Dakshinamurthy Varnamala Stotram In Sanskrit

॥ Dakshinamurti Varnamala Stotram in Sanskrit ॥ ॥ दक्षिणामूर्तिवर्णमालास्तोत्रम् ॥दक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम् । ॐमित्येतद्यस्य बुधैर्नाम गृहीतंयद्भासेदं भाति समस्तं वियदादि ।यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥ नम्राङ्गाणां भक्तिमतां यः पुरुषार्था-न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥ मोहध्वस्त्यै वैणिकवैयासिकिमुख्याःसंविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥ भद्रारूढं भद्रदमाराधयितृणांभक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।आदित्या यं … Read more

Dakshinamurthy Varnamala Stotram In Marathi

॥ Dakshinamurti Varnamala Stotram in Marathi ॥ ॥ दक्षिणामूर्ति वर्णमालास्तोत्रम ॥आऊंमित्येतद्यस्य बुधैर्नाम गृहीतंयद्भासेदं भाति समस्तं वियदादि .यस्याज्ञातः स्वस्वपदस्था विधिमुख्या\-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 1 ॥ नम्राण्‍गाणां भक्तिमतां यः पुरुषार्था\-न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः .पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 2 ॥ मोहध्वस्त्यै वैणिकवैयासिकिमुख्याःसंविन्मुद्रापुस्तकवीणाक्षगुणान्यम .हस्ताम्भोजैर्बिभ्रतमाराधितवन्त\-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 3 ॥ भद्रारूढं भद्रदमाराधयितृणांभक्तिश्रद्धापूर्वकमीशं प्रणमन्ति .आदित्या यं वाञ्च्हितसिद्ध्यै … Read more