Sri Lakshmi Hrudaya Stotram In English Lyrics ॥

॥ Lakshmi Hrudaya Stotram English Lyrics ॥

॥ śrī laksmī hr̥daya stōtram ॥
asya śrī mahalaksmī-hr̥daya-stōtra-mahamantrasya bhargava r̥siḥ, anustupadi nanachandaṁsi, adyadi śrīmahalaksmī dēvata, śrīṁ bījaṁ, hrīṁ śaktiḥ, aiṁ kīlakam – śrīmahalaksmī-prasadasiddhyarthē japē viniyōgaḥ ॥

karanyasaḥ ।
ōṁ aiṁ śrīṁ aṅgustabhyaṁ namaḥ ।
ōṁ aiṁ hrīṁ tarjanībhyaṁ namaḥ ।
ōṁ aiṁ klīṁ madhyamabhyaṁ namaḥ ।
ōṁ aiṁ śrīṁ anamikabhyaṁ namaḥ ।
ōṁ aiṁ hrīṁ kanistikabhyaṁ namaḥ ।
ōṁ aiṁ klīṁ karatala karapr̥stabhyaṁ namaḥ ।

aṅganyasaḥ ।
ōṁ śrīṁ mahalaksmai hr̥dayaya namaḥ ।
ōṁ hrīṁ visnuvamaṅkasaṁsthitayai śirasē svaha ।
ōṁ aiṁ śrīmatsaubhagyajananyai śikhayai vasat ।
ōṁ śrīṁ vijñanasukhadatryai kavacaya huṁ ।
ōṁ hrīṁ samastasaubhagyakartrē nētratrayaya vausat ।
ōṁ aiṁ samastabhūtantarasaṁsthitayai astraya phat ।

ōṁ śrīṁ hrīṁ klīṁ aiṁ svaha ।

dhyanam ॥

pītavastraṁ suvarnaṅgīṁ padmahastaṁ gadanvitam ।
laksmīṁ dhyayēttva mantrēna sa bhavēt pr̥thivīpatiḥ ॥

matuluṅgaṁ gadaṅkhētaṁ panau patrañca bibhratī ।
nagaṁ liṅgaṁ ca yōniñca bibhratīṁ caiva mūrdhani ॥

visnustutiparaṁ laksmīṁ svarnavarnaṁ stutipriyaṁ ।
varada:’bhayadaṁ dēvīṁ vandē tvaṁ kamalēksanē ॥

hastadvayēna kamalē dharayantīṁ svalīlaya ॥

haranūpurasamyuktaṁ mahalaksmīṁ vicintayēt ॥

kauśēyapītavasanaṁ aravindanētram
padmadvayabhayavarōdyatapadmahastam ।
udyacchatarkasadr̥śīṁ paramaṅkasaṁsthaṁ
dhyayēt vidhīśanatapadayugaṁ janitrīm ॥

ōṁ śrīṁ hrīṁ klīṁ aiṁ laksmīṁ kamaladharinīṁ siṁhavahinīṁ svaha ।

ōṁ vandē laksmīṁ prahasitamukhīṁ śuddhajambūnadabhaṁ
tējōrūpaṁ kanakavasanaṁ sarvabhūsōjjvalaṅgīm ।
bījapūraṁ kanakakalaśaṁ hēmapadmaṁ dadhanam
adyaṁ śaktiṁ sakalajananīṁ visnuvamaṅkasaṁstham ॥ 1 ॥

śrīmatsaubhagyajananīṁ staumi laksmīṁ sanatanīm ।
sarvakamaphalavapti-sadhanaikasukhavaham ॥ 2 ॥

smarami nityaṁ dēvēśi tvaya prēritamanasaḥ ।
tvadajñaṁ śirasa dhr̥tva bhajami paramēśvarīm ॥ 3 ॥

samastasampatsukhadaṁ mahaśriyaṁ
samastasaubhagyakarīṁ mahaśriyaṁ ।
samastakalyanakarīṁ mahaśriyaṁ
bhajamyahaṁ jñanakarīṁ mahaśriyam ॥ 4 ॥

vijñanasampatsukhadaṁ sanatanīṁ
vicitravagbhūtikarīṁ manōharam ।
anantasaṁmōda-sukhapradayinīṁ
namamyahaṁ bhūtikarīṁ haripriyam ॥ 5 ॥

samastabhūtantarasaṁsthita tvaṁ
samastabhōktrīśvari viśvarūpē ।
tannasti yattvadvyatiriktavastu
tvatpadapadmaṁ pranamamyahaṁ śrīḥ ॥ 6 ॥

daridryaduḥkhaughatamōpahantri
tvatpadapadmaṁ mayi sannidhatsva ।
dīnartivicchēdanahētubhūtaiḥ
kr̥pakataksairabhisiñca maṁ śrīḥ ॥ 7 ॥

amba prasīda karunasudhayardradr̥stya
maṁ tvatkr̥padravinagēhamimaṁ kurusva ।
alōkaya pranatahr̥dgataśōkahantri
tvatpadapadmayugalaṁ pranamamyahaṁ śrīḥ ॥ 8 ॥

śantyai namō:’stu śaranagataraksanayai
kantyai namō:’stu kamanīyagunaśrayayai ।
ksantyai namō:’stu duritaksayakaranayai
dhatryai namō:’stu dhanadhanyasamr̥ddhidayai ॥ 9 ॥

śaktyai namō:’stu śaśiśēkharasaṁstutayai
ratyai namō:’stu rajanīkarasōdarayai ।
bhaktyai namō:’stu bhavasagaratarakayai
matyai namō:’stu madhusūdanavallabhayai ॥ 10 ॥

laksmyai namō:’stu śubhalaksanalaksitayai
siddhyai namō:’stu śivasiddhisupūjitayai ।
dhr̥tyai namō:’stvamitadurgatibhañjanayai
gatyai namō:’stu varasadgatidayikayai ॥ 11 ॥

dēvyai namō:’stu divi dēvaganarcitayai
bhūtyai namō:’stu bhuvanartivinaśanayai ।
dhatryai namō:’stu dharanīdharavallabhayai
pustyai namō:’stu purusōttamavallabhayai ॥ 12 ॥

sutīvradaridryaviduḥkhahantryai
namō:’stu tē sarvabhayapahantryai ।
śrīvisnuvaksaḥsthalasaṁsthitayai
namō namaḥ sarvavibhūtidayai ॥ 13 ॥

jayatu jayatu laksmīrlaksanalaṅkr̥taṅgī
jayatu jayatu padma padmasadmabhivandya ।
jayatu jayatu vidya visnuvamaṅkasaṁstha
jayatu jayatu samyak sarvasampatkarī śrīḥ ॥ 14 ॥

jayatu jayatu dēvī dēvasaṅghabhipūjya
jayatu jayatu bhadra bhargavī bhagyarūpa ।
jayatu jayatu nitya nirmalajñanavēdya
jayatu jayatu satya sarvabhūtantarastha ॥ 15 ॥

jayatu jayatu ramya ratnagarbhantarastha
jayatu jayatu śuddha śuddhajambūnadabha ।
jayatu jayatu kanta kantimadbhasitaṅgī
jayatu jayatu śanta śīghramagaccha saumyē ॥ 16 ॥

yasyaḥ kalayaḥ kamalōdbhavadya
rudraśca śakrapramukhaśca dēvaḥ ।
jīvanti sarvē:’pi saśaktayastē
prabhutvamaptaḥ paramayusastē ॥ 17 ॥

lilēkha nitilē vidhirmama lipiṁ visr̥jyantaraṁ
tvaya vilikhitavyamētaditi tatphalapraptayē ।
tadantaraphalēsphutaṁ kamalavasini śrīrimaṁ
samarpaya svamudrikaṁ sakalabhagyasaṁsūcikam ॥ 18 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 3 In Malayalam And English

kalaya tē yatha dēvi jīvanti sacaracaraḥ ।
tatha sampatkarē laksmī sarvada samprasīda mē ॥ 19 ॥

yatha visnurdhruvē nityaṁ svakalaṁ saṁnyavēśayat ।
tathaiva svakalaṁ laksmi mayi samyak samarpaya ॥ 20 ॥

sarvasaukhyapradē dēvi bhaktanamabhayapradē ।
acalaṁ kuru yatnēna kalaṁ mayi nivēśitam ॥ 21 ॥

mudastaṁ matphalē paramapadalaksmīḥ sphutakala
sada vaikunthaśrīrnivasatu kala mē nayanayōḥ ।
vasētsatyē lōkē mama vacasi laksmīrvarakala
śriyaḥ śvētadvīpē nivasatu kala mē:’stu karayōḥ ॥ 22 ॥

tavannityaṁ mamaṅgēsu ksīrabdhau śrīkala vasēt ।
sūryacandramasau yavadyavallaksmīpatiḥ śriya ॥ 23 ॥

sarvamaṅgalasampūrna sarvaiśvaryasamanvita ।
adyadiśrīrmahalaksmīstvatkala mayi tisthatu ॥ 24 ॥

ajñanatimiraṁ hantuṁ śuddhajñanaprakaśika ।
sarvaiśvaryaprada mē:’stu tvatkala mayi saṁsthita ॥ 25 ॥

alaksmīṁ haratu ksipraṁ tamaḥ sūryaprabha yatha ।
vitanōtu mama śrēyastvatkala mayi saṁsthita ॥ 26 ॥

aiśvaryamaṅgalōtpattiḥ tvatkalayaṁ nidhīyatē ।
mayi tasmatkr̥tarthō:’smi patramasmi sthitēstava ॥ 27 ॥

bhavadavēśabhagyarhō bhagyavanasmi bhargavi ।
tvatprasadatpavitrō:’haṁ lōkamatarnamō:’stu tē ॥ 28 ॥

punasi maṁ tvatkalayaiva yasmat
atassamagaccha mamagratastvam ।
paraṁ padaṁ śrīrbhava suprasanna
mayyacyutēna praviśa:’dilaksmīḥ ॥ 29 ॥

śrīvaikunthasthitē laksmīḥ samagaccha mamagrataḥ ।
narayanēna saha maṁ kr̥padr̥stya:’valōkaya ॥ 30 ॥

satyalōkasthitē laksmīstvaṁ mamagaccha sannidhim ।
vasudēvēna sahita prasīda varada bhava ॥ 31 ॥

śvētadvīpasthitē laksmīḥ śīghramagaccha suvratē ।
visnuna sahitē dēvi jaganmataḥ prasīda mē ॥ 32 ॥

ksīrambudhisthitē laksmīḥ samagaccha samadhavē ।
tvatkr̥padr̥stisudhaya satataṁ maṁ vilōkaya ॥ 33 ॥

ratnagarbhasthitē laksmīḥ paripūrnahiranmayi ।
samagaccha samagaccha sthitva:’śu puratō mama ॥ 34 ॥

sthira bhava mahalaksmīrniścala bhava nirmalē ।
prasannē kamalē dēvi prasannahr̥daya bhava ॥ 35 ॥

śrīdharē śrīmahabhūtē tvadantaḥsthaṁ mahanidhim ।
śīghramuddhr̥tya purataḥ pradarśaya samarpaya ॥ 36 ॥

vasundharē śrīvasudhē vasudōgdhri kr̥paṁ mayi ।
tvatkuksigatasarvasvaṁ śīghraṁ mē sampradarśaya ॥ 37 ॥

visnupriyē ratnagarbhē samastaphaladē śivē ।
tvadgarbhagatahēmadīn sampradarśaya darśaya ॥ 38 ॥

rasatalagatē laksmīḥ śīghramagaccha mē puraḥ ।
na janē paramaṁ rūpaṁ matarmē sampradarśaya ॥ 39 ॥

avirbhava manōvēgat śīghramagaccha mē puraḥ ।
ma vatsa bhīrihētyuktva kamaṁ gauriva raksa mam ॥ 40 ॥

dēvi śīghraṁ samagaccha dharanīgarbhasaṁsthitē ।
matastvadbhr̥tyabhr̥tyō:’haṁ mr̥gayē tvaṁ kutūhalat ॥ 41 ॥

uttistha jagr̥hi tvaṁ mē samuttistha sujagr̥hi ।
aksayan hēmakalaśan suvarnēna supūritan ॥ 42 ॥

niksēpanmē samakr̥sya samuddhr̥tya mamagrataḥ ।
samunnatanana bhūtva samadhēhi dharantarat ॥ 43 ॥

matsannidhiṁ samagaccha madahitakr̥parasat ।
prasīda śrēyasaṁ dōgdhri laksmīrmē nayanagrataḥ ॥ 44 ॥

atrōpaviśa laksmīstvaṁ sthira bhava hiranmayi ।
susthira bhava samprītya prasīda varada bhava ॥ 45 ॥

anīya tvaṁ tatha dēvi nidhīnmē sampradarśaya ।
adya ksanēna sahasa dattva saṁraksa maṁ sada ॥ 46 ॥

mayi tistha tatha nityaṁ yathēndradisu tisthasi ।
abhayaṁ kuru mē dēvi mahalaksmīrnamō:’stu tē ॥ 47 ॥

samagaccha mahalaksmīḥ śuddhajambūnadaprabhē ।
prasīda purataḥ sthitva pranataṁ maṁ vilōkaya ॥ 48 ॥

laksmīrbhuvaṁ gata bhasi yatra yatra hiranmayi ।
tatra tatra sthita tvaṁ mē tava rūpaṁ pradarśaya ॥ 49 ॥

krīdasē bahutha bhūmau paripūrna kr̥pamayi ।
mama mūrdhani tē hastamavilambitamarpaya ॥ 50 ॥

phaladbhagyōdayē laksmīḥ samastapuravasinī ।
prasīda mē mahalaksmīḥ paripūrnamanōrathē ॥ 51 ॥

See Also  Mooka Panchasati-Mandasmitha Satakam (4) In English

ayōdhyadisu sarvēsu nagarēsu samaśritē ।
vibhavairvividhairyuktē samagaccha balanvitē ॥ 52 ॥

samagaccha samagaccha mamagrē bhava susthira ।
karunarasanisyandanētradvayaviśalini ॥ 53 ॥

sannidhatsva mahalaksmīstvatpaniṁ mama mastakē ।
karunasudhaya maṁ tvamabhisiñcya sthiraṁ kuru ॥ 54 ॥

sarvarajagr̥hēlaksmīḥ samagaccha balanvitē ।
sthitva:’śu puratō mē:’dya prasadēnabhayaṁ kuru ॥ 55 ॥

sadaraṁ mastakē hastaṁ mama tvaṁ kr̥paya:’rpaya ।
sarvarajagr̥hēlaksmīstvatkala mayi tisthatu ॥ 56 ॥

adyadi śrīrmahalaksmīrvisnuvamaṅkasaṁsthitē ।
pratyaksaṁ kuru mē rūpaṁ raksa maṁ śaranagatam ॥ 57 ॥

prasīda mē mahalaksmīḥ suprasīda mahaśivē ।
acala bhava samprītya susthira bhava madgr̥hē ॥ 58 ॥

yavattisthanti vēdaśca yavattvannamatisthati ।
yavadvisnuśca yavattvaṁ tavatkuru kr̥paṁ mayi ॥ 59 ॥

candrī kala yatha śuklē vardhatē sa dinē dinē ।
tatha daya tē mayyēva vardhatamabhivardhatam ॥ 60 ॥

yatha vaikunthanagarē yatha vai ksīrasagarē ।
tatha madbhavanē tistha sthiraṁ śrīvisnuna saha ॥ 61 ॥

yōginaṁ hr̥dayē nityaṁ yatha tisthasi visnuna ।
tatha madbhavanē tistha sthiraṁ śrīvisnuna saha ॥ 62 ॥

narayanasya hr̥dayē bhavatī yathastē
narayanō:’pi tava hr̥tkamalē yathastē ।
narayanastvamapi nityamubhau tathaiva
tau tisthataṁ hr̥di mamapi dayavatī śrīḥ ॥ 63 ॥

vijñanavr̥ddhiṁ hr̥dayē kuru śrīḥ
saubhagyavr̥ddhiṁ kuru mē gr̥hē śrīḥ ।
dayasuvr̥ddhiṁ kurutaṁ mayi śrīḥ
suvarnavr̥ddhiṁ kuru mē gr̥hē śrīḥ ॥ 64 ॥

na maṁ tyajēthaḥ śritakalpavalli
sadbhakticintamanikamadhēnō ।
viśvasya matarbhava suprasanna
gr̥hē kalatrēsu ca putravargē ॥ 65 ॥

adyadimayē tvamajandabījaṁ
tvamēva sakaranirakr̥tistvam ।
tvaya dhr̥taścabjabhavandasaṅghaḥ
citraṁ caritraṁ tava dēvi visnōḥ ॥ 66 ॥

brahmarudradayō dēva vēdaścapi na śaknuyuḥ ।
mahimanaṁ tava stōtuṁ mandō:’haṁ śaknuyaṁ katham ॥ 67 ॥

amba tvadvatsavakyani sūktasūktani yani ca ।
tani svīkuru sarvajñē dayalutvēna sadaram ॥ 68 ॥

bhavatīṁ śaranaṁ gatva kr̥tarthaḥ syuḥ puratanaḥ ।
iti sañcintya manasa tvamahaṁ śaranaṁ vrajē ॥ 69 ॥

ananta nityasukhinaḥ tvadbhaktastvatparayanaḥ ।
iti vēdapramanaddhi dēvi tvaṁ śaranaṁ vrajē ॥ 70 ॥

tava pratijña madbhakta na naśyantītyapi kvacit ।
iti sañcintya sañcintya pranan sandharayamyaham ॥ 71 ॥

tvadadhīnastvahaṁ matastvatkr̥pa mayi vidyatē ।
yavatsampūrnakamassyaṁ tavaddēhi dayanidhē ॥ 72 ॥

ksanamatraṁ na śaknōmi jīvituṁ tvatkr̥paṁ vina ।
na jīvantīha jalaja jalaṁ tyaktva jalagrahaḥ ॥ 73 ॥

yatha hi putravatsalyat jananī prasnutastanī ।
vatsaṁ tvaritamagatya samprīnayati vatsala ॥ 74 ॥

yadi syaṁ tava putrō:’haṁ mata tvaṁ yadi mamakī ।
dayapayōdharastanyasudhabhirabhisiñca mam ॥ 75 ॥

mr̥gyō na gunalēśō:’pi mayi dōsaikamandirē ।
paṁsūnaṁ vr̥stibindūnaṁ dōsanaṁ ca na mē mitiḥ ॥ 76 ॥

papinamahamēvagrō dayalūnaṁ tvamagranīḥ ।
dayanīyō madanyō:’sti tava kō:’tra jagattrayē ॥ 77 ॥

vidhina:’haṁ na sr̥staścēnna syattava dayaluta ।
amayō va na sr̥staścēdausadhasya vr̥thōdayaḥ ॥ 78 ॥

kr̥pa madagraja kiṁ tē ahaṁ kiṁ va tadagrajaḥ ।
vicarya dēhi mē vittaṁ tava dēvi dayanidhē ॥ 79 ॥

mata pita tvaṁ guruḥ sadgatiḥ śrīḥ
tvamēva sañjīvanahētubhūta ।
anyaṁ na manyē jagadēkanathē
tvamēva sarvaṁ mama dēvi satyē ॥ 80 ॥

adyadilaksmīrbhava suprasanna
viśuddhavijñanasukhaikadōgdhrī ।
ajñanahantrī trigunatirikta
prajñananētrī bhava suprasanna ॥ 81 ॥

See Also  Devi Vaibhava Ashcharya Ashtottara Shata Divyanama Stotram In Gujarati

aśēsavagjadyamalapahantrī
navaṁ navaṁ spasta suvakpradayinī ।
mamēha jihvagrasuraṅganartakī
bhava prasanna vadanē ca mē śrīḥ ॥ 82 ॥

samastasampatsu virajamana
samastatējaścayabhasamana ।
visnupriyē tvaṁ bhava dīpyamana
vagdēvata mē nayanē prasanna ॥ 83 ॥

sarvapradarśē sakalarthadē tvaṁ
prabhasulavanyadayapradōgdhrī ।
suvarnadē tvaṁ sumukhī bhava śrīḥ
hiranmayī mē nayanē prasanna ॥ 84 ॥

sarvarthada sarvajagatprasūtiḥ
sarvēśvarī sarvabhayapahantrī ।
sarvōnnata tvaṁ sumukhī bhava śrīḥ
hiranmayī mē nayanē prasanna ॥ 85 ॥

samastavighnaughavinaśakarinī
samastabhaktōddharanē vicaksana ।
anantasaubhagyasukhapradayinī
hiranmayī mē nayanē prasanna ॥ 86 ॥

dēvi prasīda dayanīyatamaya mahyaṁ
dēvadhinathabhavadēvaganabhivandyē ।
matastathaiva bhava sannihita dr̥śōrmē
patya samaṁ mama mukhē bhava suprasanna ॥ 87 ॥

ma vatsa bhīrabhayadanakarō:’rpitastē
maulau mamēti mayi dīnadayanukampē ।
mataḥ samarpaya muda karunakataksaṁ
maṅgalyabījamiha naḥ sr̥ja janma mataḥ ॥ 88 ॥

kataksa iha kamadhuk tava manastu cintamaniḥ
karaḥ surataruḥ sada navanidhistvamēvēndirē ।
bhavēttava dayarasō mama rasayanaṁ canvahaṁ
mukhaṁ tava kalanidhirvividhavañchitarthapradam ॥ 89 ॥

yatha rasasparśanatō:’yasō:’pi
suvarnata syatkamalē tatha tē ।
kataksasaṁsparśanatō jananaṁ
amaṅgalanamapi maṅgalatvam ॥ 90 ॥

dēhīti nastīti vacaḥ pravēśat
bhītō ramē tvaṁ śaranaṁ prapadyē ।
ataḥ sadasminnabhayaprada tvaṁ
sahaiva patya mayi sannidhēhi ॥ 91 ॥

kalpadrumēna manina sahita suramya
śrīstē kala mayi rasēna rasayanēna ।
astaṁ yatō mama ca dr̥kśirapanipadau
spr̥staḥ suvarnavapusaḥ sthirajaṅgamaḥ syuḥ ॥ 92 ॥

adyadivisnōḥ sthiradharmapatnī
tvamēva patya mayi sannidhēhi ।
adyadilaksmīḥ tvadanugrahēna
padē padē mē nidhidarśanaṁ syat ॥ 93 ॥

adyadilaksmīhr̥dayaṁ pathēdyaḥ
sa rajyalaksmīmacalaṁ tanōti ।
mahadaridrō:’pi bhavēddhanadhyaḥ
tadanvayē śrīḥ sthirataṁ prayati ॥ 94 ॥

yasya smaranamatrēna tusta syadvisnuvallabha ।
tasyabhīstaṁ dadatyaśu taṁ palayati putravat ॥ 95 ॥

idaṁ rahasyaṁ hr̥dayaṁ sarvakamaphalapradam ।
japaḥ pañcasahasraṁ tu puraścaranamucyatē ॥ 96 ॥

trikalamēkakalaṁ va narō bhaktisamanvitaḥ ।
yaḥ pathēt śr̥nuyadvapi sa yati paramaṁ śriyam ॥ 97 ॥

mahalaksmīṁ samuddiśya niśi bhargavavasarē ।
idaṁ śrīhr̥dayaṁ japtva pañcavaraṁ dhanī bhavēt ॥ 98 ॥

anēna hr̥dayēnannaṁ garbhinya abhimantritam ।
dadati tatkulē putrō jayatē śrīpatiḥ svayam ॥ 99 ॥

narēnava:’thava narya laksmīhr̥dayamantritē ।
jalē pītē ca tadvaṁśē mandabhagyō na jayatē ॥ 100 ॥

ya aśvinēmasi ca śuklapaksē
ramōtsavē sannihitē ca bhaktya ।
pathēttathaikōttaravaravr̥ddhya
labhētsa sauvarnamayīṁ suvr̥stim ॥ 101 ॥

ya ēkabhaktya:’nvahamēkavarsaṁ
viśuddhadhīḥ saptativarajapī ।
sa mandabhagyō:’pi ramakataksat
bhavētsahasraksaśatadhikaśrīḥ ॥ 102 ॥

śrīśaṅghribhaktiṁ haridasadasyaṁ
prasannamantrarthadr̥dhaikanistham ।
gurōḥ smr̥tiṁ nirmalabōdhabuddhiṁ
pradēhi mataḥ paramaṁ padaṁ śrīḥ ॥ 103 ॥

pr̥thvīpatitvaṁ purusōttamatvaṁ
vibhūtivasaṁ vividharthasiddhim ।
sampūrnakīrtiṁ bahuvarsabhōgaṁ
pradēhi mē dēvi punaḥpunastvam ॥ 104 ॥

vadarthasiddhiṁ bahulōkavaśyaṁ
vayaḥsthiratvaṁ lalanasu bhōgam ।
pautradilabdhiṁ sakalarthasiddhiṁ
pradēhi mē bhargavi janmajanmani ॥ 105 ॥

suvarnavr̥ddhiṁ kuru mē gr̥hē śrīḥ
sudhanyavr̥ddhiṁ kurū mē gr̥hē śrīḥ ।
kalyanavr̥ddhiṁ kuru mē gr̥hē śrīḥ
vibhūtivr̥ddhiṁ kuru mē gr̥hē śrīḥ ॥ 106 ॥

dhyayēllaksmīṁ prahasitamukhīṁ kōtibalarkabhasaṁ
vidyutvarnambaravaradharaṁ bhūsanadhyaṁ suśōbham ।
bījapūraṁ sarasijayugaṁ bibhratīṁ svarnapatraṁ
bhartrayuktaṁ muhurabhayadaṁ mahyamapyacyutaśrīḥ ॥ 107 ॥

॥ iti śrīatharvanarahasyē śrī laksmīhr̥dayastōtraṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Lakshmi Hrudaya Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil