकनायकाय । ऊर्जस्वते । ऊर्जितोदाराय ।
ऊर्जितोर्जितशासनाय । ऋजुकराय । ऋजुरूपाय ।
ऋषिदेवगणस्तुत्याय । ऋणत्रयविमोचनाय ।
ऋतुभराय । ऋजुप्रीताय नमः । १२० ।

ॐ ऋषभाय नमः । ऋद्धिदेवाय । ऋचे । लुलितोदारकाय ।
लुलितभवप्राशप्रभञ्जनाय । एणाङ्कधरसत्पुत्राय ।
एकस्मै । एनौघनाशनाय । ऐश्वर्यदाय । ऐन्द्रभोगिने ।
ऐन्द्रीहाय । ऐन्द्रीविभूतये । ओजस्विने । औषधिस्थानाय ।
ओजोदाय । ओदनप्रियाय । औदार्यशीलाय । औमेयाय । औग्राय ।
औन्नत्यदायकाय नमः । १४० ।

ॐ औदार्याय नमः । औषधकाराय । औषधाय । औषधकराय ।
अशुम्मते । अशुम्मालाढ्याय । अम्बिकातनयाय । अन्नदाय ।
अन्धकारिसुताय । अन्धत्वहारिणे । अम्बुजलोचनाय । अस्तमायाय । अस्पष्टाय ।
अमराधीशाय । अस्तोकपुण्यदाय । अस्तामित्राय । अस्तरूपाय ।
अस्खलत्सुगतिदायकाय । कार्तिकेयाय । कामरूपाय नमः । १६० ।

ॐ कुमाराय नमः । क्रौञ्चदारणाय । कामदाय । कारणाय । काम्याय ।
कमनीयाय । कृपाकराय । काञ्चनाभाय । कान्तिमुक्ताय । कामिने ।
कामप्रदाय । कवये । कीर्तिकृते । कुक्कुटधराय । कूटस्थाय ।
कुवलयेक्षणाय । कुङ्कुमाङ्गाय । क्लमहराय । कुशलाय ।
कुक्कुटध्वजाय नमः । १८० ।

ॐ कृशानुसम्भावाय नमः । क्रूराय । क्रूरघ्नाय । कलितापहृते ।
कामरूपाय । कल्पतरवे । कान्ताय । कामिदायकाय । कल्याणकृते ।
क्लेशनाशनाय । कृपालवे । करुणाकराय । कलुषघ्नाय ।
क्रियाशक्तये । कठोराय । कवचिने । कुविने । कोमलाङ्गाय ।
कुशप्रीताय । कुत्सितघ्नाय नमः । २०० ।

ॐ कलाधराय नमः । ख्याताय । खेटतराय । खडगिने । खट्वाङ्गिने ।
खलनिग्रहाय । ख्यातिप्रदाय । खेचरेशाय । ख्यातेहाय ।
खेचरस्तुताय । खरतापहराय । खस्थाय । खेचराय ।
खेचराश्रयाय । खण्डेन्दुमौलितनयाय । खेलाय । खेचरपालाय ।
खस्थलाय । खण्डितार्काय । खेचरीजनपूजिताय नमः । २२० ।

ॐ गाङ्गेयाय नमः । गिरिजापुत्राय । गणनाथानुजाय । गुहाय । गोप्त्रे ।
गीर्वाण संसेव्याय । गुणातीताय । गुहाश्रयाय । गतिप्रदाय ।
गुणनिधये । गम्भीराय । गिरिजात्मजाय । गूढरूपाय । गदाहराय ।
गुणाधीशाय । गुणाग्रण्ये । गोधराय । गहनाय । गुप्ताय ।
गर्वघ्नाय नमः । २४० । गुणवर्धनाय नमः । गुह्याय । गुणज्ञाय ।
गीतज्ञाय । गतातङ्काय । गुणाश्रयाय । गद्यपद्यप्रियाय ।
गुण्याय । गोस्तुताय । गगनेचराय । गणनीय चरित्राय ।
गतक्लेशाय । गुणार्णवाय । घूर्णिताक्षाय । घृणानिधये ।
घनगम्भीरघोषणाय । घण्टानादप्रियाय । घोराघौघनाशनाय ।
घनप्रियाय । घनानन्दाय नमः । २६० ।

See Also  Sri Durga Ashtottara Shatanamavali 2 In Kannada

ॐ घर्महन्त्रे नमः । घ्रुणावते । घृष्टिपालकाय ।
घृणिने । घ्रुणाकाराय । घोषाय । घोरदैत्यप्रहारकाय ।
घटितैश्वर्यसन्दोहाय । घनार्थिने । घनविक्रमाय ।
चित्रकृते । चित्रवर्णाय । चञ्चलाय । चपलद्युतये ।
चिन्मयाय । चित्स्वरूपाय । चिदानन्दाय । चिरन्तनाय ।
चित्रचेलाय । चित्रधराय नमः । २८० ।

ॐ चिन्तनीयाय नमः । चमत्कृतये । चोरघ्नाय । चतुराय ।
चारवे । चामीकरविभूषणाय । चन्द्रार्ककोटिसदृशाय ।
चन्द्रमौलितनूभवाय । छादिताङ्गाय । छद्महन्त्रे ।
छेदिताखिलपातकाय । छेदीकृततमः क्लेशाय ।
छत्रीकृतमहायशसे । छादिताशेषसन्तापाय ।
छरितामृतसागराय । छन्नत्रैगुण्यरूपाय । छातेहाय ।
छिन्नसंशयाय । छन्दोमयाय । छन्दोगामिने नमः । ३०० ।

ॐ छविच्छदाय नमः । जगद्धिताय । जगत्पूज्याय । जगज्ज्येष्ठाय ।
जगन्मयाय । जनकाय । जाह्नवीसूनवे । जितामित्राय । जगद्गुरवे ।
जयिने । जितेन्द्रियाय । जैत्राय । जरामरणवर्जिताय ।
ज्योतिर्मयाय । जगन्नाथाय । जगज्जीवाय । जनाश्रयाय ।
जगद्वन्द्याय । जगच्छ्रेष्ठाय । जितक्लेशाय नमः । ३२० ।

ॐ जगद्विभवे नमः । जगत्सेव्याय । जगत्कर्त्रे ।
जगत्साक्षिणे । जगत्प्रियाय । जम्भारिवन्द्याय । जयदाय ।
जगज्जनमनोहराय । जगजाड्यापहारकाय । जगदानन्दजनकाय ।
जपाकुसुमसङ्काशाय । जनलोचनशोभनाय । जनेश्वराय ।
जगद्वन्द्याय । जनजन्मसनिबर्हणाय । जयदाय । जन्तुतापघ्नाय ।
जितदैत्यमहाव्रजाय । जिताय । जितक्रोधाय नमः । ३४० ।

ॐ जितदम्भाय नमः । जनप्रियाय । झञ्झानिलमहावेगाय ।
झरिताशेषपातकाय । झर्झरीकृतदैत्यौघाय ।
झल्लरीवाद्यसुप्रियाय । ज्ञानमूर्तये । ज्ञानगम्याय । ज्ञानिने ।
ज्ञानमहानिधये । टङ्कारनित्यविभवाय । टङ्किताखिललोकाय ।
टङ्कितैनस्तमोरवये । डम्भरप्रभवे । डम्भाय ।
डमड्डमरुकप्रियाय । डमरोत्कटजाण्डजाय । ढक्कानादप्रियाय ।
ढु ।लुलितासुरसदलाय । ढाकितामरसन्दोहाय नमः । ३६० ।

ॐ दुण्डिविघ्नेश्वरानुजाय नमः । तत्वज्ञाय । तत्वगाय । तीव्राय ।
तपोरूपाय । तपोमयाय । त्रयीमयाय । त्रिकालज्ञाय । त्रिमूर्तये ।
त्रिगुणात्मकाय । त्रिदशेशाय । तारकारये । तापघ्नाय ।
तापसप्रियाय । तुष्टिदाय । तुष्टिकृते । तीक्ष्णाय । तपोरूपाय ।
त्रिकालविदे । स्तोत्रे नमः । ३८० ।

ॐ स्तव्याय नमः । स्तवप्रीताय । स्तुतये । स्तोत्राय । स्तुतिप्रियाय ।
स्थिताय । स्थायिने । स्थापकाय । स्थूलसूक्षमप्रदर्शकाय ।
स्थविष्टाय । स्थविराय । स्थूलाय । स्थानदाय । स्थैर्याय । स्थिराय ।
दान्ताय । दयापराय । दात्रे । दुरितघ्नाय । दुरासदाय नमः । ४०० ।

ॐ दर्शनीयाय नमः । दयासाराय । देवदेवाय । दयानिधये ।
दुराधर्षाय । दुर्विगाह्याय । दक्षाय । दर्पणशोभिताय । दुर्धराय ।
दानशीलाय । द्वादशाक्षराय । द्विषड्भुजाय । द्विषड्कर्णाय ।
द्विषड्भ्रूभङ्गाय । दीनसन्तापनाशनाय । दन्दशूकेश्वराय ।
देवाय । दिव्याय । दिव्याकृतये । दमाय नमः । ४२० ।

ॐ दीर्घवृत्ताय नमः । दीर्घबाहवे । दीर्घदृष्टये । दिवस्पतये ।
दण्डाय । दमयित्रे । दर्पाय । देवसिंहाय । दृढव्रताय ।
दुर्लभाय । दुर्गमाय । दीप्ताय । दुष्प्रेक्षाय । दिव्यमण्डनाय ।
दुरोदरघ्नाय । दुःखघ्नाय । दुष्टारिघ्नाय । दिशाम्पतये ।
दुर्जयाय । देवसेनेशाय नमः । ४४० ।

ॐ दुर्ज्ञेयाय । दुरतिक्रमाय । दम्भाय । दृप्ताय । देवर्षये ।
दैवज्ञाय । दैवचिन्तकाय । धुरन्धराय । धर्मपराय ।
धनदाय । धृतिवर्धनाय । धर्मेशाय । धर्मशास्त्रज्ञाय ।
धन्विने । धर्मपरायणाय । धनाध्यक्षाय । धनपतये ।
धृतिमते । धृतित ।किल्बिषाय । धर्महेतवे नमः । ४६० ।

ॐ धर्मशूराय । धर्मकृते । धर्मविदे । ध्रुवाय । धात्रे ।
धीमते । धर्मचारिने । धन्याय । धुर्याय । धृतव्रताय ।
नित्योत्सवाय । नित्यतृप्ताय । निश्चलात्मकाय । निरवद्याय ।
निराकाराय । निष्कलङ्काय । निरञ्जनाय । निर्मयाय । निर्मनिमेषाय ।
निरहङ्काराय । निमोहाय नमः । ४८० ।

ॐ निरुपद्रवाय नमः । नित्यानन्दाय । निरातङ्काय । निष्प्रपञ्चाय ।
निरामयाय । निरवद्याय । निरीहाय । निर्द्वन्द्वाय । निर्मलात्मकाय ।
नित्यानन्दाय । निर्जरेशाय । निस्सङ्गाय । निगमस्तुताय ।
निष्कण्टकाय । निरालम्बाय । निष्प्रत्यूहाय । निजोद्भवाय ।
नित्याय । नियमकल्याणाय । निर्विकल्पाय नमः । ५०० ।

ॐ निराश्रयाय नमः । नेत्रे । निधये । नैकरूपाय । निराकाराय ।
नदीसुताय । पुलिन्दकन्यारमणाय । पुरजिते । परमप्रियाय ।
प्रत्यक्षमूर्तये । प्रत्यक्षाय । परेशाय । पूर्णपुण्याय ।
पुण्यकाराय । पुण्यरूपाय । पुण्याय । पुण्यपरायणाय । पुण्योदयाय ।
परस्मैतिज्योतिषे । पुण्यकृते नमः । ५२० ।

See Also  108 Names Of Vishnu 1 – Ashtottara Shatanamavali In Kannada

ॐ पुण्यवर्धनाय नमः । परानन्दाय । परतराय । पुण्यकीर्तये ।
पुरातनाय । प्रसन्नरूपाय । प्राणेशाय । पन्नगाय । पवनाशनाय ।
प्रणतार्तिहराय । पूर्णाय । पार्वतीनन्दनाय । प्रभवे ।
पूतात्मने । पुरुषाय । प्राणाय । प्रभवाय । पुरुषोत्तमाय ।
प्रसन्नाय । परमस्पष्टाय नमः । ५४० ।

