Shri Valli Ashtottara Shatanamavali (Variation) In Sanskrit

॥ Shri Valli Ashtottara Shatanamavali (Variation) Sanskrit Lyrics ॥

॥ श्री वल्ली अष्टोत्तरशतनामावली (पाठान्तरम्) ॥
ध्यानम् ।
श्यामां पङ्कजधारिणीं मणिलसत्ताटङ्ककर्णोज्ज्वलां
दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोर्कञ्चुकाम् ।
अन्योन्यक्षणसम्युतां शरवणोद्भूतस्य सव्ये स्थितां
गुञ्जामाल्यधरां प्रवालवसनां वल्लीश्वरीं भावये ॥

ओं महावल्ल्यै नमः ।
ओं श्यामतनवे नमः ।
ओं सर्वाभरणभूषितायै नमः ।
ओं पीताम्बरधरायै नमः ।
ओं दिव्याम्बुजधारिण्यै नमः ।
ओं दिव्यगन्धानुलिप्तायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं कराल्यै नमः ।
ओं उज्ज्वलनेत्रायै नमः ।
ओं प्रलम्बताटङ्क्यै नमः ॥ 10 ॥

ओं महेन्द्रतनयानुगायै नमः ।
ओं शुभरूपायै नमः ।
ओं शुभकरायै नमः ।
ओं शुभङ्कर्यै नमः ।
ओं सव्ये लम्बकरायै नमः ।
ओं मूलप्रकृत्यै नमः ।
ओं प्रत्युष्टायै नमः ।
ओं महेश्वर्यै नमः ।
ओं तुङ्गस्तन्यै नमः ।
ओं सुकञ्चुकायै नमः ॥ 20 ॥

ओं सुवेषाड्यायै नमः ।
ओं सद्गुणायै नमः ।
ओं गुञ्जामाल्यधरायै नमः ।
ओं वैष्णव्यै नमः ।
ओं मोहिन्यै नमः ।
ओं मोहनायै नमः ।
ओं स्तम्भिन्यै नमः ।
ओं त्रिभङ्गिन्यै नमः ।
ओं प्रवालधरायै नमः ।
ओं मनोन्मन्यै नमः ॥ 30 ॥

See Also  108 Names Of Lord Shiva In Bengali – Siva Ashtottara Shatanamavali

ओं चामुण्डायै नमः ।
ओं चण्डिकायै नमः ।
ओं स्कन्दभार्यायै नमः ।
ओं स्कन्दप्रियायै नमः ।
ओं सुप्रसन्नायै नमः ।
ओं सुलोचनायै नमः ।
ओं ऐश्वर्यप्रदायिन्यै नमः ।
ओं मङ्गलप्रदायिन्ये नमः ।
ओं अष्टसिद्धिदायै नमः ।
ओं अष्टैश्वर्यप्रदायिन्यै नमः ॥ 40 ॥

ओं महामायायै नमः ।
ओं मन्त्रयन्त्रतन्त्रात्मिकायै नमः ।
ओं महाकल्पायै नमः ।
ओं तेजोवत्यै नमः ।
ओं परमेष्ठिन्यै नमः ।
ओं गुहदेवतायै नमः ।
ओं कलाधरायै नमः ।
ओं ब्रह्मण्यै नमः ।
ओं बृहत्यै नमः ।
ओं द्विनेत्रायै नमः ॥ 50 ॥

ओं द्विभुजायै नमः ।
ओं सिद्धसेवितायै नमः ।
ओं अक्षरायै नमः ।
ओं अक्षररूपायै नमः ।
ओं अज्ञानदीपिकायै नमः ।
ओं अभीष्टसिद्धिप्रदायिन्यै नमः ।
ओं साम्राज्यायै नमः ।
ओं साम्राज्यदायिन्यै नमः ।
ओं सद्योजातायै नमः ।
ओं सुधासागरायै नमः ॥ 60 ॥

ओं काञ्चनायै नमः ।
ओं काञ्चनप्रदायै नमः ।
ओं वनमालिन्ये नमः ।
ओं सुधासागरमध्यस्थायै नमः ।
ओं हेमाम्बरधारिण्यै नमः ।
ओं हेमकञ्चुकभूषणायै नमः ।
ओं वनवासिन्यै नमः ।
ओं मल्लिकाकुसुमप्रियायै नमः ।
ओं मनोवेगायै नमः ।
ओं महालक्ष्म्यै नमः ॥ 70 ॥

See Also  Gangashtakam 2 In Sanskrit

ओं महादेव्यै नमः ।
ओं महालोकायै नमः ।
ओं सर्वाध्यक्षायै नमः ।
ओं सुराध्यक्षायै नमः ।
ओं सुन्दर्यै नमः ।
ओं सुवेषाढ्यायै नमः ।
ओं वरलक्ष्म्यै नमः ।
ओं विदुत्तमायै नमः ।
ओं सरस्वत्यै नमः ।
ओं कुमार्यै नमः ॥ 80 ॥

ओं भद्रकाल्यै नमः ।
ओं दुर्गमायै नमः ।
ओं दुर्गायै नमः ।
ओं इन्द्राण्यै नमः ।
ओं साक्षिण्यै नमः ।
ओं साक्षिवर्जितायै नमः ।
ओं पुराण्यै नमः ।
ओं पुण्यकीर्त्यै नमः ।
ओं पुण्यरूपायै नमः ।
ओं पूर्णायै नमः ॥ 90 ॥

ओं पूर्णभोगिन्यै नमः ।
ओं पुष्कलायै नमः ।
ओं सर्वतोमुख्यै नमः ।
ओं परायै शक्त्यै नमः ।
ओं परायै निष्ठायै नमः ।
ओं मूलदीपिकायै नमः ।
ओं योगिन्यै नमः ।
ओं योगदायै नमः ।
ओं बिन्दुस्वरूपिण्यै नमः ।
ओं पापनाशिन्यै नमः ॥ 100 ॥

ओं ईश्वर्यै नमः ।
ओं लोकसाक्षिण्यै नमः ।
ओं घोषिण्यै नमः ।
ओं पद्मवासिन्यै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं गुणत्रयायै नमः ।
ओं षट्कोणचक्रवासिन्यै नमः ।
ओं शरणागत रक्षणायै नमः ॥ 108 ॥

See Also  1000 Names Of Sri Subrahmanya Swamy Stotram In Sanskrit

इति श्री वल्ल्यष्टोत्तरशतनामावली ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » 108 Names of Shri Valli (Variation) Lyrics in English » Kannada » Telugu » Tamil