Bhavani Bhujanga Prayata Stotram In English

॥ Bhavani Bhujanga Prayata Stotram English Lyrics ॥

॥ bhavanī bhujaṅgaprayata stōtram ॥
sadadharapaṅkēruhantarvirajatsusumnantaralē:’titējōllasantīm ।
sudhamandalaṁ dravayantī pibantīṁ sudhamūrtimīdē cidanandarūpam ॥ 1 ॥

jvalatkōtibalarkabhasarunaṅgīṁ sulavanyaśr̥ṅgaraśōbhabhiramam ।
mahapadmakiñjalkamadhyē virajattrikōnē nisannaṁ bhajē śrībhavanīm ॥ 2 ॥

kvanatkiṅkinīnūpurōdbhasiratnaprabhalīdhalaksardrapadabjayugmaṁ
ajēśacyutadyaiḥ suraiḥ sēvyamanaṁ mahadēvi manmūrdhni tē bhavayami ॥ 3 ॥

suśōnambarabaddhanīvīvirajanmaharatnakañcīkalapaṁ nitambam ।
sphuraddaksinavartanabhiṁ ca tisrō valīramba tē rōmarajiṁ bhajē:’ham ॥ 4 ॥

lasadvr̥ttamuttuṅgamanikyakumbhōpamaśrī stanadvandvamambambujaksi ।
bhajē dugdhapūrnabhiramaṁ tavēdaṁ mahaharadīptaṁ sada prasnutasyam ॥ 5 ॥

śirīsaprasūnōllasadbahudandairjvaladbanakōdandapaśaṅkuśaiśca ।
calatkaṅkanōdarakēyūrabhūsōjjvaladbhirlasantīṁ bhajē śrībhavanīm ॥ 6 ॥

śaratpūrnacandraprabhapūrnabimbadharasmēravaktraravindaṁ suśantaṁ
suratnavalīharatataṅkaśōbhaṁ mahasuprasannaṁ bhajē śrībhavanīm ॥ 7 ॥

sunasaputaṁ sundarabhrūlalataṁ tavausthaśriyaṁ danadaksaṁ kataksam ।
lalatē lasadgandhakastūribhūsaṁ sphuracchrīmukhambhōjamīdē:’hamamba ॥ 8 ॥

calatkuntalantarbhramadbhr̥ṅgabr̥ndaṁ ghanasnigdhadhammillabhūsōjjvalaṁ tē ।
sphuranmaulimanikyabaddhēndurēkha vilasōllasaddivyamūrdhanamīdē ॥ 9 ॥

iti śrībhavani svarūpaṁ tavēdaṁ prapañcatparaṁ catisūksmaṁ prasannam
sphuratvamba bimbasya mē hr̥tsarōjē sada vaṅmayaṁ sarvatējōmayaṁ ca ॥ 10 ॥

ganēśabhimukhyakhilaiḥ śaktibr̥ndairvr̥taṁ vai sphuraccakrarajōllasantīm ।
paraṁ rajarajēśvari traipuri tvaṁ śivaṅkōparisthaṁ śivaṁ bhavayami ॥ 11 ॥

tvamarkastvamindustvamagnistvamapastvamakaśabhūvayavastvaṁ mahattvaṁ।
tvadanyō na kaścitprakaśō:’sti sarvaṁ sadanandasaṁvitsvarūpaṁ bhajē:’ham ॥ 12 ॥

śrutīnamagamyō suvēdagamajña mahimnō na jananti paraṁ tavamba ।
stutiṁ kartumicchami tē tvaṁ bhavani ksamasvēdamatra pramugdhaḥ kila:’ham ॥ 13 ॥

See Also  Sree Mallikarjuna Mangalasasanam In English

gurustvaṁ śivastvaṁ ca śaktistvamēva tvamēvasi mata pita ca tvamēva ।
tvamēvasi vidya tvamēvasi buddhirgatirmē matirdēvi sarvaṁ tvamēva ॥ 14 ॥

śaranyē varēnyē sukarunyamūrtē hiranyōdaradyairaganyē supunyē ।
bhavaranyabhītēśca maṁ pahi bhadrē namastē namastē namastē bhavani ॥ 15 ॥

itīmaṁ mahacchrībhavanībhujaṅgaṁ stutiṁ yaḥ pathēdbhaktiyuktaśca tasmai ।
svakīyaṁ padaṁ śaśvataṁ vēdasaraṁ śriyaṁ castasiddhiṁ bhavanī dadati ॥ 16 ॥

bhavanī bhavanī bhavanī trivaraṁ hyudaraṁ muda sarvada yē japanti ।
na śōkaṁ na mōhaṁ na papaṁ na bhītiḥ kadacitkathañcitkutaścijjananam ॥ 17 ॥

– Chant Stotra in Other Languages –

Bhavani Bhujanga Prayata Stotram in English – SanskritKannadaTeluguTamil