ॐ पटवे नमः । परिबृढाय । पराय । परमात्मने । परब्रह्मणे ।
परार्थाय । प्रियदर्शनाय । पवित्राय । पुष्टिदाय । पूर्तये ।
पिङ्गलाय । पुष्टिवर्धनाय । पापहारिणे । पाशधराय ।
प्रमत्तासुरशिक्षकाय । पावनाय । पावकाय । पूज्याय ।
पूर्णानन्दाय । परात्पराय नमः । ५६० ।

ॐ पुष्कलाय नमः । प्रवराय । पूर्वाय । पितृभक्ताय । पुरोगमाय ।
प्राणदाय । प्राणिजनकाय । प्रदिष्टाय । पावकोद्भवाय ।
परब्रह्मस्वरूपाय । परमेश्वर्यकारणाय । परार्थदाय । परहिताय ।
पुष्टिकराय । प्रकाशात्मने । प्रतापवते । प्रज्ञापराय ।
प्रकृष्टार्थाय । पृथवे । पृथुपराक्रमाय नमः । ५८० ।

ॐ फणीश्वराय नमः । फणिवराय । फणाफणिविभूषणाय ।
फलदाय । फलहस्ताय । फुल्लाम्बुजविलोचनाय ।
फटच्छटाश ।मितपापौघाय । फणिलोकविभूषणाय ।
बाहुलेयाय । बृहद्रूपाय । बलिष्ठाय । बलवते । बलिने ।
ब्रह्मेशविष्णुरूपाय । बुद्धये । बुद्धिमतांवराय । बालरूपाय ।
बृहद्गर्भाय । ब्रह्मचारिणे । बुधप्रियाय नमः । ६०० ।

ॐ बहुश्रुताय नमः । बहुमताय । ब्रह्मण्याय । ब्राह्मणप्रियाय ।
बलप्रमथनाय । ब्रह्मणे । ब्रह्मरूपाय । बहुप्रदाय ।
बृहद्बानुतनूद्भवाय । बृहत्सेनाय । बिलेशयाय । बहुबाहवे ।
बलश्रीमते । बहुदैत्यविनाशनाय । बिलद्वारान्तरालस्थाय ।
बृहच्छक्तिधनुर्धराय । बालार्कद्युतिमते । बालाय ।
बृहद्वससे । बृहत्तनवे नमः । ६२० ।

ॐ भव्याय नमः । बोगीश्वराय । भाव्याय । भवनाशनाय ।
भवप्रियाय । भक्तिगम्याय । भयहराय । भावज्ञाय ।
भक्तसुप्रियाय । भुक्तिमुक्तिप्रदाय । भोगिने । भगवते ।
भाग्यवर्धनाय । भ्राजिष्णवे । भावनाय । भर्त्रे । भीमाय ।
भीमपराक्रमाय । भूतिदाय । भूतिकृते नमः । ६४० ।

ॐ भोक्त्रे नमः । भूतात्मने । भुवनेश्वराय । भावकाय ।
भाग्यकृते । भेषजाय । भावकेष्टाय । भवोद्भवाय ।
भवतापशमनाय । भोगवते । भूतभावनाय । भोज्यप्रदाय ।
भ्रान्तिनाशनाय । भानुमते । भुवनाश्रयाय । भूरिभोगप्रदाय ।
भद्राय । भजनीयाय । भिषग्वराय । महासेनाय नमः । ६६० ।

ॐ महोदाराय नमः । महाशक्तये । महाद्भुताय महाद्युतये । ।
महाबुद्धये । महावीर्याय । महोत्साहाय । महाबलाय । महाभोगिने ।
महामायिने । मेधाविने । मेखलिने । महते । मुनिस्तुत्याय ।
महामान्याय । महानन्दाय । महायशसे । महोर्जिताय । माननिधये ।
मनोरथफलप्रदाय । महोदयाय नमः । ६८० ।

ॐ महापुण्याय नमः । महाबलपराक्रमाय । मानदाय । मतिदाय ।
मालिने । मुक्तामालाविभूषिताय । मनोहराय । महामुख्याय ।
महर्द्धये । मूर्तिमते । मुनये । महोत्तमाय । महोपायाय ।
मोक्षदाय । मङ्गलप्रदाय । मुदाकराय । मुक्तिदात्रे । महाभोगाय ।
महोरगाय । यशस्कराय नमः । ७०० ।

ॐ योगयोनये नमः । योगीष्ठाय । यमिनां वराय । यशश्विने ।
योगपुरुषाय । योग्याय । योगनिधये । यमिने । यतिसेव्याय ।
योगयुक्ताय । योगविदे । योगसिद्धिदाय । यन्त्राय । यन्त्रिणे ।
यन्त्रज्ञाय । यन्त्रवते । यन्त्रवाहकाय । यातनारहिताय ।
योगिने । योगीशाय नमः । ७२० ।

ॐ योगिनां वराय नमः । रमणीयाय । रम्यरूपाय । रसज्ञाय ।
रसभावकाय । रञ्जनाय । रञ्जिताय । रागिणे । रुचिराय ।
रुद्रसम्भवाय । रणप्रियाय । रणोदाराय । रागद्वेषविनाशकाय ।
रम्यार्चिरुचिराय । रम्याय । रूपलावण्यविग्रहाय । रत्नाङ्गधराय ।
रत्नाभूषणाय । रमणीयकायाय । रुचिकृते नमः । ७४० ।

ॐ रोचमानाय नमः । रञ्जिताय रोगनाशनाय । राजीवाक्षाय ।
राजराजाय । रक्तमाल्यानुलेपनाय । ऋग्यजुस्सामसंस्तुत्याय ।
रजस्सत्वगुणान्विताय । रजनीशकलारम्याय । रत्नकुण्डलमण्डिताय ।
रत्नसन्मौलिशोभाढ्याय । रणनन्मञ्जीरभूषणाय । लोकैकनाथाय ।
लोकेशाय । ललिताय । लोकनायकाय । लोकरक्षकाय । लोकशिक्षाय ।
लोकलोचनरञ्जिताय । लावण्यविग्रहाय नमः । ७६० ।

ॐ लोकचूडामणये नमः । लीलावते । लोकाध्यक्षाय । लोकवन्द्याय ।
लोकोत्तरगुणाकराय । लोकबन्धवे । लोकधात्रे । लोकत्रयमहाहिताय ।
वरिष्ठाय । वरदाय । वन्द्याय । विशिष्टाय । विक्रमाय ।
विभवे । विबुधाग्रचराय । वश्याय । विकल्पवर्जिताय ।
विपाशाय । विगतातङ्काय । विचित्राङ्काय नमः । ७८० ।

See Also  1000 Names Of Sri Padmavati – Sahasranama Stotram In Gujarati

ॐ विरोचनाय नमः । विद्याधराय । विशुद्धात्मने । वेदाङ्गाय ।
विबुधप्रियाय । वचस्कराय । व्यापकाय । विज्ञानिने ।
विनयान्विताय । विद्वत्तमाय । विरोधघ्नाय । वीराय ।
विगतरागवते । वीतभावाय । विनीतात्मने । वेदगर्भाय ।
वसुप्रदाय । विश्वदीप्तये । विशालाक्षाय । विजितात्मने नमः । ८०० ।

ॐ विभावनाय नमः । वेदवेद्याय । विधेयात्मने । वीतदोषाय ।
वेदविदे । विश्वकर्मणे । वीतभयाय । वागीशाय । वासवार्चिताय ।
वीरध्वंसकाय । विश्वमूर्तये । विश्वरूपाय । वरासनाय ।
विशिखाय । विशाखाय । विमलाय । वाग्मिने । विदुषे । वेदधराय ।
वटवे नमः । ८२० ।

ॐ वीरचूडामणये नमः । वीराय । विद्येशाय । विबुधाश्रयाय ।
विजयिने । वेत्रे । वरीयसे । विरजसे । वसवे । वीरघ्नाय ।
विज्वराय । वेद्याय । वेगवते । वीर्यवते । वशिने । वरशीलाय ।
वरगुणाय । विशोकाय । वज्रधारकाय । शरजन्मने नमः । ८४० ।

ॐ शक्तिधराय नमः । शत्रुघ्नाय । शिखिवाहनाय । श्रीमते ।
शिष्टाय । शुचसे । शुद्धाय । शाश्वताय । श्रुतिसागराय ।
शरण्याय । शुभदाय । शर्मणे । शिष्टष्टाय । शुभलक्षणाय ।
शान्ताय । शूलधराय । श्रेष्टाय । शुद्धात्मने । शङ्कराय ।
शिवाय नमः । ८६० ।

ॐ शितिकण्ठाय नमः । शूराय । शान्तिदाय । शोकनाशनाय ।
षण्मुखाय । षड्गुणैश्वर्यसंयुताय । षट्चक्रस्थाय ।
षडूर्मिघ्नाय । षडङ्गश्रुतिपारगाय । षड्भावरहिताय ।
षड्गुणाय । षट्छास्त्रस्मृतिपारगाय । षड्वर्गदात्रे ।
षड्ग्रीवाय । षडरिघ्नाय । षडाश्रयाय । षट्किरीटधराय
श्रीमते । षडाधराय । षट्क्रमाय । षट्कोणमध्यनिलयाय नमः । ८८० ।

ॐ षण्ढत्वपरिहारकाय नमः । सेनान्ये । सुभगाय । स्कन्दाय ।
सुरानन्दाय । सन्तां गतये । सुब्रह्मण्याय । सुराध्यक्षाय ।
सर्वज्ञाय । सर्वदाय । सुखिने । सुलभाय । सिद्धिदाय । सौम्याय ।
सिद्धोदाय । । सिद्धेशाय । सिद्धिसाधनाय । सिद्धार्थाय ।
सिद्धसङ्कल्पाय । सिद्धसाधनाय । सुरेश्वराय नमः । ९०० ।

ॐ सुभुजाय नमः । सर्वदृशे । साक्षिणे । सुप्रसादाय । सनातनाय ।
सुधापतये । स्वयञ्ज्योतिषे । स्वयम्भुवे । सर्वतोमुखाय ।
समर्थाय । समक्षिणे । सत्कृतये सत्कृतते । । सूक्ष्माय ।
सुघोषाय । सुखदाय । सुहृदे । सुप्रसन्नाय । सुरश्रेष्ठाय ।
सुरशीलाय । सत्यसाधकाय । सम्भाव्याय नमः । ९२० ।

ॐ सुमनसे नमः । सेव्याय । सकलागमपारगाय ।
सुव्यक्ताय । सच्चिदानन्दाय । सुवीराय । सुजनाश्रयाय ।
सर्वलक्षणसम्पन्नाय । सत्यधर्मपरायणाय । सर्वदेवमयाय ।
सत्याय । सदामृष्टान्नदायकाय । सुधापाय । सुमतये । सत्याय ।
सर्वविघ्नविनाशकाय । सर्वदुःखप्रशमनाय । सुकुमाराय ।
सुलोचनाय । सुग्रीवाय नमः । ९४० ।

ॐ सुधृतये नमः । साराय । सुराराध्याय । सुविक्रमाय ।
सुरारिघ्नाय । स्वर्णवर्णाय । सर्पराजाय । सुदाशुचये ।
सप्तार्चिर्भुवे । सुखदाय । सर्वयुद्धविशारदाय ।
हस्तिचर्माम्बरसुताय । हस्तिवाहनसेविताय ।
हस्तचित्रायुधधराय । हताघाय । हसिताननाय । हेमभूषाय ।
हरिद्वर्णाय । हृष्टिदाय । हृष्टिवर्धनाय नमः । ९६० ।

ॐ हेलाद्रिभिये नमः । हंसरूपाय । हुङ्कारहतकिल्बिषाय ।
हिमाद्रिजातनुभवाय । हरिकेशाय । हिरण्यमयाय । हृद्याय ।
हृष्टाय । हरिसखाय । हंसगतये । हंसाय । हविषे ।
हिरण्यवर्णाय । हितकृते । हर्षदाय । हेमभूषणाय ।
हरिप्रियाय । हितकराय । हतपापाय । हरोद्भवाय नमः । ९८० ।

ॐ क्षेमदाय । क्षेमकृते । क्षेम्याय । क्षेत्रज्ञाय ।
क्षामवर्जिताय । क्षेत्रपालाय । क्षमाधराय ।
क्षेमक्षेत्राय । क्षमाकराय । क्षुद्रघ्नाय ।
क्षान्तिदाय । क्षेमाय । क्षितिभूषाय । क्षमाश्रयाय ।
क्षालिताघाय । क्षितिधराय । क्षीणसाररक्षणेक्षणाय ।
क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय ।
क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय । श्रीगुहाय नमः । १००० ।

अधोमुखपूजनं सम्पुर्णम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names Sri Shanmukha 6 in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil