Shri Subramanya Vajra Panjara Kavacham In English

॥ Shri Subramanya Vajra Panjara Kavacham English Lyrics ॥

॥ śrī subrahmaṇya vajrapañjara kavacam ॥
asya śrī subrahmaṇya kavacastōtra mahāmantrasya agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ śrī subrahmaṇyō dēvatā, saṁ bījaṁ, svāhā śaktiḥ, saḥ kīlakaṁ, śrī subrahmaṇyaprasādasiddhyarthē japē viniyōgaḥ ।

nyāsaḥ –
hiraṇyaśarīrāya aṅguṣṭhābhyāṁ namaḥ ।
ikṣudhanurdharāya tarjanībhyāṁ namaḥ ।
śaravaṇabhavāya madhyamābhyāṁ namaḥ ।
śikhivāhanāya anāmikābhyāṁ namaḥ ।
śaktihastāya kaniṣṭhikābhyāṁ namaḥ ।
sakaladuritamōcanāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ।
ēvaṁ hr̥dayādi nyāsaḥ ॥

dhyānam ।
kanakakuṇḍalamaṇḍitaṣaṇmukhaṁ
vanajarāji virājita lōcanam ।
niśita śastraśarāsanadhāriṇaṁ
śaravaṇōdbhavamīśasutaṁ bhajē ॥

lamityādi pañcapūjā kuryāt ।

agastya uvāca ।
skandasya kavacaṁ divyaṁ nānā rakṣākaraṁ param ।
purā pinākinā prōktaṁ brahmaṇō:’nantaśaktayē ॥ 1 ॥

tadahaṁ sampravakṣyāmi bhadraṁ tē śr̥ṇu nārada ।
asti guhyaṁ mahāpuṇyaṁ sarvaprāṇi priyaṅkaram ॥ 2 ॥

japamātrēṇa pāpaghnaṁ sarvakāmaphalapradam ।
mantraprāṇamidaṁ jñēyaṁ sarvavidyādikārakam ॥ 3 ॥

skandasya kavacaṁ divyaṁ paṭhanādvyādhināśanam ।
piśāca ghōrabhūtānāṁ smaraṇādēva śāntidam ॥ 4 ॥

paṭhitaṁ skandakavacaṁ śraddhayānanyacētasā ।
tēṣāṁ dāridryaduritaṁ na kadācidbhaviṣyati ॥ 5 ॥

bhūyaḥ sāmrājyasaṁsiddhirantē kaivalyamakṣayam ।
dīrghāyuṣyaṁ bhavēttasya skandē bhaktiśca jāyatē ॥ 6 ॥

See Also  Narayaniyam Ekonatrimsadasakam In English – Narayaneeyam Dasakam 29

atha kavacam ।
śikhāṁ rakṣētkumārastu kārtikēyaḥ śirō:’vatu ।
lalāṭaṁ pārvatīsūnuḥ viśākhō bhrūyugaṁ mama ॥ 7 ॥

lōcanē krauñcabhēdī ca nāsikāṁ śikhivāhanaḥ ।
karṇadvayaṁ śaktidharaḥ karṇamūlaṁ ṣaḍānanaḥ ॥ 8 ॥

gaṇḍayugmaṁ mahāsēnaḥ kapōlau tārakāntakaḥ ।
ōṣṭhadvayaṁ ca sēnānīḥ rasanāṁ śikhivāhanaḥ ॥ 9 ॥

tālū kalānidhiḥ pātu dantāṁ dēvaśikhāmaṇiḥ ।
gāṅgēyaścubukaṁ pātu mukhaṁ pātu śarōdbhavaḥ ॥ 10 ॥

hanū harasutaḥ pātu kaṇṭhaṁ kāruṇyavāridhiḥ ।
skandhāvumāsutaḥ pātu bāhulēyō bhujadvayam ॥ 11 ॥

bāhū bhavēdbhavaḥ pātu stanau pātu mahōragaḥ ।
madhyaṁ jagadvibhuḥ pātu nābhiṁ dvādaśalōcanaḥ ॥ 12 ॥

kaṭiṁ dviṣaḍbhujaḥ pātu guhyaṁ gaṅgāsutō:’vatu ।
jaghanaṁ jāhnavīsūnuḥ pr̥ṣṭhabhāgaṁ parantapaḥ ॥ 13 ॥

ūrū rakṣēdumāputraḥ jānuyugmaṁ jagaddharaḥ ।
jaṅghē pātu jagatpūjyaḥ gulphau pātu mahābalaḥ ॥ 14 ॥

pādau pātu parañjyōtiḥ sarvāṅgaṁ kukkuṭadhvajaḥ ।
ūrdhvaṁ pātu mahōdāraḥ adhastātpātu śāṅkariḥ ॥ 15 ॥

pārśvayōḥ pātu śatrughnaḥ sarvadā pātu śāśvataḥ ।
prātaḥ pātu paraṁ brahma madhyāhnē yuddhakauśalaḥ ॥ 16 ॥

aparāhnē guhaḥ pātu rātrau daityāntakō:’vatu ।
trisandhyaṁ tu trikālajñaḥ antasthaṁ pātvarindamaḥ ॥ 17 ॥

See Also  Shivakavacha Stotram In English

bahisthitaṁ pātu khaḍhgī niṣaṇṇaṁ kr̥ttikāsutaḥ ।
vrajantaṁ prathamādhīśaḥ tiṣṭhantaṁ pātu pāśabhr̥t ॥ 18 ॥

śayanē pātu māṁ śūraḥ mārgē māṁ pātu śūrajit ।
ugrāraṇyē vajradharaḥ sadā rakṣatu māṁ vaṭuḥ ॥ 19 ॥

phalaśr̥tiḥ ।
subrahmaṇyasya kavacaṁ dharmakāmārthamōkṣadam ।
mantrāṇāṁ paramaṁ mantraṁ rahasyaṁ sarvadēhinām ॥ 20 ॥

sarvarōgapraśamanaṁ sarvavyādhivināśanam ।
sarvapuṇyapradaṁ divyaṁ subhagaiśvaryavardhanam ॥ 21 ॥

sarvatra śubhadaṁ nityaṁ yaḥ paṭhēdvajrapañjaram ।
subrahmaṇyaḥ susamprītō vāñchitārthān prayacchati ।
dēhāntē muktimāpnōti skandavarmānubhāvataḥ ॥ 22 ॥

iti skāndē agastyanāradasaṁvādē subrahmaṇya kavacam ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subramanya Vajra Panjara Kavacham Lyrics in Sanskrit » Kannada » Telugu » Tamil