Shiva Stotram Swami Vivekananda In Marathi

॥ Shiva Stotra by Swamy Vivekananda in Marathi ॥

॥ शिवस्तोत्रम।ह ॥
ॐ नमः शिवाय।

निखिलभुवनजन्मस्थमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन।ह ।
सुविमलगगनाभे ईशसंस्थे।अप्यनीशे
मम भवतु भवे।अस्मिन।ह भासुरो भावबन्धः ॥

निहतनिखिलमोहे।अधीशता यत्र रूढा
प्रकटितपरप्रेम्ना यो महादेव संघ्य़ः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम।ह ॥

वहति विपुलवातः पूर्व संस्काररूपः
प्रमथति बलवृंदं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युश्ह्मदस्मत्प्रतीतम।ह
अतिविकलितरूपं नौमि चित्तं शिवस्थम।ह ॥

जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपा यत्र एको यथार्थः ।
शमितविकृतवाते यत्र नांतर्बहिश्च
तमहह हरमौडे चित्तवृत्तेर्निरोधम।ह ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः घ्य़ानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यः निश्ह्कलं ध्यायमानः
प्रणतमवतु मं सः मानसो राजहंसः ॥

दुरितदलनदक्शं दक्शजादत्तदोश्हम।ह
कलितकलिकलङ्कं कम्रकल्हारकांतम।ह ।
परहितकरणाय प्राणविच्च्हेदसूत्कम।ह
नतनयननियुक्तं नीलकंठं नमामः ॥

– स्वामि विवेकानन्द।

– Chant Stotra in Other Languages –

Shiva Stotram by Swami Vivekananda in SanskritEnglish – Marathi । BengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  Panchadevata Stotram In Kannada – Kannada Shlokas