Shri Subramanya Sahasranama Stotram In English

॥ Shri Subramanya Sahasranama Stotram English Lyrics ॥

॥ śrī subrahmaṇya sahasranāma stōtram ॥
r̥ṣaya ūcuḥ ।
sarvaśāstrārthatattvajña sarvalōkōpakāraka ।
vayaṁ cātithayaḥ prāptā ātithēyō:’si suvrata ॥ 1 ॥

jñānadānēna saṁsārasāgarāttārayasva naḥ ।
kalau kaluṣacittā yē narāḥ pāparatāḥ sadā ॥ 2 ॥

kēna stōtrēṇa mucyantē sarvapātakabandhanāt ।
iṣṭasiddhikaraṁ puṇyaṁ duḥkhadāridryanāśanam ॥ 3 ॥

sarvarōgaharaṁ stōtraṁ sūta nō vaktumarhasi ।
śrīsūta uvāca ।
śr̥ṇudhvaṁ r̥ṣayaḥ sarvē naimiśāraṇyavāsinaḥ ॥ 4 ॥

tattvajñānatapōniṣṭhāḥ sarvaśāstraviśāradāḥ ।
svayambhuvā purā prōktaṁ nāradāya mahātmanē ॥ 5 ॥

tadahaṁ sampravakṣyāmi śrōtuṁ kautūhalaṁ yadi ।
r̥ṣaya ūcuḥ ।
kimāha bhagavānbrahmā nāradāya mahātmanē ॥ 6 ॥

sūtaputra mahābhāga vaktumarhasi sāmpratam ।
śrīsūta uvāca ।
divyasiṁhāsanāsīnaṁ sarvadēvairabhiṣṭutam ॥ 7 ॥

sāṣṭāṅgaṁ praṇipatyainaṁ brahmāṇaṁ bhuvanēśvaram ।
nāradaḥ paripapraccha kr̥tāñjalirupasthitaḥ ॥ 8 ॥

nārada uvāca ।
lōkanātha suraśrēṣṭha sarvajña karuṇākara ।
ṣaṇmukhasya paraṁ stōtraṁ pāvanaṁ pāpanāśanam ॥ 9 ॥

hē dhātaḥ putravātsalyāttadvada praṇatāya mē ।
upadiśya tu māmēvaṁ rakṣa rakṣa kr̥pānidhē ॥ 10 ॥

brahmōvāca ।
śr̥ṇu vakṣyāmi dēvarṣē stavarājamidaṁ param ।
mātr̥kāmālikāyuktaṁ jñānamōkṣasukhapradam ॥ 11 ॥

sahasrāṇi ca nāmāni ṣaṇmukhasya mahātmanaḥ ।
yāni nāmāni divyāni duḥkharōgaharāṇi ca ॥ 12 ॥

tāni nāmāni vakṣyāmi kr̥payā tvayi nārada ।
japamātrēṇa siddhyanti manasā cintitānyapi ॥ 13 ॥

ihāmutra paraṁ bhōgaṁ labhatē nātra saṁśayaḥ ।
idaṁ stōtraṁ paraṁ puṇyaṁ kōṭiyajñaphalapradam ।
sandēhō nātra kartavyaḥ śr̥ṇu mē niścitaṁ vacaḥ ॥ 14 ॥

ōṁ asya śrīsubrahmaṇyasahasranāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ subrahmaṇyō dēvatā śarajanmākṣaya iti bījaṁ śaktidharō:’kṣaya kārtikēya iti śaktiḥ krauñcadhara iti kīlakaṁ śikhivāhana iti kavacaṁ ṣaṇmukhāya iti dhyānam śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ।

karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ ।
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ ।
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ ।
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ ।
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ ।
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ।

hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ ।
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā ।
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ ।
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum ।
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ ।
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyānam ।
dhyāyētṣaṇmukhamindukōṭisadr̥śaṁ ratnaprabhāśōbhitaṁ
bālārkadyutiṣaṭkirīṭavilasatkēyūrahārānvitam ।
karṇālambitakuṇḍalapravilasadgaṇḍasthalāśōbhitaṁ
kāñcīkaṅkaṇakiṅkiṇīravayutaṁ śr̥ṅgārasārōdayam ॥ 1 ॥

dhyāyēdīpsitasiddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guhaṁ
khēṭaṁ kukkuṭamaṅkuśaṁ ca varadaṁ pāśaṁ dhanuścakrakam ।
vajraṁ śaktimasiṁ ca śūlamabhayaṁ dōrbhirdhr̥taṁ ṣaṇmukhaṁ
dēvaṁ citramayūravāhanagataṁ citrāmbarālaṅkr̥tam ॥ 2 ॥

stōtram ।
acintyaśaktiranaghastvakṣōbhyastvaparājitaḥ ।
anāthavatsalō:’mōghastvaśōkō:’pyajarō:’bhayaḥ ॥ 1 ॥

atyudārō hyaghaharastvagragaṇyō:’drijāsutaḥ ।
anantamahimā:’pārō:’nantasaukhyapradō:’vyayaḥ ॥ 2 ॥

anantamōkṣadō:’nādirapramēyō:’kṣarō:’cyutaḥ ।
akalmaṣō:’bhirāmō:’gradhuryaścāmitavikramaḥ ॥ 3 ॥

[* atulaścāmr̥tō:’ghōrō hyanantō:’nantavikramaḥ *]
anāthanāthō hyamalō hyapramattō:’maraprabhuḥ ।
arindamō:’khilādhārastvaṇimādiguṇō:’graṇīḥ ॥ 4 ॥

acañcalō:’marastutyō hyakalaṅkō:’mitāśanaḥ ।
agnibhūranavadyāṅgō hyadbhutō:’bhīṣṭadāyakaḥ ॥ 5 ॥

atīndriyō:’pramēyātmā hyadr̥śyō:’vyaktalakṣaṇaḥ ।
āpadvināśakastvārya āḍhya āgamasaṁstutaḥ ॥ 6 ॥

ārtasaṁrakṣaṇastvādya ānandastvāryasēvitaḥ ।
āśritēṣṭārthavarada ānandyārtaphalapradaḥ ॥ 7 ॥

āścaryarūpa ānanda āpannārtivināśanaḥ ।
ibhavaktrānujastviṣṭa ibhāsuraharātmajaḥ ॥ 8 ॥

itihāsaśrutistutya indrabhōgaphalapradaḥ ।
iṣṭāpūrtaphalaprāptiriṣṭēṣṭavaradāyakaḥ ॥ 9 ॥

ihāmutrēṣṭaphalada iṣṭadastvindravanditaḥ ।
īḍanīyastvīśaputra īpsitārthapradāyakaḥ ॥ 10 ॥

ītibhītiharaścēḍya īṣaṇātrayavarjitaḥ ।
udārakīrtirudyōgī cōtkr̥ṣṭōruparākramaḥ ॥ 11 ॥

utkr̥ṣṭaśaktirutsāha udāraścōtsavapriyaḥ ।
ujjr̥mbha udbhavaścōgra udagraścōgralōcanaḥ ॥ 12 ॥

unmatta ugraśamana udvēgaghnōragēśvaraḥ ।
uruprabhāvaścōdīrṇa umāputra udāradhīḥ ॥ 13 ॥

ūrdhvarētaḥsutastūrdhvagatidastūrjapālakaḥ ।
ūrjitastūrdhvagastūrdhva ūrdhvalōkaikanāyakaḥ ॥ 14 ॥

ūrjāvānūrjitōdāra ūrjitōrjitaśāsanaḥ ।
r̥ṣidēvagaṇastutya r̥ṇatrayavimōcanaḥ ॥ 15 ॥

See Also  Sri Rudra Sahasranama Stotram From Bhringiritisamhita In Kannada

r̥jurūpō hyr̥jukara r̥jumārgapradarśanaḥ ।
r̥tambharō hyr̥juprīta r̥ṣabhastvr̥ddhidastvr̥taḥ ॥ 16 ॥

lulitōddhārakō lūtabhavapāśaprabhañjanaḥ ।
ēṇāṅkadharasatputra ēka ēnōvināśanaḥ ॥ 17 ॥

aiśvaryadaścaindrabhōgī caitihyaścaindravanditaḥ ।
ōjasvī cauṣadhisthānamōjōdaścaudanapradaḥ ॥ 18 ॥

audāryaśīla aumēya augra aunnatyadāyakaḥ ।
audārya auṣadhakara auṣadhaṁ cauṣadhākaraḥ ॥ 19 ॥

aṁśumānaṁśumālīḍya ambikātanayō:’nnadaḥ ।
andhakārisutō:’ndhatvahārī cāmbujalōcanaḥ ॥ 20 ॥

astamāyō:’marādhīśō hyaspaṣṭō:’stōkapuṇyadaḥ ।
astāmitrō:’starūpaścāskhalatsugatidāyakaḥ ॥ 21 ॥

kārtikēyaḥ kāmarūpaḥ kumāraḥ krauñcadāraṇaḥ ।
kāmadaḥ kāraṇaṁ kāmyaḥ kamanīyaḥ kr̥pākaraḥ ॥ 22 ॥

kāñcanābhaḥ kāntiyuktaḥ kāmī kāmapradaḥ kaviḥ ।
kīrtikr̥tkukkuṭadharaḥ kūṭasthaḥ kuvalēkṣaṇaḥ ॥ 23 ॥

kuṅkumāṅgaḥ klamaharaḥ kuśalaḥ kukkuṭadhvajaḥ ।
kuśānusambhavaḥ krūraḥ krūraghnaḥ kalitāpahr̥t ॥ 24 ॥

kāmarūpaḥ kalpataruḥ kāntaḥ kāmitadāyakaḥ ।
kalyāṇakr̥tklēśanāśaḥ kr̥pāluḥ karuṇākaraḥ ॥ 25 ॥

kaluṣaghnaḥ kriyāśaktiḥ kaṭhōraḥ kavacī kr̥tī ।
kōmalāṅgaḥ kuśaprītaḥ kutsitaghnaḥ kalādharaḥ ॥ 26 ॥

khyātaḥ khēṭadharaḥ khaḍgī khaṭvāṅgī khalanigrahaḥ ।
khyātipradaḥ khēcarēśaḥ khyātēhaḥ khēcarastutaḥ ॥ 27 ॥

kharatāpaharaḥ svasthaḥ khēcaraḥ khēcarāśrayaḥ ।
khaṇḍēndumaulitanayaḥ khēlaḥ khēcarapālakaḥ ॥ 28 ॥

khasthalaḥ khaṇḍitārkaśca khēcarījanapūjitaḥ ।
gāṅgēyō girijāputrō gaṇanāthānujō guhaḥ ॥ 29 ॥

gōptā gīrvāṇasaṁsēvyō guṇātītō guhāśrayaḥ ।
gatipradō guṇanidhiḥ gambhīrō girijātmajaḥ ॥ 30 ॥

gūḍharūpō gadaharō guṇādhīśō guṇāgraṇīḥ ।
gōdharō gahanō guptō garvaghnō guṇavardhanaḥ ॥ 31 ॥

guhyō guṇajñō gītijñō gatātaṅkō guṇāśrayaḥ ।
gadyapadyapriyō guṇyō gōstutō gaganēcaraḥ ॥ 32 ॥

gaṇanīyacaritraśca gataklēśō guṇārṇavaḥ ।
ghūrṇitākṣō ghr̥ṇinidhiḥ ghanagambhīraghōṣaṇaḥ ॥ 33 ॥

ghaṇṭānādapriyō ghōṣō ghōrāghaughavināśanaḥ ।
ghanānandō gharmahantā ghr̥ṇāvān ghr̥ṣṭipātakaḥ ॥ 34 ॥

ghr̥ṇī ghr̥ṇākarō ghōrō ghōradaityaprahārakaḥ ।
ghaṭitaiśvaryasandōhō ghanārthō ghanasaṅkramaḥ ॥ 35 ॥

citrakr̥ccitravarṇaśca cañcalaścapaladyutiḥ ।
cinmayaścitsvarūpaśca cirānandaścirantanaḥ ॥ 36 ॥

citrakēliścitrataraścintanīyaścamatkr̥tiḥ ।
cōraghnaścaturaścāruścāmīkaravibhūṣaṇaḥ ॥ 37 ॥

candrārkakōṭisadr̥śaścandramaulitanūbhavaḥ ।
chāditāṅgaśchadmahantā chēditākhilapātakaḥ ॥ 38 ॥

chēdīkr̥tatamaḥklēśaśchatrīkr̥tamahāyaśāḥ ।
chāditāśēṣasantāpaśchuritāmr̥tasāgaraḥ ॥ 39 ॥

channatraiguṇyarūpaśca chātēhaśchinnasaṁśayaḥ ।
chandōmayaśchandagāmī chinnapāśaśchaviśchadaḥ ॥ 40 ॥

jagaddhitō jagatpūjyō jagajjyēṣṭhō jaganmayaḥ ।
janakō jāhnavīsūnurjitāmitrō jagadguruḥ ॥ 41 ॥

jayī jitēndriyō jaitrō jarāmaraṇavarjitaḥ ।
jyōtirmayō jagannāthō jagajjīvō janāśrayaḥ ॥ 42 ॥

jagatsēvyō jagatkartā jagatsākṣī jagatpriyaḥ ।
jambhārivandyō jayadō jagajjanamanōharaḥ ॥ 43 ॥

jagadānandajanakō janajāḍyāpahārakaḥ ।
japākusumasaṅkāśō janalōcanaśōbhanaḥ ॥ 44 ॥

janēśvarō jitakrōdhō janajanmanibarhaṇaḥ ।
jayadō jantutāpaghnō jitadaityamahāvrajaḥ ॥ 45 ॥

jitamāyō jitakrōdhō jitasaṅgō janapriyaḥ ।
jhañjhānilamahāvēgō jharitāśēṣapātakaḥ ॥ 46 ॥

jharjharīkr̥tadaityaughō jhallarīvādyasampriyaḥ ।
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ ॥ 47 ॥

ṭaṅkāranr̥ttavibhavaḥ ṭaṅkavajradhvajāṅkitaḥ ।
ṭaṅkitākhilalōkaśca ṭaṅkitainastamōraviḥ ॥ 48 ॥

ḍambaraprabhavō ḍambhō ḍambō ḍamarukapriyaḥ । [ḍamaḍḍa]
ḍamarōtkaṭasannādō ḍimbharūpasvarūpakaḥ ॥ 49 ॥

ḍhakkānādaprītikarō ḍhālitāsurasaṅkulaḥ ।
ḍhaukitāmarasandōhō ḍhuṇḍhivighnēśvarānujaḥ ॥ 50 ॥

tattvajñastatvagastīvrastapōrūpastapōmayaḥ ।
trayīmayastrikālajñastrimūrtistriguṇātmakaḥ ॥ 51 ॥

tridaśēśastārakāristāpaghnastāpasapriyaḥ ।
tuṣṭidastuṣṭikr̥ttīkṣṇastapōrūpastrikālavit ॥ 52 ॥

stōtā stavyaḥ stavaprītaḥ stutiḥ stōtraṁ stutipriyaḥ ।
sthitaḥ sthāyī sthāpakaśca sthūlasūkṣmapradarśakaḥ ॥ 53 ॥

sthaviṣṭhaḥ sthaviraḥ sthūlaḥ sthānadaḥ sthairyadaḥ sthiraḥ ।
dāntō dayāparō dātā duritaghnō durāsadaḥ ॥ 54 ॥

darśanīyō dayāsārō dēvadēvō dayānidhiḥ ।
durādharṣō durvigāhyō dakṣō darpaṇaśōbhitaḥ ॥ 55 ॥

durdharō dānaśīlaśca dvādaśākṣō dviṣaḍbhujaḥ ।
dviṣaṭkarṇō dviṣaḍbāhurdīnasantāpanāśanaḥ ॥ 56 ॥

dandaśūkēśvarō dēvō divyō divyākr̥tirdamaḥ ।
dīrghavr̥ttō dīrghabāhurdīrghadr̥ṣṭirdivaspatiḥ ॥ 57 ॥

daṇḍō damayitā darpō dēvasiṁhō dr̥ḍhavrataḥ ।
durlabhō durgamō dīptō duṣprēkṣyō divyamaṇḍanaḥ ॥ 58 ॥

durōdaraghnō duḥkhaghnō durārighnō diśāṁ patiḥ ।
durjayō dēvasēnēśō durjñēyō duratikramaḥ ॥ 59 ॥

dambhō dr̥ptaśca dēvarṣirdaivajñō daivacintakaḥ ।
dhurandharō dharmaparō dhanadō dhr̥tivardhanaḥ ॥ 60 ॥

dharmēśō dharmaśāstrajñō dhanvī dharmaparāyaṇaḥ ।
dhanādhyakṣō dhanapatirdhr̥timāndhūtakilbiṣaḥ ॥ 61 ॥

dharmahēturdharmaśūrō dharmakr̥ddharmaviddhruvaḥ ।
dhātā dhīmāndharmacārī dhanyō dhuryō dhr̥tavrataḥ ॥ 62 ॥

See Also  108 Names Of Sri Bagalamukhi In Sanskrit

nityōtsavō nityatr̥ptō nirlēpō niścalātmakaḥ ।
niravadyō nirādhārō niṣkalaṅkō nirañjanaḥ ॥ 63 ॥

nirmamō nirahaṅkārō nirmōhō nirupadravaḥ ।
nityānandō nirātaṅkō niṣprapañcō nirāmayaḥ ॥ 64 ॥

niravadyō nirīhaśca nirdarśō nirmalātmakaḥ ।
nityānandō nirjarēśō niḥsaṅgō nigamastutaḥ ॥ 65 ॥

niṣkaṇṭakō nirālambō niṣpratyūhō nirudbhavaḥ ।
nityō niyatakalyāṇō nirvikalpō nirāśrayaḥ ॥ 66 ॥

nētā nidhirnaikarūpō nirākārō nadīsutaḥ ।
pulindakanyāramaṇaḥ purujitparamapriyaḥ ॥ 67 ॥

pratyakṣamūrtiḥ pratyakṣaḥ parēśaḥ pūrṇapuṇyadaḥ ।
puṇyākaraḥ puṇyarūpaḥ puṇyaḥ puṇyaparāyaṇaḥ ॥ 68 ॥

puṇyōdayaḥ paraṁ jyōtiḥ puṇyakr̥tpuṇyavardhanaḥ ।
parānandaḥ parataraḥ puṇyakīrtiḥ purātanaḥ ॥ 69 ॥

prasannarūpaḥ prāṇēśaḥ pannagaḥ pāpanāśanaḥ ।
praṇatārtiharaḥ pūrṇaḥ pārvatīnandanaḥ prabhuḥ ॥ 70 ॥

pūtātmā puruṣaḥ prāṇaḥ prabhavaḥ puruṣōttamaḥ ।
prasannaḥ paramaspaṣṭaḥ paraḥ paribr̥ḍhaḥ paraḥ ॥ 71 ॥

paramātmā parabrahma parārthaḥ priyadarśanaḥ ।
pavitraḥ puṣṭidaḥ pūrtiḥ piṅgalaḥ puṣṭivardhanaḥ ॥ 72 ॥

pāpahārī pāśadharaḥ pramattāsuraśikṣakaḥ ।
pāvanaḥ pāvakaḥ pūjyaḥ pūrṇānandaḥ parātparaḥ ॥ 73 ॥

puṣkalaḥ pravaraḥ pūrvaḥ pitr̥bhaktaḥ purōgamaḥ ।
prāṇadaḥ prāṇijanakaḥ pradiṣṭaḥ pāvakōdbhavaḥ ॥ 74 ॥

parabrahmasvarūpaśca paramaiśvaryakāraṇam ।
parardhidaḥ puṣṭikaraḥ prakāśātmā pratāpavān ॥ 75 ॥

prajñāparaḥ prakr̥ṣṭārthaḥ pr̥thuḥ pr̥thuparākramaḥ ।
phaṇīśvaraḥ phaṇivaraḥ phaṇāmaṇivibhūṣaṇaḥ ॥ 76 ॥

phaladaḥ phalahastaśca phullāmbujavilōcanaḥ ।
phaḍuccāṭitapāpaughaḥ phaṇilōkavibhūṣaṇaḥ ॥ 77 ॥

bāhulēyō br̥hadrūpō baliṣṭhō balavān balī ।
brahmēśaviṣṇurūpaśca buddhō buddhimatāṁ varaḥ ॥ 78 ॥

bālarūpō brahmagarbhō brahmacārī budhapriyaḥ ।
bahuśrutō bahumatō brahmaṇyō brāhmaṇapriyaḥ ॥ 79 ॥

balapramathanō brahmā bahurūpō bahupradaḥ ।
br̥hadbhānutanūdbhūtō br̥hatsēnō bilēśayaḥ ॥ 80 ॥

bahubāhurbalaśrīmān bahudaityavināśakaḥ ।
biladvārāntarālasthō br̥hacchaktidhanurdharaḥ ॥ 81 ॥

bālārkadyutimān bālō br̥hadvakṣā br̥haddhanuḥ ।
bhavyō bhōgīśvarō bhāvyō bhavanāśō bhavapriyaḥ ॥ 82 ॥

bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ ।
bhuktimuktipradō bhōgī bhagavān bhāgyavardhanaḥ ॥ 83 ॥

bhrājiṣṇurbhāvanō bhartā bhīmō bhīmaparākramaḥ ।
bhūtidō bhūtikr̥dbhōktā bhūtātmā bhuvanēśvaraḥ ॥ 84 ॥

bhāvakō bhīkarō bhīṣmō bhāvakēṣṭō bhavōdbhavaḥ ।
bhavatāpapraśamanō bhōgavān bhūtabhāvanaḥ ॥ 85 ॥

bhōjyapradō bhrāntināśō bhānumān bhuvanāśrayaḥ ।
bhūribhōgapradō bhadrō bhajanīyō bhiṣagvaraḥ ॥ 86 ॥

mahāsēnō mahōdārō mahāśaktirmahādyutiḥ ।
mahābuddhirmahāvīryō mahōtsāhō mahābalaḥ ॥ 87 ॥

mahābhōgī mahāmāyī mēdhāvī mēkhalī mahān ।
munistutō mahāmānyō mahānandō mahāyaśāḥ ॥ 88 ॥

mahōrjitō mānanidhirmanōrathaphalapradaḥ ।
mahōdayō mahāpuṇyō mahābalaparākramaḥ ॥ 89 ॥

mānadō matidō mālī muktāmālāvibhūṣaṇaḥ ।
manōharō mahāmukhyō mahardhirmūrtimānmuniḥ ॥ 90 ॥

mahōttamō mahōpāyō mōkṣadō maṅgalapradaḥ ।
mudākarō muktidātā mahābhōgō mahōragaḥ ॥ 91 ॥

yaśaskarō yōgayōniryōgiṣṭhō yamināṁ varaḥ ।
yaśasvī yōgapuruṣō yōgyō yōganidhiryamī ॥ 92 ॥

yatisēvyō yōgayuktō yōgavidyōgasiddhidaḥ ।
yantrō yantrī ca yantrajñō yantravānyantravāhakaḥ ॥ 93 ॥

yātanārahitō yōgī yōgīśō yōgināṁ varaḥ ।
ramaṇīyō ramyarūpō rasajñō rasabhāvanaḥ ॥ 94 ॥

rañjanō rañjitō rāgī rucirō rudrasambhavaḥ ।
raṇapriyō raṇōdārō rāgadvēṣavināśanaḥ ॥ 95 ॥

ratnārcī rucirō ramyō rūpalāvaṇyavigrahaḥ ।
ratnāṅgadadharō ratnabhūṣaṇō ramaṇīyakaḥ ॥ 96 ॥

rucikr̥drōcamānaśca rañjitō rōganāśanaḥ ।
rājīvākṣō rājarājō raktamālyānulēpanaḥ ॥ 97 ॥

rājadvēdāgamastutyō rajaḥsattvaguṇānvitaḥ ।
rajanīśakalāramyō ratnakuṇḍalamaṇḍitaḥ ॥ 98 ॥

ratnasanmauliśōbhāḍhyō raṇanmañjīrabhūṣaṇaḥ ।
lōkaikanāthō lōkēśō lalitō lōkanāyakaḥ ॥ 99 ॥

lōkarakṣō lōkaśikṣō lōkalōcanarañjitaḥ ।
lōkabandhurlōkadhātā lōkatrayamahāhitaḥ ॥ 100 ॥

lōkacūḍāmaṇirlōkavandyō lāvaṇyavigrahaḥ ।
lōkādhyakṣastu līlāvānlōkōttaraguṇānvitaḥ ॥ 101 ॥

variṣṭhō varadō vaidyō viśiṣṭō vikramō vibhuḥ ।
vibudhāgracarō vaśyō vikalpaparivarjitaḥ ॥ 102 ॥

vipāśō vigatātaṅkō vicitrāṅgō virōcanaḥ ।
vidyādharō viśuddhātmā vēdāṅgō vibudhapriyaḥ ॥ 103 ॥

vacaskarō vyāpakaśca vijñānī vinayānvitaḥ ।
vidvattamō virōdhighnō vīrō vigatarāgavān ॥ 104 ॥

vītabhāvō vinītātmā vēdagarbhō vasupradaḥ ।
viśvadīptirviśālākṣō vijitātmā vibhāvanaḥ ॥ 105 ॥

See Also  1000 Names Of Sri Tara Takaradi – Sahasranama Stotram In Telugu

vēdavēdyō vidhēyātmā vītadōṣaśca vēdavit ।
viśvakarmā vītabhayō vāgīśō vāsavārcitaḥ ॥ 106 ॥

vīradhvaṁsō viśvamūrtirviśvarūpō varāsanaḥ ।
viśākhō vimalō vāgmī vidvānvēdadharō vaṭuḥ ॥ 107 ॥

vīracūḍāmaṇirvīrō vidyēśō vibudhāśrayaḥ ।
vijayī vinayī vēttā varīyānvirajā vasuḥ ॥ 108 ॥

vīraghnō vijvarō vēdyō vēgavānvīryavānvaśī ।
varaśīlō varaguṇō viśōkō vajradhārakaḥ ॥ 109 ॥

śarajanmā śaktidharaḥ śatrughnaḥ śikhivāhanaḥ ।
śrīmān śiṣṭaḥ śuciḥ śuddhaḥ śāśvataḥ śrutisāgaraḥ ॥ 110 ॥

śaraṇyaḥ śubhadaḥ śarma śiṣṭēṣṭaḥ śubhalakṣaṇaḥ ।
śāntaḥ śūladharaḥ śrēṣṭhaḥ śuddhātmā śaṅkaraḥ śivaḥ ॥ 111 ॥

śitikaṇṭhātmajaḥ śūraḥ śāntidaḥ śōkanāśanaḥ ।
ṣāṇmāturaḥ ṣaṇmukhaśca ṣaḍguṇaiśvaryasamyutaḥ ॥ 112 ॥

ṣaṭcakrasthaḥ ṣaḍūrmighnaḥ ṣaḍaṅgaśrutipāragaḥ ।
ṣaḍbhāvarahitaḥ ṣaṭkaḥ ṣaṭchāstrasmr̥tipāragaḥ ॥ 113 ॥

ṣaḍvargadātā ṣaḍgrīvaḥ ṣaḍarighnaḥ ṣaḍāśrayaḥ ।
ṣaṭkirīṭadharaḥ śrīmān ṣaḍādhāraśca ṣaṭkramaḥ ॥ 114 ॥

ṣaṭkōṇamadhyanilayaḥ ṣaṇḍatvaparihārakaḥ ।
sēnānīḥ subhagaḥ skandaḥ surānandaḥ satāṁ gatiḥ ॥ 115 ॥

subrahmaṇyaḥ surādhyakṣaḥ sarvajñaḥ sarvadaḥ sukhī ।
sulabhaḥ siddhidaḥ saumyaḥ siddhēśaḥ siddhisādhanaḥ ॥ 116 ॥

siddhārthaḥ siddhasaṅkalpaḥ siddhasādhuḥ surēśvaraḥ ।
subhujaḥ sarvadr̥ksākṣī suprasādaḥ sanātanaḥ ॥ 117 ॥

sudhāpatiḥ svayañjyōtiḥ svayambhūḥ sarvatōmukhaḥ ।
samarthaḥ satkr̥tiḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t ॥ 118 ॥

suprasannaḥ suraśrēṣṭhaḥ suśīlaḥ satyasādhakaḥ ।
sambhāvyaḥ sumanāḥ sēvyaḥ sakalāgamapāragaḥ ॥ 119 ॥

suvyaktaḥ saccidānandaḥ suvīraḥ sujanāśrayaḥ ।
sarvalakṣaṇasampannaḥ satyadharmaparāyaṇaḥ ॥ 120 ॥

sarvadēvamayaḥ satyaḥ sadā mr̥ṣṭānnadāyakaḥ ।
sudhāpī sumatiḥ satyaḥ sarvavighnavināśanaḥ ॥ 121 ॥

sarvaduḥkhapraśamanaḥ sukumāraḥ sulōcanaḥ ।
sugrīvaḥ sudhr̥tiḥ sāraḥ surārādhyaḥ suvikramaḥ ॥ 122 ॥

surārighnaḥ svarṇavarṇaḥ sarparājaḥ sadā śuciḥ ।
saptārcirbhūḥ suravaraḥ sarvāyudhaviśāradaḥ ॥ 123 ॥

hasticarmāmbarasutō hastivāhanasēvitaḥ ।
hastacitrāyudhadharō hr̥tāghō hasitānanaḥ ॥ 124 ॥

hēmabhūṣō haridvarṇō hr̥ṣṭidō hr̥ṣṭivardhanaḥ ।
hēmādribhiddhaṁsarūpō huṅkārahatakilbiṣaḥ ॥ 125 ॥

himādrijātātanujō harikēśō hiraṇmayaḥ ।
hr̥dyō hr̥ṣṭō harisakhō haṁsō haṁsagatirhaviḥ ॥ 126 ॥

hiraṇyavarṇō hitakr̥ddharṣadō hēmabhūṣaṇaḥ ।
harapriyō hitakarō hatapāpō harōdbhavaḥ ॥ 127 ॥

kṣēmadaḥ kṣēmakr̥tkṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ ।
kṣētrapālaḥ kṣamādhāraḥ kṣēmakṣētraḥ kṣamākaraḥ ॥ 128 ॥

kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ ।
kṣālitāghaḥ kṣitidharaḥ kṣīṇasaṁrakṣaṇakṣamaḥ ॥ 129 ॥

kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakaḥ ।
kṣitibhr̥nnāthatanayāmukhapaṅkajabhāskaraḥ ॥ 130 ॥

kṣatāhitaḥ kṣaraḥ kṣantā kṣatadōṣaḥ kṣamānidhiḥ ।
kṣapitākhilasantāpaḥ kṣapānāthasamānanaḥ ॥ 131 ॥

uttara nyāsaḥ ।
karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ ।
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ ।
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ ।
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ ।
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ ।
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ।

hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ ।
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā ।
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ ।
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum ।
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ ।
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ।

phalaśruti ।
iti nāmnāṁ sahasrāṇi ṣaṇmukhasya ca nārada ।
yaḥ paṭhēcchr̥ṇuyādvāpi bhaktiyuktēna cētasā ॥ 1 ॥

sa sadyō mucyatē pāpairmanōvākkāyasambhavaiḥ ।
āyurvr̥ddhikaraṁ puṁsāṁ sthairyavīryavivardhanam ॥ 2 ॥

vākyēnaikēna vakṣyāmi vāñchitārthaṁ prayacchati ।
tasmātsarvātmanā brahmanniyamēna japētsudhīḥ ॥ 3 ॥

iti skandapurāṇē īśvaraprōktē brahmanāradasaṁvādē śrī subrahmaṇya sahasranāma stōtram ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » Shri Subramanya Trishati Namavali Lyrics in Sanskrit » Kannada » Telugu » Tamil