Sri Gayatri Sahasranama Stotram In English

॥ Sri Gayatri Sahasranama Stotram English Lyrics ॥

॥ śrī gayatrī sahasranama stōtram ॥
narada uvaca –
bhagavansarvadharmajña sarvaśastraviśarada ।
śrutismr̥tipurananaṁ rahasyaṁ tvanmukhacchrutam ॥ 1 ॥

sarvapapaharaṁ dēva yēna vidya pravartatē ।
kēna va brahmavijñanaṁ kiṁ nu va mōksasadhanam ॥ 2 ॥

brahmananaṁ gatiḥ kēna kēna va mr̥tyu naśanam ।
aihikamusmikaphalaṁ kēna va padmalōcana ॥ 3 ॥

vaktumarhasyaśēsēna sarvē nikhilamaditaḥ ।
śrīnarayana uvaca –
sadhu sadhu mahaprajña samyak pr̥staṁ tvaya:’nagha ॥ 4 ॥

śr̥nu vaksyami yatnēna gayatryastasahasrakam ।
namnaṁ śubhanaṁ divyanaṁ sarvapapavinaśanam ॥ 5 ॥

sr̥styadau yadbhagavata pūrvē prōktaṁ bravīmi tē ।
astōttarasahasrasya r̥sirbrahma prakīrtitaḥ ॥ 6 ॥

chandō:’nustuptatha dēvī gayatrīṁ dēvata smr̥ta ।
halōbījani tasyaiva svaraḥ śaktaya īritaḥ ॥ 7 ॥

aṅganyasakaranyasavucyētē matr̥kaksaraiḥ ।
atha dhyanam pravaksyami sadhakanaṁ hitaya vai ॥ 8 ॥

dhyanam –
raktaśvētahiranyanīladhavalairyuktaṁ trinītrōjjvalaṁ
raktaṁ raktanavasrajaṁ maniganairyuktaṁ kumarīmimam ।
gayatrīṁ kamalasanaṁ karatalavyanaddhakundambujaṁ
padmaksīṁ ca varasrajaṁ ca dadhatīṁ haṁsadhirūdhaṁ bhajē ॥ 9 ॥

acintyalaksanavyaktapyarthamatr̥mahēśvarī ।
amr̥tarnavamadhyasthapyajita caparajita ॥ 10 ॥

animadigunadharapyarkamandalasaṁsthita ।
ajarajaparadharma aksasūtradharadhara ॥ 11 ॥

akaradiksakarantapyarisadvargabhēdinī ।
añjanadripratīkaśapyañjanadrinivasinī ॥ 12 ॥

aditiścajapavidyapyaravindanibhēksana ।
antarbahiḥsthitavidyadhvaṁsinī cantaratmika ॥ 13 ॥

aja cajamukhavasapyaravindanibhanana ।
ardhamatrarthadanajñapyarimandalamardinī ॥ 14 ॥

asuraghnī hyamavasyapyalaksmīghnyantyajarcita ।
adilaksmīścadiśaktirakr̥tiścayatanana ॥ 15 ॥

adityapadavīcarapyadityaparisēvita ।
acaryavartanacarapyadimūrtinivasinī ॥ 16 ॥

agnēyī camarī cadya caradhya casanasthita ।
adharanilayadhara cakaśantanivasinī ॥ 17 ॥

adyaksarasamayukta cantarakaśarūpinī ।
adityamandalagata cantaradhvantanaśinī ॥ 18 ॥

indira cēstada cēsta cēndīvaranibhēksana ।
iravatī cēndrapada cēndranī cēndurūpinī ॥ 19 ॥

iksukōdandasamyukta cēsusandhanakarinī ।
indranīlasamakara cēdapiṅgalarūpinī ॥ 20 ॥

indraksīcēśvarī dēvī cēhatrayavivarjita ।
uma cōsa hyudunibha urvarukaphalanana ॥ 21 ॥

uduprabha cōdumatī hyudupa hyudumadhyaga ।
ūrdhva capyūrdhvakēśī capyūrdhvadhōgatibhēdinī ॥ 22 ॥

ūrdhvabahupriya cōrmimalavaggranthadayinī ।
r̥taṁ carsirr̥tumatī r̥sidēvanamaskr̥ta ॥ 23 ॥

r̥gvēda r̥nahartrī ca r̥simandalacarinī ।
r̥ddhida r̥jumargastha r̥judharma r̥juprada ॥ 24 ॥

r̥gvēdanilaya r̥jvī luptadharmapravartinī ।
lūtarivarasambhūta lūtadivisaharinī ॥ 25 ॥

ēkaksara caikamatra caika caikaikanisthita ।
aindrī hyairavatarūdha caihikamusmikaprada ॥ 26 ॥

ōṅkara hyōsadhī cōta cōtaprōtanivasinī ।
aurva hyausadhasampanna aupasanaphalaprada ॥ 27 ॥

andamadhyasthita dēvī caḥkaramanurūpinī ।
katyayanī kalaratriḥ kamaksī kamasundarī ॥ 28 ॥

kamala kaminī kanta kamada kalakanthinī ।
karikumbhastanabhara karavīrasuvasinī ॥ 29 ॥

kalyanī kundalavatī kuruksētranivasinī ।
kuruvindadalakara kundalī kumudalaya ॥ 30 ॥

kalajihva karalasya kalika kalarūpinī ।
kamanīyaguna kantiḥ kaladhara kumudvatī ॥ 31 ॥

kauśikī kamalakara kamacaraprabhañjinī ।
kaumarī karunapaṅgī kakuvanta karipriya ॥ 32 ॥

kēsarī kēśavanuta kadambakusumapriya ।
kalindī kalika kañcī kalaśōdbhavasaṁstuta ॥ 33 ॥

kamamata kratumatī kamarūpa kr̥pavatī ।
kumarī kundanilaya kiratī kīravahana ॥ 34 ॥

kaikēyī kōkilalapa kētakī kusumapriya ।
kamandaludhara kalī karmanirmūlakarinī ॥ 35 ॥

kalahaṁsagatiḥ kaksa kr̥takautukamaṅgala ।
kastūrītilaka kampra karīndragamana kuhūḥ ॥ 36 ॥

karpūralēpana kr̥sna kapila kuharaśraya ।
kūtastha kudhara kamra kuksisthakhilavistapa ॥ 37 ॥

khadgakhētadhara kharva khēcarī khagavahana ।
khatvaṅgadharinī khyata khagarajōparisthita ॥ 38 ॥

khalaghnī khanditajara khandakhyanapradayinī ।
khandēndutilaka gaṅga ganēśaguhapūjita ॥ 39 ॥

gayatrī gōmatī gīta gandharī ganalōlupa ।
gautamī gaminī gadha gandharvapsarasēvita ॥ 40 ॥

gōvindacaranakranta gunatrayavibhavita ।
gandharvī gahvarī gōtra girīśa gahana gamī ॥ 41 ॥

guhavasa gunavatī gurupapapranaśinī ।
gurvī gunavatī guhya gōptavya gunadayinī ॥ 42 ॥

girija guhyamataṅgī garudadhvajavallabha ।
garvapaharinī gōda gōkulastha gadadhara ॥ 43 ॥

See Also  Daxinamurti Stotram In English

gōkarnanilayasakta guhyamandalavartinī ।
gharmada ghanada ghanta ghōradanavamardinī ॥ 44 ॥

ghr̥nimantramayī ghōsa ghanasampatadayinī ।
ghantaravapriya ghrana ghr̥nisantustakarinī ॥ 45 ॥

ghanarimandala ghūrna ghr̥tacī ghanavēginī ।
jñanadhatumayī carca carcita caruhasinī ॥ 46 ॥

catula candika citra citramalyavibhūsita ।
caturbhuja carudanta caturī caritaprada ॥ 47 ॥

cūlika citravastranta candramaḥkarnakundala ।
candrahasa carudatrī cakōrī candrahasinī ॥ 48 ॥

candrika candradhatrī ca caurī caura ca candika ।
cañcadvagvadinī candracūda cōravinaśinī ॥ 49 ॥

carucandanaliptaṅgī cañcaccamaravījita ।
carumadhya carugatiścandila candrarūpinī ॥ 50 ॥

caruhōmapriya carvacarita cakrabahuka ।
candramandalamadhyastha candramandaladarpana ॥ 51 ॥

cakravakastanī cēsta citra caruvilasinī ।
citsvarūpa candravatī candramaścandanapriya ॥ 52 ॥

cōdayitrī ciraprajña cataka caruhētukī ।
chatrayata chatradhara chaya chandaḥparicchada ॥ 53 ॥

chayadēvī chidranakha channēndriyavisarpinī ।
chandō:’nustuppratisthanta chidrōpadravabhēdinī ॥ 54 ॥

chēda chatrēśvarī chinna churika chēdanapriya ।
jananī janmarahita jatavēda jaganmayī ॥ 55 ॥

jahnavī jatila jētrī jaramaranavarjita ।
jambūdvīpavatī jvala jayantī jalaśalinī ॥ 56 ॥

jitēndriya jitakrōdha jitamitra jagatpriya ।
jatarūpamayī jihva janakī jagatī jara ॥ 57 ॥

janitrī jahnutanaya jagattrayahitaisinī ।
jvalamukhī japavatī jvaraghnī jitavistapa ॥ 58 ॥

jitakrantamayī jvala jagratī jvaradēvata ।
jvalantī jalada jyēstha jyaghōsasphōtadiṅmukhī ॥ 59 ॥

jambhinī jr̥mbhana jr̥mbha jvalanmanikyakundala ।
jhiñjhika jhananirghōsa jhañjhamarutavēginī ॥ 60 ॥

jhallarīvadyakuśala ñarūpa ñabhuja smr̥ta ।
taṅkabanasamayukta taṅkinī taṅkabhēdinī ॥ 61 ॥

taṅkīganakr̥taghōsa taṅkanīyamahōrasa ।
taṅkarakarinī dēvī thathaśabdaninadinī ॥ 62 ॥

damarī dakinī dimbha dundumaraikanirjita ।
damarītantramargastha damaddamarunadinī ॥ 63 ॥

dindīravasaha dimbhalasatkrīdaparayana ।
dhundhivighnēśajananī dhakkahasta dhilivraja ॥ 64 ॥

nityajñana nirupama nirguna narmada nadī ।
triguna tripada tantrī tulasī taruna taruḥ ॥ 65 ॥

trivikramapadakranta turīyapadagaminī ।
tarunadityasaṅkaśa tamasī tuhina tura ॥ 66 ॥

trikalajñanasampanna trivēnī ca trilōcana ।
triśaktistripura tuṅga turaṅgavadana tatha ॥ 67 ॥

timiṅgilagila tīvra trisrōta tamasadinī ।
tantramantraviśēsajña tanumadhya trivistapa ॥ 68 ॥

trisandhya tristanī tōsasaṁstha talapratapinī ।
tataṅkinī tusarabha tuhinacalavasinī ॥ 69 ॥

tantujalasamayukta taraharavalipriya ।
tilahōmapriya tīrtha tamalakusumakr̥tiḥ ॥ 70 ॥

taraka triyuta tanvī triśaṅkuparivarita ।
talōdarī tilabhūsa tataṅkapriyavadinī ॥ 71 ॥

trijata tittirī tr̥sna trividha tarunakr̥tiḥ ।
taptakañcanasaṅkaśa taptakañcanabhūsana ॥ 72 ॥

traiyambaka trivarga ca trikalajñanadayinī ।
tarpana tr̥ptida tr̥pta tamasī tumburustuta ॥ 73 ॥

tarksyastha trigunakara tribhaṅgī tanuvallariḥ ।
thatkarī tharava thanta dōhinī dīnavatsala ॥ 74 ॥

danavantakarī durga durgasuranibarhinī ।
dēvarītirdivaratrirdraupadī dundubhisvana ॥ 75 ॥

dēvayanī duravasa daridryōdbhēdinī diva ।
damōdarapriya dīpta digvasa digvimōhinī ॥ 76 ॥

dandakaranyanilaya dandinī dēvapūjita ।
dēvavandya divisada dvēsinī danavakr̥tiḥ ॥ 77 ॥

dīnanathastuta dīksa daivatadisvarūpinī ।
dhatrī dhanurdhara dhēnurdharinī dharmacarinī ॥ 78 ॥

dhurandhara dharadhara dhanada dhanyadōhinī ।
dharmaśīla dhanadhyaksa dhanurvēdaviśarada ॥ 79 ॥

dhr̥tirdhanya dhr̥tapada dharmarajapriya dhruva ।
dhūmavatī dhūmakēśī dharmaśastraprakaśinī ॥ 80 ॥

nanda nandapriya nidra nr̥nuta nandanatmika ।
narmada nalinī nīla nīlakanthasamaśraya ॥ 81 ॥

narayanapriya nitya nirmala nirguna nidhiḥ ।
niradhara nirupama nityaśuddha nirañjana ॥ 82 ॥

nadabindukalatīta nadabindukalatmika ।
nr̥siṁhinī nagadhara nr̥panagavibhūsita ॥ 83 ॥

narakaklēśaśamanī narayanapadōdbhava ।
niravadya nirakara naradapriyakarinī ॥ 84 ॥

nanajyōtiḥ samakhyata nidhida nirmalatmika ।
navasūtradhara nītirnirupadravakarinī ॥ 85 ॥

See Also  108 Names Of Chamundeshwari In English

nandaja navaratnadhya naimisaranyavasinī ।
navanītapriya narī nīlajīmūtanisvana ॥ 86 ॥

nimēsinī nadīrūpa nīlagrīva niśīśvarī ।
namavalirniśumbhaghnī nagalōkanivasinī ॥ 87 ॥

navajambūnadaprakhya nagalōkadhidēvata ।
nūpurakrantacarana naracittapramōdinī ॥ 88 ॥

nimagnaraktanayana nirghatasamanisvana ।
nandanōdyananilaya nirvyūhōparicarinī ॥ 89 ॥

parvatī paramōdara parabrahmatmika para ।
pañcakōśavinirmukta pañcapatakanaśinī ॥ 90 ॥

paracittavidhanajña pañcika pañcarūpinī ।
pūrnima parama prītiḥ paratējaḥ prakaśinī ॥ 91 ॥

puranī paurusī punya pundarīkanibhēksana ।
patalatalanirmagna prīta prītivivardhinī ॥ 92 ॥

pavanī padasahita pēśala pavanaśinī ।
prajapatiḥ pariśranta parvatastanamandala ॥ 93 ॥

padmapriya padmasaṁstha padmaksī padmasambhava ।
padmapatra padmapada padminī priyabhasinī ॥ 94 ॥

paśupaśavinirmukta purandhrī puravasinī ।
puskala purusa parva parijatasumapriya ॥ 95 ॥

pativrata pavitraṅgī puspahasaparayana ।
prajñavatīsuta pautrī putrapūjya payasvinī ॥ 96 ॥

pattipaśadhara paṅktiḥ pitr̥lōkapradayinī ।
puranī punyaśīla ca pranatartivinaśinī ॥ 97 ॥

pradyumnajananī pusta pitamahaparigraha ।
pundarīkapuravasa pundarīkasamanana ॥ 98 ॥

pr̥thujaṅgha pr̥thubhuja pr̥thupada pr̥thūdarī ।
pravalaśōbha piṅgaksī pītavasaḥ pracapala ॥ 99 ॥

prasava pustida punya pratistha pranavagatiḥ ।
pañcavarna pañcavanī pañcika pañjarasthita ॥ 100 ॥

paramaya parajyōtiḥ paraprītiḥ paragatiḥ ।
parakastha parēśanī pavanī pavakadyutiḥ ॥ 101 ॥

punyabhadra paricchēdya puspahasa pr̥thūdarī ।
pītaṅgī pītavasana pītaśayya piśacinī ॥ 102 ॥

pītakriya piśacaghnī patalaksī patukriya ।
pañcabhaksapriyacara pūtanapranaghatinī ॥ 103 ॥

punnagavanamadhyastha punyatīrthanisēvita ।
pañcaṅgī ca paraśaktiḥ paramahladakarinī ॥ 104 ॥

puspakandasthita pūsa pōsitakhilavistapa ।
pranapriya pañcaśikha pannagōpariśayinī ॥ 105 ॥

pañcamatratmika pr̥thvī pathika pr̥thudōhinī ।
purananyayamīmaṁsa patalī puspagandhinī ॥ 106 ॥

punyapraja paradatrī paramargaikagōcara ।
pravalaśōbha pūrnaśa pranava pallavōdarī ॥ 107 ॥

phalinī phalada phalguḥ phūtkarī phalakakr̥tiḥ ।
phanīndrabhōgaśayana phanimandalamandita ॥ 108 ॥

balabala bahumata balatapanibhaṁśuka ।
balabhadrapriya vandya badava buddhisaṁstuta ॥ 109 ॥

bandīdēvī bilavatī badiśaghnī balipriya ।
bandhavī bōdhita buddhirbandhūkakusumapriya ॥ 110 ॥

balabhanuprabhakara brahmī brahmanadēvata ।
br̥haspatistuta br̥nda br̥ndavanaviharinī ॥ 111 ॥

balakinī bilahara bilavasa bahūdaka ।
bahunētra bahupada bahukarnavataṁsika ॥ 112 ॥

bahubahuyuta bījarūpinī bahurūpinī ।
bindunadakalatīta bindunadasvarūpinī ॥ 113 ॥

baddhagōdhaṅgulitrana badaryaśramavasinī ।
br̥ndaraka br̥hatskandha br̥hatī banapatinī ॥ 114 ॥

br̥ndadhyaksa bahunuta vanita bahuvikrama ।
baddhapadmasanasīna bilvapatratalasthita ॥ 115 ॥

bōdhidrumanijavasa badistha bindudarpana ।
bala banasanavatī badabanalavēginī ॥ 116 ॥

brahmandabahirantaḥstha brahmakaṅkanasūtrinī ।
bhavanī bhīsanavatī bhavinī bhayaharinī ॥ 117 ॥

bhadrakalī bhujaṅgaksī bharatī bharataśaya ।
bhairavī bhīsanakara bhūtida bhūtimalinī ॥ 118 ॥

bhaminī bhōganirata bhadrada bhūrivikrama ।
bhūtavasa bhr̥gulata bhargavī bhūsurarcita ॥ 119 ॥

bhagīrathī bhōgavatī bhavanastha bhisagvara ।
bhaminī bhōginī bhasa bhavanī bhūridaksina ॥ 120 ॥

bhargatmika bhīmavatī bhavabandhavimōcinī ।
bhajanīya bhūtadhatrīrañjita bhuvanēśvarī ॥ 121 ॥

bhujaṅgavalaya bhīma bhērunda bhagadhēyinī ।
mata maya madhumatī madhujihva madhupriya ॥ 122 ॥

mahadēvī mahabhaga malinī mīnalōcana ।
mayatīta madhumatī madhumaṁsa madhudrava ॥ 123 ॥

manavī madhusambhūta mithilapuravasinī ।
madhukaitabhasaṁhartrī mēdinī mēghamalinī ॥ 124 ॥

mandōdarī mahamaya maithilī masr̥napriya ।
mahalaksmīrmahakalī mahakanya mahēśvarī ॥ 125 ॥

mahēndrī mērutanaya mandarakusumarcita ।
mañjumañjīracarana mōksada mañjubhasinī ॥ 126 ॥

madhuradravinī mudra malaya malayanvita ।
mēdha marakataśyama magadhī mēnakatmaja ॥ 127 ॥

mahamarī mahavīra mahaśyama manustuta ।
matr̥ka mihirabhasa mukundapadavikrama ॥ 128 ॥

See Also  Sri Maha Ganapathi Sahasranama Stotram In English

mūladharasthita mugdha manipūrakavasinī ।
mr̥gaksī mahisarūdha mahisasuramardinī ॥ 129 ॥

yōgasana yōgagamya yōga yauvanakaśraya ।
yauvanī yuddhamadhyastha yamuna yugadharinī ॥ 130 ॥

yaksinī yōgayukta ca yaksarajaprasūtinī ।
yatra yanavidhanajña yaduvaṁśasamudbhava ॥ 131 ॥

yakaradihakaranta yajusī yajñarūpinī ।
yaminī yōganirata yatudhanabhayaṅkarī ॥ 132 ॥

rukminī ramanī rama rēvatī rēnuka ratiḥ ।
raudrī raudrapriyakara ramamata ratipriya ॥ 133 ॥

rōhinī rajyada rēva rama rajīvalōcana ।
rakēśī rūpasampanna ratnasiṁhasanasthita ॥ 134 ॥

raktamalyambaradhara raktagandhanulēpana ।
rajahaṁsasamarūdha rambha raktabalipriya ॥ 135 ॥

ramanīyayugadhara rajitakhilabhūtala ।
rurucarmaparīdhana rathinī ratnamalika ॥ 136 ॥

rōgēśī rōgaśamanī ravinī rōmaharsinī ।
ramacandrapadakranta ravanacchēdakarinī ॥ 137 ॥

ratnavastraparicchanna rathastha rukmabhūsana ।
lajjadhidēvata lōla lalita liṅgadharinī ॥ 138 ॥

laksmīrlōla luptavisa lōkinī lōkaviśruta ।
lajja lambōdarī dēvī lalana lōkadharinī ॥ 139 ॥

varada vandita vidya vaisnavī vimalakr̥tiḥ ।
varahī viraja varsa varalaksmīrvilasinī ॥ 140 ॥

vinata vyōmamadhyastha varijasanasaṁsthita ।
varunī vēnusambhūta vītihōtra virūpinī ॥ 141 ॥

vayumandalamadhyastha visnurūpa vidhipriya ।
visnupatnī visnumatī viśalaksī vasundhara ॥ 142 ॥

vamadēvapriya vēla vajrinī vasudōhinī ।
vēdaksaraparītaṅgī vajapēyaphalaprada ॥ 143 ॥

vasavī vamajananī vaikunthanilaya vara ।
vyasapriya varmadhara valmīkiparisēvita ॥ 144 ॥

śakambharī śiva śanta śarada śaranagatiḥ ।
śatōdarī śubhacara śumbhasuravimardinī ॥ 145 ॥

śōbhavatī śivakara śaṅkarardhaśarīrinī ।
śōna śubhaśaya śubhra śiraḥsandhanakarinī ॥ 146 ॥

śaravatī śarananda śarajjyōtsna śubhanana ।
śarabha śūlinī śuddha śabarī śukavahana ॥ 147 ॥

śrīmatī śrīdharananda śravananandadayinī ।
śarvanī śarvarīvandya sadbhasa sadr̥tupriya ॥ 148 ॥

sadadharasthita dēvī sanmukhapriyakarinī ।
sadaṅgarūpasumatī surasuranamaskr̥ta ॥ 149 ॥

sarasvatī sadadhara sarvamaṅgalakarinī ।
samaganapriya sūksma savitrī samasambhava ॥ 150 ॥

sarvavasa sadananda sustanī sagarambara ।
sarvaiśvaryapriya siddhiḥ sadhubandhuparakrama ॥ 151 ॥

saptarsimandalagata sōmamandalavasinī ।
sarvajña sandrakaruna samanadhikavarjita ॥ 152 ॥

sarvōttuṅga saṅgahīna sadguna sakalēstada ।
saradha sūryatanaya sukēśī sōmasaṁhatiḥ ॥ 153 ॥

hiranyavarna harinī hrīṅkarī haṁsavahinī ।
ksaumavastraparītaṅgī ksīrabdhitanaya ksama ॥ 154 ॥

gayatrī caiva savitrī parvatī ca sarasvatī ।
vēdagarbha vararōha śrīgayatrī parambika ॥ 155 ॥

iti sahasrakaṁ namnaṁ gayatryaścaiva narada ।
punyadaṁ sarvapapaghnaṁ mahasampattidayakam ॥ 156 ॥

ēvaṁ namani gayatryastōsōtpattikarani hi ।
astamyaṁ ca viśēsēna pathitavyaṁ dvijaiḥ saha ॥ 157 ॥

japaṁ kr̥tva hōma pūja dhyanam kr̥tva viśēsataḥ ।
yasmai kasmai na datavyaṁ gayatryastu viśēsataḥ ॥ 158 ॥

subhaktaya suśisyaya vaktavyaṁ bhūsuraya vai ।
bhrastēbhyaḥ sadhakēbhyaśca bandhavēbhyō na darśayēt ॥ 159 ॥

yadgr̥hē likhitaṁ śastraṁ bhayaṁ tasya na kasyacit ।
cañcalapisthira bhūtva kamala tatra tisthati ॥ 160 ॥

idaṁ rahasyaṁ paramaṁ guhyadguhyataraṁ mahat ।
punyapradaṁ manusyanaṁ daridranaṁ nidhipradam ॥ 161 ॥

mōksapradaṁ mumuksūnaṁ kaminaṁ sarvakamadam ।
rōgadvai mucyatē rōgī baddhō mucyēta bandhanat ॥ 162 ॥

brahmahatya surapanaṁ suvarnastēyinō naraḥ ।
gurutalpagatō vapi patakanmucyatē sakr̥t ॥ 163 ॥

asatpratigrahaccaiva:’bhaksyabhaksadviśēsataḥ ।
pakhandanr̥tamukhyēbhyaḥ pathanadēva mucyatē ॥ 164 ॥

idaṁ rahasyamamalaṁ mayōktaṁ padmajōdbhava ।
brahmasayujyadaṁ nr̥̄naṁ satyaṁ satyaṁ na saṁśayaḥ ॥ 165 ॥

iti śrīdēvībhagavatē mahapuranē dvadaśaskandhē gayatrīsahasranama stōtra kathanaṁ nama sasthō:’dhyayaḥ ॥

– Chant Stotra in Other Languages –

Sri Gayatri Devi Sahasranama Stotram in English – SanskritKannadaTeluguTamil