1000 Names Of Sri Subrahmanya In English

॥ Subramanya Sahasranama Stotram English Lyrics ॥

॥ srisubrahmanyasahasranamastotram ॥

rsaya ucuh –
sarvasastrarthatattvajna sarvalokopakaraka ।
vayam catithayah prapta atitheyo’si suvrata ॥ 1 ॥

jnanadanena samsarasagarattarayasva nah ।
kalau kalusacitta ye narah paparatah sada ॥ 2 ॥

kena stotrena mucyante sarvapatakabandhanaih ।
istasiddhikaram punyam duhkhadaridryanasanam ॥ 3 ॥

sarvarogaharam stotram suta no vaktumarhasi ।
srisuta uvaca –
srnudhvam rsayah sarve naimisaranyavasinah ॥ 4 ॥

tattvajnanataponisthah sarvasastravisaradah ।
svayambhuva pura proktam naradaya mahatmane ॥ 5 ॥

tadaham sampravaksyami srotum kautuhalam yadi ।
rsaya ucuh –
kimaha bhagavanbrahma naradaya mahatmane ॥ 6 ॥

sutaputra mahabhaga vaktumarhasi sampratam ।
srisuta uvaca –
divyasimhasanasinam sarvadevairabhistutam ॥ 7 ॥

sastangapranipatyainam brahmanam bhuvanesvaram ।
naradah paripapraccha krtanjalirupasthitah ॥ 8 ॥

narada uvaca –
lokanatha surasrestha sarvajna karunakara ।
sanmukhasya param stotram pavanam papanasanam ॥ 9 ॥

dhatastvam putravatsalyattadvada pranataya me ।
upadisya tu mam deva raksa raksa krpanidhe ॥ 10 ॥

brahma uvaca –
srnu vaksyami devarse stavarajamimam param ।
matrkamalikayuktam jnanamoksasukhapradam ॥ 11 ॥

sahasrani ca namani sanmukhasya mahatmanah ।
yani namani divyani duhkharogaharani ca ॥ 12 ॥

tani namani vaksyami krpaya tvayi narada ।
japamatrena sidhyanti manasa cintitanyapi ॥ 13 ॥

ihamutra param bhogam labhate natra samsayah ।
idam stotram param punyam kotiyajnaphalapradam ।
sandeho natra kartavyah srnu me niscitam vacah ॥ 14 ॥

Om asya srisubrahmanyasahasranamastotramahamantrasya ।
brahma rsih । anustupchandah । subrahmanyo devata ।
sarajanmaksaya iti bijam । saktidharo’ksaya iti saktih ।
kartikeya iti kilakam । kraucambhedityargalam ।
sikhivahana iti kavacam । sanmukha iti dhyanam ।
srisubrahmanyaprasadasiddhyarthe jape viniyogah ।

dhyanam –
dhyayetsanmukhamindukotisadrsam ratnaprabhasobhitam ।
balarkadyutisatkiritavilasatkeyuraharanvitam ॥ 1 ॥

karnalambitakundalapravilasadgandasthalasobhitam ।
kancikankanakimkiniravayutam srngarasarodayam ॥ 2 ॥

dhyayedipsitasiddhidam sivasutam sridvadasaksam guham ।
khetam kukkutamamkusam ca varadam pasam dhanuscakrakam ॥ 3 ॥

vajram saktimasim ca sulamabhayam dorbhirdhrtam sanmukham ।
devam citramayuravahanagatam citrambaralamkrtam ॥ 4 ॥

॥ subrahmanya sahasranama stotram ॥

acintyasaktiranaghastvaksobhyastvaparajitah ।
anathavatsalo’moghastvasoko’pyajaro’bhayah ॥ 1 ॥

atyudaro hyaghaharastvagraganyo’drijasutah ।
anantamahima’paro’nantasaukhyaprado’vyayah ॥ 2 ॥

anantamoksado’nadiraprameyo’ksaro’cyutah ।
akalmaso’bhiramo’gradhuryascamitavikramah ॥ 3 ॥

anathanatho hyamalo hyapramatto’maraprabhuh ।
arindamo’khiladharastvanimadiguno’granih ॥ 4 ॥

acancalo’marastutyo hyakalanko’mitasanah ।
agnibhuranavadyango hyadbhuto’bhistadayakah ॥ 5 ॥

atindriyo’prameyatma hyadrsyo’vyaktalaksanah ।
apadvinasakastvarya adhya agamasamstutah ॥ 6 ॥

artasamraksanastvadya anandastvaryasevitah ।
asritestarthavarada anandyartaphalapradah ॥ 7 ॥

ascaryarupa ananda apannartivinasanah ।
ibhavaktranujastvista ibhasuraharatmajah ॥ 8 ॥

itihasasrutistutya indrabhogaphalapradah ।
istapurtaphalapraptiristestavaradayakah ॥ 9 ॥

ihamutrestaphalada istadastvindravanditah ।
idaniyastvisaputra ipsitarthapradayakah ॥ 10 ॥

itibhitiharascedya isanatrayavarjitah ।
udarakirtirudyogi cotkrstoruparakramah ॥ 11 ॥

utkrstasaktirutsaha udarascotsavapriyah ।
ujjrmbha udbhavascogra udagrascogralocanah ॥ 12 ॥

unmatta ugrasamana udvegaghnoragesvarah ।
uruprabhavascodirna umaputra udaradhih ॥ 13 ॥

urdhvaretahsutasturdhvagatidasturjapalakah ।
urjitasturdhvagasturdhva urdhvalokaikanayakah ॥ 14 ॥

urjivanurjitodara urjitorjitasasanah ।
rsidevaganastutya rnatrayavimocanah ॥ 15 ॥

rjurupo hyrjukara rjumargapradarsanah ।
rtambharo hyrjuprita rsabhastvrddhidastvrtah ॥ 16 ॥

lulitoddharako lutabhavapasaprabhanjanah ।
enankadharasatputra eka enovinasanah ॥ 17 ॥

aisvaryadascaindrabhogi caitihyascaindravanditah ।
ojasvi causadhisthanamojodascaudanapradah ॥ 18 ॥

audaryasila aumeya augra aunnatyadayakah ।
audarya ausadhakara ausadham causadhakarah ॥ 19 ॥

amsumalyamsumalidya ambikatanayo’nnadah ।
andhakarisuto’ndhatvahari cambujalocanah ॥ 20 ॥

See Also  Lingashtakam Stotram In English – Audio

astamayo’maradhiso hyaspasto’stokapunyadah ।
astamitro’starupascaskhalatsugatidayakah ॥ 21 ॥

kartikeyah kamarupah kumarah krauncadaranah ।
kamadah karanam kamyah kamaniyah krpakarah ॥ 22 ॥

kancanabhah kantiyuktah kami kamapradah kavih ।
kirtikrtkukkutadharah kutasthah kuvaleksanah ॥ 23 ॥

kunkumangah klamaharah kusalah kukkutadhvajah ।
kusanusambhavah krurah kruraghnah kalitapahrt ॥ 24 ॥

kamarupah kalpataruh kantah kamitadayakah ।
kalyanakrtklesanasah krpaluh karunakarah ॥ 25 ॥

kalusaghnah kriyasaktih kathorah kavaci krti ।
komalangah kusapritah kutsitaghnah kaladharah ॥ 26 ॥

khyatah khetadharah khadgi khatvangi khalanigrahah ।
khyatipradah khecaresah khyatehah khecarastutah ॥ 27 ॥

kharatapaharah svasthah khecarah khecarasrayah ।
khandendumaulitanayah khelah khecarapalakah ॥ 28 ॥

khasthalah khanditarkasca khecarijanapujitah ।
gangeyo girijaputro gananathanujo guhah ॥ 29 ॥

gopta girvanasamsevyo gunatito guhasrayah ।
gatiprado gunanidhih gambhiro girijatmajah ॥ 30 ॥

gudharupo gadaharo gunadhiso gunagranih ।
godharo gahano gupto garvaghno gunavardhanah ॥ 31 ॥

guhyo gunajno gitijno gatatanko gunasrayah ।
gadyapadyapriyo gunyo gostuto gaganecarah ॥ 32 ॥

gananiyacaritrasca gatakleso gunarnavah ।
ghurnitakso ghrninidhih ghanagambhiraghosanah ॥ 33 ॥

ghantanadapriyo ghoso ghoraghaughavinasanah ।
ghananando gharmahanta ghrnavan ghrstipatakah ॥ 34 ॥

ghrni ghrnakaro ghoro ghoradaityapraharakah ।
ghatitaisvaryasamdoho ghanartho ghanasamkramah ॥ 35 ॥

citrakrccitravarnasca cancalascapaladyutih ।
cinmayascitsvarupasca ciranandasciramtanah ॥ 36 ॥

citrakeliscitratarascintaniyascamatkrtih ।
coraghnascaturascaruscamikaravibhusanah ॥ 37 ॥

candrarkakotisadrsascandramaulitanubhavah ।
chaditangaschadmahanta cheditakhilapatakah ॥ 38 ॥

chedikrtatamahklesaschatrikrtamahayasah ।
chaditasesasamtapascharitamrtasagarah ॥ 39 ॥

channatraigunyarupasca chatehaschinnasamsayah ।
chandomayaschandagami chinnapasaschavischadah ॥ 40 ॥

jagaddhito jagatpujyo jagajjyestho jaganmayah ।
janako jahnavisunurjitamitro jagadguruh ॥ 41 ॥

jayi jitendriyo jaitro jaramaranavarjitah ।
jyotirmayo jagannatho jagajjivo janasrayah ॥ 42 ॥

jagatsevyo jagatkarta jagatsaksi jagatpriyah ।
jambharivandyo jayado jaganjanamanoharah ॥ 43 ॥

jagadanandajanako janajadyapaharakah ।
japakusumasamkaso janalocanasobhanah ॥ 44 ॥

janesvaro jitakrodho janajanmanibarhanah ।
jayado jantutapaghno jitadaityamahavrajah ॥ 45 ॥

jitamayo jitakrodho jitasango janapriyah ।
jhamjhanilamahavego jharitasesapatakah ॥ 46 ॥

jharjharikrtadaityaugho jhallarivadyasampriyah ।
jnanamurtirjnanagamyo jnani jnanamahanidhih ॥ 47 ॥

tamkaranrttavibhavah tamkavajradhvajankitah ।
tamkitakhilalokasca tamkitainastamoravih ॥ 48 ॥

dambaraprabhavo dambho dambo damarukapriyah ।
damarotkatasannado dimbharupasvarupakah ॥ 49 ॥

dhakkanadapritikaro dhalitasurasamkulah ।
dhaukitamarasamdoho dhundivighnesvaranujah ॥ 50 ॥

tattvajnastatvagastivrastaporupastapomayah ।
trayimayastrikalajnastrimurtistrigunatmakah ॥ 51 ॥

tridasesastarakaristapaghnastapasapriyah ।
tustidastustikrttiksnastaporupastrikalavit ॥ 52 ॥

stota stavyah stavapritah stutih stotram stutipriyah ।
sthitah sthayi sthapakasca sthulasuksmapradarsakah ॥ 53 ॥

sthavisthah sthavirah sthulah sthanadah sthairyadah sthirah ।
danto dayaparo data duritaghno durasadah ॥ 54 ॥

darsaniyo dayasaro devadevo dayanidhih ।
duradharso durvigahyo dakso darpanasobhitah ॥ 55 ॥

durdharo danasilasca dvadasakso dvisadbhujah ।
dvisatkarno dvisadbahurdinasamtapanasanah ॥ 56 ॥

dandasukesvaro devo divyo divyakrtirdamah ।
dirghavrtto dirghabahurdirghadrstirdivaspatih ॥ 57 ॥

dando damayita darpo devasimho drdhavratah ।
durlabho durgamo dipto duspreksyo divyamandanah ॥ 58 ॥

durodaraghno duhkhaghno durarighno disampatih ।
durjayo devaseneso durjneyo duratikramah ॥ 59 ॥

dambho drptasca devarsirdaivajno daivacintakah ।
dhuramdharo dharmaparo dhanado dhrtivardhanah ॥ 60 ॥

dharmeso dharmasastrajno dhanvi dharmaparayanah ।
dhanadhyakso dhanapatirdhrtimandhutakilbisah ॥ 61 ॥

dharmaheturdharmasuro dharmakrddharmavid dhruvah ।
dhata dhimandharmacari dhanyo dhuryo dhrtavratah ॥ 62 ॥

See Also  Shri Subramanya Vajra Panjara Kavacham In Sanskrit

nityotsavo nityatrpto nirlepo niscalatmakah ।
niravadyo niradharo niskalanko niranjanah ॥ 63 ॥

nirmamo nirahamkaro nirmoho nirupadravah ।
nityanando niratanko nisprapanco niramayah ॥ 64 ॥

niravadyo nirihasca nirdarso nirmalatmakah ।
nityanando nirjareso nihsango nigamastutah ॥ 65 ॥

niskantako niralambo nispratyuho nirudbhavah ।
nityo niyatakalyano nirvikalpo nirasrayah ॥ 66 ॥

neta nidhirnaikarupo nirakaro nadisutah ।
pulindakanyaramanah purujitparamapriyah ॥ 67 ॥

pratyaksamurtih pratyaksah paresah purnapunyadah ।
punyakarah punyarupah punyah punyaparayanah ॥ 68 ॥

punyodayah param jyotih punyakrtpunyavardhanah ।
paranandah paratarah punyakirtih puratanah ॥ 69 ॥

prasannarupah pranesah pannagah papanasanah ।
pranatartiharah purnah parvatinandanah prabhuh ॥ 70 ॥

putatma purusah pranah prabhavah purusottamah ।
prasannah paramaspastah parah parivrdhah parah ॥ 71 ॥

paramatma parabrahma pararthah priyadarsanah ।
pavitrah pustidah purtih pingalah pustivardhanah ॥ 72 ॥

papahari pasadharah pramattasurasiksakah ।
pavanah pavakah pujyah purnanandah paratparah ॥ 73 ॥

puskalah pravarah purvah pitrbhaktah purogamah ।
pranadah pranijanakah pradistah pavakodbhavah ॥ 74 ॥

parabrahmasvarupasca paramaisvaryakaranam ।
pararddhidah pustikarah prakasatma pratapavan ॥ 75 ॥

prajnaparah prakrstarthah prthuh prthuparakramah ।
phanisvarah phanivarah phanamanivibhusanah ॥ 76 ॥

phaladah phalahastasca phullambujavilocanah ।
phaduccatitapapaughah phanilokavibhusanah ॥ 77 ॥

bahuleyo brhadrupo balistho balavan bali ।
brahmesavisnurupasca buddho buddhimatam varah ॥ 78 ॥

balarupo brahmagarbho brahmacari budhapriyah ।
bahusruto bahumato brahmanyo brahmanapriyah ॥ 79 ॥

balapramathano brahma bahurupo bahupradah ।
brhadbhanutanudbhuto brhatseno bilesayah ॥ 80 ॥

bahubahurbalasriman bahudaityavinasakah ।
biladvarantaralastho brhacchaktidhanurdharah ॥ 81 ॥

balarkadyutiman balo brhadvaksa brhaddhanuh ।
bhavyo bhogisvaro bhavyo bhavanaso bhavapriyah ॥ 82 ॥

bhaktigamyo bhayaharo bhavajno bhaktasupriyah ।
bhuktimuktiprado bhogi bhagavan bhagyavardhanah ॥ 83 ॥

bhrajisnurbhavano bharta bhimo bhimaparakramah ।
bhutido bhutikrdbhokta bhutatma bhuvanesvarah ॥ 84 ॥

bhavako bhikaro bhismo bhavakesto bhavodbhavah ।
bhavatapaprasamano bhogavan bhutabhavanah ॥ 85 ॥

bhojyaprado bhrantinaso bhanuman bhuvanasrayah ।
bhuribhogaprado bhadro bhajaniyo bhisagvarah ॥ 86 ॥

mahaseno mahodaro mahasaktirmahadyutih ।
mahabuddhirmahaviryo mahotsaho mahabalah ॥ 87 ॥

mahabhogi mahamayi medhavi mekhali mahan ।
munistuto mahamanyo mahanando mahayasah ॥ 88 ॥

mahorjito mananidhirmanorathaphalapradah ।
mahodayo mahapunyo mahabalaparakramah ॥ 89 ॥

manado matido mali muktamalavibhusanah ।
manoharo mahamukhyo maharddhirmurtimanmunih ॥ 90 ॥

mahottamo mahopayo moksado mangalapradah ।
mudakaro muktidata mahabhogo mahoragah ॥ 91 ॥

yasaskaro yogayoniryogistho yaminam varah ।
yasasvi yogapuruso yogyo yoganidhiryami ॥ 92 ॥

yatisevyo yogayukto yogavidyogasiddhidah ।
yantro yantri ca yantrajno yantravanyantravahakah ॥ 93 ॥

yatanarahito yogi yogiso yoginam varah ।
ramaniyo ramyarupo rasajno rasabhavanah ॥ 94 ॥

ranjano ranjito ragi ruciro rudrasambhavah ।
ranapriyo ranodaro ragadvesavinasanah ॥ 95 ॥

ratnarci ruciro ramyo rupalavanyavigrahah ।
ratnangadadharo ratnabhusano ramaniyakah ॥ 96 ॥

rucikrdrocamanasca ranjito roganasanah ।
rajivakso rajarajo raktamalyanulepanah ॥ 97 ॥

rajadvedagamastutyo rajahsattvagunanvitah ।
rajanisakalaramyo ratnakundalamanditah ॥ 98 ॥

ratnasanmaulisobhadhyo rananmanjirabhusanah ।
lokaikanatho lokeso lalito lokanayakah ॥ 99 ॥

lokarakso lokasikso lokalocanaranjitah ।
lokabandhurlokadhata lokatrayamahahitah ॥ 100 ॥

lokacudamanirlokavandyo lavanyavigrahah ।
lokadhyaksastu lilavanlokottaragunanvitah ॥ 101 ॥

See Also  108 Names Of Rama 4 – Ashtottara Shatanamavali In Telugu

varistho varado vaidyo visisto vikramo vibhuh ।
vibudhagracaro vasyo vikalpaparivarjitah ॥ 102 ॥

vipaso vigatatanko vicitrango virocanah ।
vidyadharo visuddhatma vedango vibudhapriyah ॥ 103 ॥

vacaskaro vyapakasca vijnani vinayanvitah ।
vidvattamo virodhighno viro vigataragavan ॥ 104 ॥

vitabhavo vinitatma vedagarbho vasupradah ।
visvadiptirvisalakso vijitatma vibhavanah ॥ 105 ॥

vedavedyo vidheyatma vitadosasca vedavit ।
visvakarma vitabhayo vagiso vasavarcitah ॥ 106 ॥

viradhvamso visvamurtirvisvarupo varasanah ।
visakho vimalo vagmi vidvanvedadharo vatuh ॥ 107 ॥

viracudamanirviro vidyeso vibudhasrayah ।
vijayi vinayi vetta variyanviraja vasuh ॥ 108 ॥

viraghno vijvaro vedyo vegavanviryavanvasi ।
varasilo varaguno visoko vajradharakah ॥ 109 ॥

sarajanma saktidharah satrughnah sikhivahanah ।
srimansistah sucih suddhah sasvato srutisagarah ॥ 110 ॥

saranyah subhadah sarma sistestah subhalaksanah ।
santah suladharah sresthah suddhatma sankarah sivah ॥ 111 ॥

sitikanthatmajah surah santidah sokanasanah ।
sanmaturah sanmukhasca sadgunaisvaryasamyutah ॥ 112 ॥

satcakrasthah sadurmighnah sadangasrutiparagah ।
sadbhavarahitah satkah satsastrasmrtiparagah ॥ 113 ॥

sadvargadata sadgrivah sadarighnah sadasrayah ।
satkiritadharah sriman sadadharasca satkramah ॥ 114 ॥

satkonamadhyanilayah sandatvapariharakah ।
senanih subhagah skandah suranandah satam gatih ॥ 115 ॥

subrahmanyah suradhyaksah sarvajnah sarvadah sukhi ।
sulabhah siddhidah saumyah siddhesah siddhisadhanah ॥ 116 ॥

siddharthah siddhasamkalpah siddhasadhuh suresvarah ।
subhujah sarvadrksaksi suprasadah sanatanah ॥ 117 ॥

sudhapatih svayamjyotih svayambhuh sarvatomukhah ।
samarthah satkrtih suksmah sughosah sukhadah suhrt ॥ 118 ॥

suprasannah surasresthah susilah satyasadhakah ।
sambhavyah sumanah sevyah sakalagamaparagah ॥ 119 ॥

suvyaktah saccidanandah suvirah sujanasrayah ।
sarvalaksanasampannah satyadharmaparayanah ॥ 120 ॥

sarvadevamayah satyah sada mrstannadayakah ।
sudhapi sumatih satyah sarvavighnavinasanah ॥ 121 ॥

sarvaduhkhaprasamanah sukumarah sulocanah ।
sugrivah sudhrtih sarah suraradhyah suvikramah ॥ 122 ॥

surarighnah svarnavarnah sarparajah sada sucih ।
saptarcirbhuh suravarah sarvayudhavisaradah ॥ 123 ॥

hasticarmambarasuto hastivahanasevitah ।
hastacitrayudhadharo hrtagho hasitananah ॥ 124 ॥

hemabhuso haridvarno hrstido hrstivardhanah ।
hemadribhiddhamsarupo humkarahatakilbisah ॥ 125 ॥

himadrijatatanujo harikeso hiranmayah ।
hrdyo hrsto harisakho hamso hamsagatirhavih ॥ 126 ॥

hiranyavarno hitakrddharsado hemabhusanah ।
harapriyo hitakaro hatapapo harodbhavah ॥ 127 ॥

ksemadah ksemakrtksemyah ksetrajnah ksamavarjitah ।
ksetrapalah ksamadharah ksemaksetrah ksamakarah ॥ 128 ॥

ksudraghnah ksantidah ksemah ksitibhusah ksamasrayah ।
ksalitaghah ksitidharah ksinasamraksanaksamah ॥ 129 ॥

ksanabhangurasannaddhaghanasobhikapardakah ।
ksitibhrnnathatanayamukhapankajabhaskarah ॥ 130 ॥

ksatahitah ksarah ksanta ksatadosah ksamanidhih ।
ksapitakhilasamtapah ksapanathasamananah ॥ 131 ॥

phalasruti –
iti namnam sahasrani sanmukhasya ca narada ।
yah pathecchrnuyadvapi bhaktiyuktena cetasa ॥ 1 ॥

sa sadyo mucyate papairmanovakkayasambhavaih ।
ayurvrddhikaram pumsam sthairyaviryavivardhanam ॥ 2 ॥

vakyenaikena vaksyami vanchitartham prayacchati ।
tasmatsarvatmana brahmanniyamena japetsudhih ॥ 3 ॥

॥ iti sriskande mahapurane isvaraprokte brahmanaradasamvade
sanmukhasahasranamastotram sampurnam ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names of Sri Subrahmanya Swamy » Murugan Sahasranama Stotram Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil