Shiva Suprabhatam In Sanskrit

॥ Siva Suprabhatam in Sanskrit ॥

॥ श्रीशिवसुप्रभातम् ॥
स्नात्वाजले शीतलितान्तरङ्गाः
स्पृष्ट्वाचा पुष्पाणिसुवासिताङ्गाः ।
द्विजन्ति प्रभात्त मरुत्तरङ्गाः
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 1 ॥

नन्दीश्वराम्भानिनदम्मनोज्ञं
वर्शाब्दगर्ज्यां इव मन्य मानः ।
केकीकुमारस्य करोतिऽमृतं
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 2 ॥

लोकैकबन्धुं प्रसविश्यतीति
प्राचींसमर्च्यान्जलिबद्ध हस्तैः ।
स्तोतुं भवन्तं मुनयः प्रवृत्ताः
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 3 ॥

ब्रह्मादिदेवोदित वेद मन्त्रैः
दिग्पालभूषा मणिराणिनादैः ।
कोलाहलोद्वारिच सम्प्रभूतः
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 4 ॥

आभातिशैलोपरिलम्बमाना
मेघालिरेषागजचर्मनीला ।
नित्येवशाटीहरिनात्वदर्थं
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 5 ॥

प्राथ्यासमन्तात् प्रविकीर्यमाणैः
लिप्तोत्यलोकः शितकान्तिपुञ्जैः ।
धत्तेत्वदीयां रुचिराङ्गशोभां
उत्तिष्ठशम्भो तव सुप्रभातम् ॥ 6 ॥

– Chant Stotra in Other Languages –

Shiva Suprabhatam in Sanskrit – EnglishMarathi – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  Shiva Stuti (Vande Shambhum Umapathim) In Kannada