1000 Names Of Sri Subrahmanya – Sahasranama Stotram In English

॥ Murugan Sahasranama Stotram English Lyrics ॥

॥ srisubrahmanyasahasranamastotram markandeyaproktam ॥

svamimalai sahasranamastotram

Om sri ganesaya namah ।
asya sri subrahmanya sahasranamastotramahamantrasya, markandeya rsih ।
anustupchandah । sri subrahmanyo devata । sarajanma’ksaya iti bijam,
saktidharo’ksaya iti saktih । kartikeya iti kilakam ।
krauncabhedityargalam । sikhivahana iti kavacam, sanmukha iti dhyanam ।
sri subrahmanya prasada siddhyarthe nama parayane viniyogah ।

karanyasah
Om sam onkarasvarupaya ojodharaya ojasvine suhrdyaya
hrstacittatmane bhasvadrupaya angusthabhyam namah । var bhasvarupaya
Om ram satkona madhyanilayaya satkiritadharaya srimate sadadharaya
sadananaya lalatasannetraya abhayavaradahastaya tarjanibhyam namah ।
Om vam sanmukhaya sarajanmane subhalaksanaya sikhivahanaya
sadaksaraya svaminathaya madhyamabhyam namah ।
Om nam krsanusambhavaya kavacine kukkutadhvajaya
suramardanaya kumaraya subrahmanyaya (subrahmanya) anamikabhyam namah ।
Om bham kandarpakotidivyavigrahaya dvisadbahave dvadasaksaya
mulaprakrtirahitaya kanisthikabhyam namah ।
Om vam saccidanandasvarupaya sarvarupatmane khetadharaya khadgine
saktihastaya brahmaikarupine karatalakaraprsthabhyam namah ॥

evam hrdayadinyasah । Om bhurbhuvassuvaromiti digbandhah ।

dhyanam –
dhyayetsanmukhamindukotisadrsam ratnaprabhasobhitam var vande sanmukha
balarkadyuti satkiritavilasatkeyura haranvitam ।
karnalambita kundala pravilasadgandasthalaih sobhitam ?? was missing la?
kanci kankanakinkiniravayutam srngarasarodayam ॥
sadvaktram sikhivahanam trinayanam citrambaralankrtam
vajram saktimasim trisulamabhayam khetam dhanuscakrakam ।
pasam kukkutamankusam ca varadam dorbhidedhanam sada ?de?
dhyayamipsita siddhidam sivasutam skandam suraradhitam ॥
dvisadbhujam sanmukhamambikasutam kumaramaditya sahasratejasam ।
vande mayurasanamagnisambhavam senanyamadhyahamabhistasiddhaye ॥

lamityadi pancapuja ।

atha stotram ।
Om subrahmanyah suresanah surarikulanasanah ।
brahmanyo brahmavid brahma brahmavidyagururguruh ॥ 1 ॥

isanagururavyakto vyaktarupah sanatanah ।
pradhanapurusah karta karma karyam ca karanam ॥ 2 ॥

adhisthanam ca vijnanam bhokta bhogasca kevalah ।
anadinidhanah saksi niyanta niyamo yamah ॥ 3 ॥

vakpatirvakprado vagmi vacyo vagvacakastatha ।
pitamahagururlokagurustatvarthabodhakah ॥ 4 ॥

pranavarthopadesta capyajo brahma sanatanah ।
vedantavedyo vedatma vedadirvedabodhakah ॥ 5 ॥

vedanto vedaguhyasca vedasastrarthabodhakah ।
sarvavidyatmakah santascatussastikalaguruh ॥ 6 ॥

mantrartho mantramurtisca mantratantrapravartakah ।
mantri mantro mantrabijam mahamantropadesakah ॥ 7 ॥

mahotsaho mahasaktirmahasaktidharah prabhuh ।
jagatsrasta jagadbharta jaganmurtirjaganmayah ॥ 8 ॥

jagadadiranadisca jagadbijam jagadguruh ।
jyotirmayah prasantatma saccidanandavigrahah ॥ 9 ॥

sukhamurtih sukhakarah sukhi sukhakarakrtih ।
jnata jneyo jnanarupo jnaptirjnanabalam budhah ॥ 10 ॥

visnurjisnurgrasisnusca prabhavisnuh sahisnukah ।
vardhisnurbhusnurajarastitiksnuh ksantirarjavam ॥ 11 ॥

rjuh sugamyahsulabho durlabho labha ipsitah ।
vijno vijnanabhokta ca sivajnanapradayakah ॥ 12 ॥

mahadadirahankaro bhutadirbhutabhavanah ।
bhutabhavya bhavisyacca bhuta bhavyabhavatprabhuh ॥ 13 ॥

devasenapatirneta kumaro devanayakah ।
tarakarirmahaviryah simhavaktrasiroharah ॥ 14 ॥

anekakotibrahmanda paripurnasurantakah ।
suranandakarah srimanasuradibhayankarah ॥ 15 ॥

asurantah purakrandakarabherininadanah ।
suravandyo jananandakarasinjanmanidhvanih ॥ 16 ॥

sphutattahasasanksubhyattarakasuramanasah ।
mahakrodho mahotsaho mahabalaparakramah ॥ 17 ॥

mahabuddhirmahabahurmahamayo mahadhrtih ।
ranabhimah satruharo dhirodattagunottarah ॥ 18 ॥

mahadhanurmahabano mahadevapriyatmajah ।
mahakhadgo mahakheto mahasatvo mahadyutih ॥ 19 ॥

mahardhisca mahamayi mayuravaravahanah ।
mayurabarhatapatro mayuranatanapriyah ॥ 20 ॥

mahanubhavo’meyatma’meyasrisca mahaprabhuh ।
suguno durgunadvesi nirguno nirmalo’malah ॥ 21 ॥

subalo vimalah kantah kamalasana pujitah ।
kalah kamalapatraksah kalikalmasanasanah ॥ 22 ॥

maharano mahayoddha mahayuddhapriyo’bhayah ।
maharatho mahabhago bhaktabhistaphalapradah ॥ 23 ॥

See Also  Ayyan Ayyan Ayyappa Swamy Villali In English

bhaktapriyah priyah prema preyan pritidharah sakha ।
gaurikarasarojagra lalaniya mukhambujah ॥ 24 ॥

krttikastanyapanaikavyagrasadvadanambujah ।
candracudangabhubhaga viharanavisaradah ॥ 25 ॥

isananayananandakandalavanyanasikah ।
candracudakarambhoja parimrstabhujavalih ॥ 26 ॥

lambodara sahakrida lampatah sarasambhavah ।
amaranananalika cakoripurna candramah ॥ 27 ॥

sarvanga sundarah srisah srikarah sripradah sivah ।
vallisakho vanacaro vakta vacaspatirvarah ॥ 28 ॥

candracudo barhipincha sekharo makutojjvalah ।
gudakesah suvrttorusira mandarasekharah ॥ 29 ॥

bimbadharah kundadanto japasonagralocanah ।
saddarsaninatirangarasano madhurasvanah ॥ 30 ॥

meghagambhiranirghosah priyavak prasphutaksarah ।
smitavaktrascotpalaksascarugambhiraviksanah ॥ 31 ॥

karnantadirghanayanah karnabhusana bhusitah ।
sukundalascarugandah kambugrivo mahahanuh ॥ 32 ॥

pinamso gudhajatrusca pinavrttabhujavalih ।
raktango ratnakeyuro ratnakankanabhusitah ॥ 33 ॥

jyakinanka lasadvamaprakosthavalayojjvalah ।
rekhankusadhvajacchatrapanipadmo mahayudhah ॥ 34 ॥

suraloka bhayadhvanta balarunakarodayah ।
anguliyakaratnamsu dvigunodyannakhankurah ॥ 35 ॥

pinavaksa mahaharo navaratnavibhusanah ।
hiranyagarbho hemango hiranyakavaco harah ॥ 36 ॥

hiranmaya sirastrano hiranyakso hiranyadah ।
hiranyanabhistrivali lalitodarasundarah ॥ 37 ॥

suvarnasutravilasadvisankatakatitatah ।
pitambaradharo ratnamekhalavrta madhyakah ॥ 38 ॥

pivaralomavrttodyatsujanurguptagulphakah ।
sankhacakrabjakulisadhvajarekhanghripankajah ॥ 39 ॥

navaratnojjvalatpadakatakah paramayudhah ।
surendramakutaprodyanmani ranjitapadukah ॥ 40 ॥

pujyanghriscarunakharo devasevyasvapadukah ।
parvatipani kamalaparimrstapadambujah ॥ 41 ॥

mattamatanga gamano manyo manyagunakarah ।
kraunca daranadaksaujah ksanah ksanavibhagakrt ॥ 42 ॥

sugamo durgamo durgo duraroho’riduh sahah ।
subhagah sumukhah suryah suryamandalamadhyagah ॥ 43 ॥

svakinkaropasamsrstasrstisamraksitakhilah ।
jagatsrasta jagadbharta jagatsamharakarakah ॥ 44 ॥

sthavaro jangamo jeta vijayo vijayapradah ।
jayasilo jitaratirjitamayo jitasurah ॥ 45 ॥

jitakamo jitakrodho jitamohassumohanah ।
kamadah kamabhrtkami kamarupah krtagamah ॥ 46 ॥

kantah kalyah kalidhvamsi kalharakusumapriyah ।
ramo ramayita ramyo ramanijanavallabhah ॥ 47 ॥

rasajno rasamurtisca raso navarasatmakah ।
rasatma rasikatma ca rasakridaparo ratih ॥ 48 ॥

suryakotipratikasah somasuryagnilocanah ।
kalabhijnah kalarupi kalapi sakalaprabhuh ॥ 49 ॥

bindurnadah kalamurtih kalatito’ksaratmakah ।
matrakarah svarakarah ekamatro dvimatrakah ॥ 50 ॥

trimatrakascaturmatro vyaktah sandhyaksaratmakah ।
vyanjanatma viyuktatma samyuktatma svaratmakah ॥ 51 ॥

visarjaniyo’nusvarah sarvavarnatanurmahan ।
akaratma’pyukaratma makaratma trivarnakah ॥ 52 ॥

onkaro’tha vasatkarah svahakarah svadhakrtih ।
ahutirhavanam havyam hota’dhvaryurmahahavih ॥ 53 ॥

brahmodgata sadasyasca barhiridhmam samiccaruh ।
kavyam pasuh purodasah amiksa vajavajinam ॥ 54 ॥

pavanah pavanah putah pavamanah parakrtih ।
pavitram paridhih purnapatramudbhutirindhanam ॥ 55 ॥

visodhanam pasupatih pasupasavimocakah ।
pakayajno mahayajno yajno yajnapatiryajuh ॥ 56 ॥

yajnango yajnagamyasca yajva yajnaphalapradah ।
yajnangabhuryajnapatiryajnasriryajnavahanah ॥ 57 ॥

yajnarad yajnavidhvamsi yajneso yajnaraksakah ।
sahasrabahuh sarvatma sahasraksah sahasrapat ॥ 58 ॥

sahasravadano nityah sahasratma virat svarat ।
sahasrasirso visvasca taijasah prajna atmavan ॥ 59 ॥

anurbrhatkrsah sthulo dirgho hrasvasca vamanah ।
suksmah suksmataro’nanto visvarupo niranjanah ॥ 60 ॥

amrteso’mrtaharo’mrtadata’mrtangavan ।
ahorupastriyama ca sandhyarupo dinatmakah ॥ 61 ॥

animeso nimesatma kala kastha ksanatmakah ।
muhurto ghatikarupo yamo yamatmakastatha ॥ 62 ॥

purvahnarupo madhyahnarupah sayahnarupakah ।
aparahno’tinipunah savanatma prajagarah ॥ 63 ॥

See Also  Sri Samarth Atharvashirsha In English

vedyo vedayita vedo vedadrsto vidam varah ।
vinayo nayaneta ca vidvajjanabahupriyah ॥ 64 ॥

visvagopta visvabhokta visvakrdvisvabhesajam ।
visvambharo visvapatirvisvaradvisvamohanah ॥ 65 ॥

visvasaksi visvahanta viro visvambharadhipah ।
virabahurvirahanta viragryo virasainikah ॥ 66 ॥

viravadapriyah sura ekavirah suradhipah ।
surapadmasuradvesi tarakasurabhanjanah ॥ 67 ॥

taradhipastaraharah surahanta’svavahanah ।
sarabhah sarasambhutah saktah saravanesayah ॥ 68 ॥

sankarih sambhavah sambhuh sadhuh sadhujanapriyah ।
sarangah sarakah sarvah sarvah sarvajanapriyah ॥ 69 ॥

gangasuto’tigambhiro gambhirahrdayo’naghah ।
amoghavikramascakrascakrabhuh sakrapujitah ॥ 70 ॥

cakrapaniscakrapatiscakravalantabhupatih ।
sarvabhaumassurapatih sarvalokadhiraksakah ॥ 71 ॥

sadhupah satyasankalpah satyassatyavatam varah ।
satyapriyah satyagatih satyalokajanapriyah ॥ 72 ॥

bhutabhavya bhavadrupo bhutabhavyabhavatprabhuh ।
bhutadirbhutamadhyastho bhutavidhvamsakarakah ॥ 73 ॥

bhutapratisthasankarta bhutadhisthanamavyayah ।
ojonidhirgunanidhistejorasirakalmasah ॥ 74 ॥

kalmasaghnah kalidhvamsi kalau varadavigrahah ।
kalyanamurtih kamatma kamakrodhavivarjitah ॥ 75 ॥

gopta gopayita guptirgunatito gunasrayah ।
satvamurti rajomurtistamomurtiscidatmakah ॥ 76 ॥

devasenapatirbhuma mahima mahimakarah ।
prakasarupah papaghnah pavanah pavano’nalah ॥ 77 ॥

kailasanilayah kantah kanakacala karmukah ।
nirdhuto devabhutisca vyakrtih kraturaksakah ॥ 78 ॥

upendra indravandyanghrirurujangha urukramah ।
vikranto vijayakranto vivekavinayapradah ॥ 79 ॥

avinitajanadhvamsi sarvavagunavarjitah ।
kulasailaikanilayo vallivanchitavibhramah ॥ 80 ॥

sambhavah sambhutanayah sankarangavibhusanah ।
svayambhuh svavasah svasthah puskaraksah purudbhavah ॥ 81 ॥

manurmanavagopta ca sthavisthah sthaviro yuva ।
balah sisurnityayuva nityakaumaravan mahan ॥ 82 ॥

agrahyarupo grahyasca sugrahah sundarakrtih ।
pramardanah prabhutasrirlohitakso’rimardanah ॥ 83 ॥

tridhama trikakuttrisrih trilokanilayo’layah ।
sarmadah sarmavan sarma saranyah saranalayah ॥ 84 ॥

sthanuh sthiratarah stheyan sthirasrih sthiravikramah ।
sthirapratijnah sthiradhirvisvaretah prajabhavah ॥ 85 ॥

atyayah pratyayah sresthah sarvayogavinihsrtah ।
sarvayogesvarah siddhah sarvajnah sarvadarsanah ॥ 86 ॥

vasurvasumana devo vasureta vasupradah ।
samatma samadarsi ca samadah sarvadarsanah ॥ 87 ॥

vrsakrtirvrsarudho vrsakarma vrsapriyah ।
sucih sucimanah suddhah suddhakirtih sucisravah ॥ 88 ॥

raudrakarma maharaudro rudratma rudrasambhavah ।
anekamurtirvisvatma’nekabahurarindamah ॥ 89 ॥

virabahurvisvaseno vineyo vinayapradah । vinayo??
sarvagah sarvavitsarvah sarvavedantagocarah ॥ 90 ॥

kavih purano’nusasta sthulasthula anoranuh ।
bhrajisnurvisnu vinutah krsnakesah kisorakah ॥ 91 ॥

bhojanam bhajanam bhokta visvabhokta visam patih ।
visvayonirvisalakso virago virasevitah ॥ 92 ॥

punyah puruyasah pujyah putakirtih punarvasuh ।
surendrah sarvalokendro mahendropendravanditah ॥ 93 ॥

visvavedyo visvapatirvisvabhrdvisvabhesajam ।
madhurmadhurasangito madhavah sucirusmalah ॥ 94 ॥

sukrah subhragunah suklah sokahanta sucismitah ।
mahesvaso visnupatih mahihanta mahipatih ॥ 95 ॥

maricirmadano mani matangagatiradbhutah ।
hamsah supurnah sumanah bhujangesabhujavalih ॥ 96 ॥

padmanabhah pasupatih parajno vedaparagah ।
panditah paraghati ca sandhata sandhiman samah ॥ 97 ॥

durmarsano dustasasta durdharso yuddhadharsanah ।
vikhyatatma vidheyatma visvaprakhyatavikramah ॥ 98 ॥

sanmargadesiko margaraksako margadayakah ।
aniruddho’niruddhasriradityo daityamardanah ॥ 99 ॥

animeso’nimesarcyastrijagadgramanirguni ।
samprktah sampravrttatma nivrttatma”tmavittamah ॥ 100 ॥

arcismanarcanapritah pasabhrtpavako marut ।
somah saumyah somasutah somasutsomabhusanah ॥ 101 ॥

See Also  Shirdi Saibaba Dhoop Aarti English – Evening Arati – Sunset Harathi

sarvasamapriyah sarvasamah sarvamsaho vasuh ।
umasunurumabhakta utphullamukhapankajah ॥ 102 ॥

amrtyuramararatimrtyurmrtyunjayo’jitah ।
mandarakusumapido madanantakavallabhah ॥ 103 ॥

malyavanmadanakaro malatikusumapriyah ।
suprasadah suraradhyah sumukhah sumahayasah ॥ 104 ॥

vrsaparva virupakso visvakseno vrsodarah ।
mukto muktagatirmokso mukundo mudgali munih ॥ 105 ॥

srutavan susrutah srota srutigamyah srutistutah ।
vardhamano vanaratirvanaprasthanisevitah ॥ 106 ॥

vagmi varo vavaduko vasudevavarapradah ।
mahesvaro mayurasthah saktihastastrisuladhrt ॥ 107 ॥

ojastejasca tejasvi pratapah supratapavan ।
rddhih samrddhih samsiddhih susiddhih siddhasevitah ॥ 108 ॥

amrtaso’mrtavapuramrto’mrtadayakah ।
candramascandravadanascandradrk candrasitalah ॥ 109 ॥

matimannitimannitih kirtimankirtivardhanah ।
ausadham causadhinathah pradipo bhavamocanah ॥ 110 ॥

bhaskaro bhaskaratanurbhanurbhayavinasanah ।
caturyugavyavasthata yugadharmapravartakah ॥ 111 ॥

ayujo mithunam yogo yogajno yogaparagah ।
mahasano mahabhuto mahapurusavikramah ॥ 112 ॥

yugantakrdyugavarto drsyadrsyasvarupakah ।
sahasrajinmahamurtih sahasrayudhapanditah ॥ 113 ॥

anantasurasamharta supratisthah sukhakarah ।
akrodhanah krodhahanta satrukrodhavimardanah ॥ 114 ॥

visvamurtirvisvabahurvisvadrgvisvato mukhah ।
visveso visvasamsevyo dyavabhumivivardhanah ॥ 115 ॥

apannidhirakarta’nnamannadata’nnadarunah ।
ambhojamaulirujjivah pranah pranapradayakah ॥ 116 ॥

skandah skandadharo dhuryo dharyo dhrtiranaturah ।
aturausadhiravyagro vaidyanatho’gadankarah ॥ 117 ॥

devadevo brhadbhanuh svarbhanuh padmavallabhah ।
akulah kulaneta ca kulasrasta kulesvarah ।118 ॥
nidhirnidhipriyah sankhapadmadinidhisevitah ।
satanandah satavartah satamurtih satayudhah ॥ 119 ॥

padmasanah padmanetrah padmanghrih padmapanikah ।
isah karanakaryatma suksmatma sthulamurtiman ॥ 120 ॥

asariri trisariri sariratrayanayakah ।
jagratprapancadhipatih svapnalokabhimanavan ॥ 121 ॥

susuptyavasthabhimani sarvasaksi turiyagah ।
svapanah svavaso vyapi visvamurtirvirocanah ॥ 122 ॥

viraseno viraveso virayudhasamavrtah ।
sarvalaksanalaksanyo laksmivan subhalaksanah ॥ 123 ॥

samayajnah susamaya samadhijanavallabhah ।
atulo’tulyamahima sarabhopamavikramah ॥ 124 ॥

aheturhetumanhetuh hetuhetumadasrayah ।
viksaro rohito rakto virakto vijanapriyah ॥ 125 ॥

mahidharo matarisva mangalyamakaralayah ।
madhyamantadiraksobhyo raksoviksobhakarakah ॥ 126 ॥

guho guhasayo gopta guhyo gunamaharnavah ।
nirudyogo mahodyogi nirnirodho nirankusah ॥ 127 ॥

mahavego mahaprano mahesvaramanoharah ।
amrtaso’mitaharo mitabhasyamitarthavak ॥ 128 ॥

aksobhyah ksobhakrtksemah ksemavan ksemavardhanah ।
rddha rddhiprado matto mattakekinisudanah ॥ 129 ॥

dharmo dharmavidam srestho vaikuntho vasavapriyah ।
paradhiro’parakranta paritustah parasuhrt ॥ 130 ॥

ramo ramanuto ramyo ramapatinuto hitah ।
viramo vinato vidvan virabhadro vidhipriyah ॥ 131 ॥

vinayo vinayaprito vimatorumadapahah ।
sarvasaktimatam sresthah sarvadaityabhayankarah ॥ 132 ॥

satrughnahsatruvinatah satrusanghapradharsakah ।
sudarsana rtupatirvasanto madhavo madhuh ॥ 133 ॥

vasantakelinirato vanakelivisaradah ।
puspadhuliparivrto navapallavasekharah ॥ 134 ॥

jalakeliparo janyo jahnukanyopalalitah ।
gangeyo gitakusalo gangapuraviharavan ॥ 135 ॥

gangadharo ganapatirgananathasamavrtah ।
visramo visramayuto visvabhugvisvadaksinah ॥ 136 ॥

vistaro vigraho vyaso visvaraksana tatparah ।
vinatananda kari ca parvatiprananandanah ॥
visakhah sanmukhah kartikeyah kamapradayakah ॥ 137 ॥

iti srisubrahmanyasahasranamastotram sampurnam ।

। Om saravanabhava Om ।

– Chant Stotra in Other Languages –

1000 Names of Sri Subrahmanya / Muruga / Karthigeya » Sahasranama Stotram in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil