Sri Ganapati Mantraksharavali Stotram In English

॥ Sri Ganapati Mantraksharavali Stotram Sanskrit Lyrics ॥

॥ śrī gaṇapati mantrākṣarāvali stōtram ॥
śrīdēvyuvāca ।
vinā tapō vinā dhyānam vinā hōmaṁ vinā japam ।
anāyāsēna vighnēśaprīṇanaṁ vada mē prabhō ॥ 1 ॥

mahēśvara uvāca ।
mantrākṣarāvalistōtraṁ mahāsaubhāgyavardhanam ।
durlabhaṁ duṣṭamanasāṁ sulabhaṁ śuddhacētasām ॥ 2 ॥

mahāgaṇapatiprītipratipādakamañjasā ।
kathayāmi ghanaśrōṇi karṇābhyāmavataṁsaya ॥ 3 ॥

ōṅkāravalayākāraṁ acchakallōlamālikam ।
aikṣavaṁ cētasā vandē sindhuṁ sandhukṣitasvanam ॥ 4 ॥

śrīmantamikṣujaladhēḥ antarabhyuditaṁ numaḥ ।
maṇidvīpaṁ mahākāraṁ mahākalpaṁ mahōdayam ॥ 5 ॥

hrīpradēna mahādhāmnā dhāmnāmīśē vibhārakē ।
kalpōdyānasthitaṁ vandē bhāsvantaṁ maṇimaṇḍapam ॥ 6 ॥

klībasyāpi smarōnmādakāriśr̥ṅgāraśālini ।
tanmadhyē gaṇanāthasya maṇisiṁhāsanaṁ bhajē ॥ 7 ॥

glaukalābhirivācchābhistīvrādinavaśaktibhiḥ ।
juṣṭaṁ lipimayaṁ padmaṁ dharmādyāśrayamāśrayē ॥ 8 ॥

gambhīramiva tatrābdhiṁ vasantaṁ tryaśramaṇḍalē ।
utsaṅgagatalakṣmīkaṁ udyattigmāṁśupāṭalam ॥ 9 ॥

gadēkṣukārmukarujācakrāmbujaguṇōtpalaiḥ ।
vrīhyagranijadantāgrakalaśīmātuluṅgakaiḥ ॥ 10 ॥

ṇaṣaṣṭhavarṇavācyasya dāridryasya vibhañjakaiḥ ।
ētairēkādaśakarān alaṅkurvāṇamunmadam ॥ 11 ॥

parānandamayaṁ bhaktapratyūhavyūhanāśanam ।
paramārthaprabōdhābdhiṁ paśyāmi gaṇanāyakam ॥ 12 ॥

tatpuraḥ prasphuradbilvamūlapīṭhasamāśrayau ।
ramāramēśau vimr̥śāmyaśēṣaśubhadāyakau ॥ 13 ॥

yēna dakṣiṇabhāgasthanyagrōdhatalamāśritam ।
sākalpaṁ sāyudhaṁ vandē taṁ sāmbaṁ paramēśvaram ॥ 14 ॥

See Also  1000 Names Of Sri Ganapati – Sahasranamavali Stotram In Malayalam

varasambhōgarucirau paścimē pippalāśrayau ।
ramaṇīyatarau vandē ratipuṣpaśilīmukhau । 15 ॥

ramamāṇau gaṇēśānōttaradikphalinītalē ।
bhūbhūdharāvudārābhau bhajē bhuvanapālakau ॥ 16 ॥

valamānavapurjyōtiḥ kaḍāritakakuptaṭīḥ ।
hr̥dayādyaṅgaṣaḍdēvīraṅgarakṣākr̥tē bhajē ॥ 17 ॥

radakāṇḍarucijyōtsnākāśagaṇḍasravanmadam ।
r̥ddhyāślēṣakr̥tāmōdamāmōdaṁ dēvamāśrayē ॥ 18 ॥

dalatkapōlavigalanmadadhārāvalāhakam ।
samr̥ddhitaṭidāśliṣṭaṁ pramōdaṁ hr̥di bhāvayē ॥ 19 ॥

sakāntiṁ kāntilatikāparirabdhatanuṁ bhajē ।
bhujaprakāṇḍasacchāyaṁ sumukhaṁ kalpapādapam ॥ 20 ॥

vandē tundilamindhānaṁ candrakandalaśītalam ।
durmukhaṁ madanāvatyā nirmitāliṅganāmr̥tam ॥ 21 ॥

jambhavairikr̥tābhyarcyau jagadabhyudayapradau ।
ahaṁ madadravāvighnau hatayē tvēnasāṁ śrayē ॥ 22 ॥

navaśr̥ṅgārarucirau namatsarvasurāsurau ।
drāviṇīvighnakartārau drāvayētāṁ daridratām ॥ 23 ॥

mēduraṁ mauktikāsāraṁ varṣantau bhaktiśālinām ।
vasudhārāśaṅkhanidhī vākpuṣpāñjalibhiḥ stumaḥ ॥ 24 ॥

varṣantau ratnavarṣēṇa valadbālātapatviṣau ।
varadau namatāṁ vandē vasudhāpadmaśēvadhī ॥ 25 ॥

śamitādhimahāvyādhīḥ sāndrānandakarambitāḥ ।
brāhmyādīḥ kalayē śaktīḥ śaktīnāmabhivr̥ddhayē ॥ 26 ॥

māmavantu mahēndrādyā dikpālā darpaśālinaḥ ।
saṁnatāḥ śrīgaṇādhīśaṁ savāhāyudhaśaktayaḥ ॥ 27 ॥

navīnapallavacchāyādāyādavapurujjvalam ।
mēdasvi madaniṣyandasrōtasvi kaṭakōṭaram ॥ 28 ॥

yajamānatanuṁ yāgarūpiṇaṁ yajñapūruṣam ।
yamaṁ yamavatāmarcyaṁ yatnabhājāmadurlabham ॥ 29 ॥

svārasyaparamānandasvarūpaṁ svayamudgatam ।
svayaṁ vēdyaṁ svayaṁ śaktaṁ svayaṁ kr̥tyatrayākaram ॥ 30 ॥

See Also  Sri Ganapathi Thalam In Telugu

hārakēyūra mukuṭakanakāṅgada kuṇḍalaiḥ ।
alaṅkr̥taṁ ca vighnānāṁ hartāraṁ dēvamāśrayē ॥ 31 ॥

mantrākṣarāvalistōtraṁ kathitaṁ tava sundari ।
samastamīpsitaṁ tēna sampādaya śivē śivam ॥ 32 ॥

iti śrī gaṇapati mantrākṣarāvali stōtram ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganapati Mantraksharavali Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil