Shiva Suprabhatam In Marathi

॥ Siva Suprabhatam in Marathi ॥

॥ शिव सुप्रभातम ॥
स्नात्वा जले शीतलितान्तरङ्गाः
स्पृष्ट्वा च पुष्पाणि सुवासिताङ्गाः .
वीजन्ति प्रभातमरुत्तरङ्गाः
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 1 ॥

नन्दीश्वरांभानिनदं मनोघ्य़ं
वर्षाब्दगर्ज्जामिव मन्यमानः .
केकी कुमारस्य करोति नृत्यं
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 2 ॥

लोकैकबन्धुं प्रसविष्यतीति
प्राचीं समर्च्याञ्जलिबद्धहस्तैः .
स्तोतुं भवन्तं मुनयः प्रवृत्ताः
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 3 ॥

ब्रह्मादि-देवोदित-वेद-मन्त्रैः
दिग्पाल-भूषा-मणिनां णिनादैः .
कोलाहलो द्वारि च संप्रभूतः
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 4 ॥

आभाति शैलोपरि लम्बमाना
मेघालिरेषा गजचर्मनीला .
नीतेव शाटी हरिणा त्वदर्थं
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 5 ॥

प्राच्या समन्तात.ह प्रविकीर्यमाणैः
लिप्तो .अद्य लोकः सितकान्तिपुञ्जैः .
धत्ते त्वदीयां रुचिराङ्गशोभां
उत्तिष्ठ शम्भो तव सुप्रभातम.ह ॥ 6 ॥

– Chant Stotra in Other Languages –

Shiva Suprabhatam in SanskritEnglish – Marathi – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  Ashtamurti Ashtakam In Kannada