Skanda Lahari In English

॥ Shri Skanda Lahari English Lyrics ॥

॥ skandalaharī ॥
śriyai bhūyāḥ śrīmaccharavaṇabhava tvaṁ śivasutaḥ
priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja ।
tvayi prēmōdrēkātprakaṭavacasā stōtumanasā
mayā:’:’rabdhaṁ stōtuṁ tadidamanumanyasva bhagavan ॥ 1 ॥

nirābādhaṁ rājaccharaduditarākāhimakara
prarūḍhajyōtsnābhāsmitavadanaṣaṭkastriṇayanaḥ ।
puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ
karōtu svāsthyaṁ vai kamaladalabindūpamahr̥di ॥ 2 ॥

na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ
vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam ।
kalau kālē:’pyantarharasi timiraṁ bhāskara iva
pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi ॥ 3 ॥

śiva svāmin dēva śritakaluṣaniḥśēṣaṇa gurō
bhavadhvāntadhvaṁsē mihiraśatakōṭipratibhaṭa ।
śivaprāptyai samyakphalita sadupāyaprakaṭana
dhruvaṁ tvatkāruṇyē kalirapi kr̥tī bhūtavibhavaḥ ॥ 4 ॥

aśaktānāṁ karmasvapi nikhilaniḥśrēyasakr̥tau
paśutvagrastānāṁ patirasi vipāśatvakalanē ।
praśastānāṁ bhūmnāṁ nidhirasi nirōddhā nijaśucā-
-maśaktānāṁ kartā jagati dhr̥taśaktiḥ kila bhavān ॥ 5 ॥

ruṣārtānāṁ hartā viṣayiviṣayāṇāṁ ghaṭayitā
tr̥ṣārtānāṁ kālē paramamr̥tavarṣī ghana iva ।
mr̥ṣājñānārtānāṁ nikhilavicikitsāpariharō
viṣagrastānāṁ tvaṁ sakalabhayahartā vilasasi ॥ 6 ॥

rasādhikyaṁ bhaktairadhikamadhikaṁ vardhaya vibhō
prasīda tvaṁ bhūyaḥ prakaṭaya cidānandalaharīm ।
asārē saṁsārē sadasati na liptaṁ mama manaḥ
kusīdaṁ bhūyānmē kuśalavati niḥśrēyasapathē ॥ 7 ॥

mahāmōhāraṇyē vicarati manastanniyamaya-
-nnahantāṁ niḥśēṣīkuru karuṇayā tvaṁ snapaya mām ।
mahīyō māhātmyaṁ tava mananamārgē sphuratu mē
mahasstōmākārē tvayi matijuṣi syātkva nu tamaḥ ॥ 8 ॥

valakṣābhaṁ snigdhaṁ vadanakamalēbhyaḥ prasr̥maraṁ
milatkāruṇyārdraṁ mr̥ditabhuvanārti smitamidam ।
pulindāpatyasya prakaṭapulakōdrēkajanakaṁ
daladdainyaṁ khēdaṁ haratu satataṁ naḥ suragurō ॥ 9 ॥

See Also  Sri Meenakshi Ashtakam In English

atītō brahmādīn kr̥timukhakr̥taḥ kāraṇapatīn
kṣitistōyaṁ vahnirmarudasi viyattatvamakhilam ।
patiḥ kr̥tyānāṁ tvaṁ pariṇatacidātmēkṣaṇavatāṁ
dhr̥tistvaṁ dhyātaḥ san diśasi nijasāyujyapadavīm ॥ 10 ॥

tvadātmā tvaccittastvadanubhavabuddhismr̥tipathaḥ
tvayā vyāptaṁ sarvaṁ jagadidamaśēṣaṁ sthiracaram । [tvadālōkaḥ]
sadā yōgī sākṣādbhajati tava sārūpyamamalaṁ
tvadāyattānāṁ kiṁ na hi sulabhamaṣṭau ca vibhavāḥ ॥ 11 ॥

kati brahmāṇō vā kati kamalanētrāḥ kati harāḥ
kati brahmāṇḍānāṁ kati ca śatakōṭiṣvadhikr̥tāḥ ।
kr̥tājñāḥ santastē vividhakr̥tirakṣābhr̥tikarāḥ
ataḥ sarvaiśvaryaṁ tava yadaparicchēdyavibhavam ॥ 12 ॥

namastē skandāya tridaśaparipālāya mahatē
namaḥ krauñcābhikhyāsuradalanadakṣāya bhavatē ।
namaḥ śūrakrūratridaśaripudaṇḍādhvarakr̥tē
namō bhūyō bhūyō natikr̥davanē jāgaravatē ॥ 13 ॥

śivastvaṁ śaktistvaṁ tadubhayatamaikyaṁ pr̥thagasi
stavē dhyānē pūjājapaniyamamukhyēṣvabhiratāḥ ।
bhuvi sthitvā bhōgān suciramupabhujya pramuditāḥ
bhavanti sthānē tattadanu punarāvr̥ttivimukhāḥ ॥ 14 ॥ [tvat]

gurōrvidyāṁ labdhvā sakalabhayahantrīṁ japaparāḥ
puraścaryāmukhyakramavidhijuṣō dhyānanipuṇāḥ ।
vratasthaiḥ kāmaughairabhilaṣitavāñchāṁ priyabhuja-
-ściraṁ jīvanmuktā jagati vijayantē sukr̥tinaḥ ॥ 15 ॥

śarajjyōtsnāśubhraṁ sphaṭikanikurumbābharuciraṁ
sphuranmuktāhāraṁ dhavalavasanaṁ bhāvayati yaḥ ।
prarōhatkāruṇyāmr̥tabahuladhārābhirabhita-
-ściraṁ siktātmā vai sa bhavati ca vicchinnanigaḍaḥ ॥ 16 ॥

vr̥thā kartuṁ duṣṭānvividhaviṣavēgān śamayituṁ
sudhārōciṣkōṭipratibhaṭaruciṁ bhāvayati yaḥ ।
adhaḥ kartuṁ sākṣādbhavati vinatāsūnumacirā-
-dvidhattē sarpāṇāṁ vividhaviṣadarpāpaharaṇam ॥ 17 ॥

See Also  Kim Karishyaami In English

pravālābhāpūrē prasarati mahastē jagadidaṁ
divaṁ bhūmiṁ kāṣṭhāḥ sakalamapi sañcintayati yaḥ ।
dravīkuryāccētastridaśanivahānāmapi sukhā-
-dbhuvi strīṇāṁ puṁsāṁ vaśayati tiraścāmapi manaḥ ॥ 18 ॥

navāmbhōdaśyāmaṁ marakatamaṇiprakhyamathavā
bhavantaṁ dhyāyēdyō bhavati nipuṇō mōhanavidhau ।
diviṣṭhānāṁ bhūmāvapi vividhadēśēṣu vasatāṁ
nr̥ṇāṁ dēvānāṁ vā viyati caratāṁ patriphaṇinām ॥ 19 ॥

kumāra śrīmaṁstvāṁ kanakasadr̥śābhaṁ smarati yaḥ
samārabdhastambhē sakalajagatāṁ vā prabhavati ।
samastadyuḥsthānāṁ prabalapr̥tanānāṁ savayasāṁ
pramattavyāghrāṇāṁ kiṭihayagajānāṁ ca sapadi ॥ 20 ॥

chaṭātkāraiḥ sākaṁ sahakr̥tamahādhūmapaṭala-
-sphuṭākāraṁ sākṣātsmarati yadi mantrī sakr̥dapi ।
haṭhāduccāṭāya prabhavati mr̥gāṇāṁ sa patatāṁ
paṭurvidvēṣē syādvidhiracita pāśaṁ vighaṭayan ॥ 21 ॥

smaranghōrākāraṁ timiranikurumbasya sadr̥śaṁ
japanmantrān martyaḥ sakalaripudarpakṣapayitā ।
sa rudrēṇaupamyaṁ bhajati paramātman guha vibhō
variṣṭhaḥ sādhūnāmapi ca nitarāṁ tvadbhajanavān ॥ 22 ॥

mahābhūtavyāptaṁ kalayati ca yō dhyānanipuṇaḥ
sa bhūtaiḥ santyaktastrijagati ca yōgēna sarasaḥ ।
guha svāminnantardaharayati yastvāṁ tu kalayan
jahanmāyō jīvanbhavati sa vimuktaḥ paṭumatiḥ ॥ 23 ॥

śivasvāmin gaurīpriyasuta mayūrāsana guhē-
-tyamūnyuktvā nāmānyakhiladuritaughān kṣapayati ।
ihāsau lōkē tu prabalavibhavaḥ san suvicaran
vimānārūḍhō:’ntē tava bhajati lōkaṁ nirupamam ॥ 24 ॥

tava śrīmanmūrtiṁ kalayitumanīśō:’hamadhunā
bhavatpādāmbhōjaṁ bhavabhayaharaṁ naumi śaraṇam ।
ataḥ satyādrīśa pramathagaṇanāthātmaja vibhō
guha svāmin dīnē vitanu mayi kāruṇyamaniśam ॥ 25 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 13 In Sanskrit And English

bhavāyānandābdhē śrutinikaramūlārthamakhilaṁ
nigr̥hya vyāhartuṁ kamalajamasaktaṁ tu sahasā ।
bruvāṇastvaṁ svāmikṣitidharapatē dēśikagurō
guha svāmin dīnē mayi vitanu kāruṇyamaniśam ॥ 26 ॥

agastyapraṣṭhānāmamalahr̥dayābjaikanilayaṁ
sakr̥dvā na dhyātaṁ padakamalayugmaṁ tava mayā ।
tathāpi śrījanti sthalanilaya dēvēśa varada
guha svāmin dīnē mayi vitanu kāruṇyamaniśam ॥ 27 ॥

raṇē hatvā śaktyā sakaladanujāṁstārakamukhān
haribrahmēndrāṇāmapi suramunīnāṁ bhuvi nr̥ṇām ।
mudaṁ kurvāṇaḥ śrīśivaśikharinātha tvamakhilāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam ॥ 28 ॥

śaradrākājaivātr̥ka vimalaṣaḍvaktravilasa-
-ddviṣaḍbāhō śaktyā vidalitamahākrauñcaśikharin ।
hr̥dāvāsa śrīhallakagiripatē sarvaviduṣāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam ॥ 29 ॥

mahāntaṁ kēkīndraṁ varada sahasā:’:’ruhya diviṣa-
-dgaṇānāṁ sarvēṣāmabhayada munīnāṁ ca bhajatām ।
valārātēḥ kanyāramaṇa bahupuṇyācalapatē
guha svāmin dīnē mayi vitanu kāruṇyamaniśam ॥ 30 ॥

mahadbrahmānandaṁ paraśivaguruṁ santatalasa-
-ttaṭitkōṭiprakhyaṁ sakaladuritārtighnamamalam ।
haribrahmēndrāmaragaṇanamaskāryacaraṇaṁ
guhaṁ śrīsaṅgītapriyamahamantarhr̥di bhajē ॥ 31 ॥

iti skandalaharī ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Skanda Lahari Lyrics in Sanskrit » Kannada » Telugu » Tamil