1000 Names Of Sri Lalita Devi In Sanskrit

॥ Sri Lalitha Sahasranama Stotram Sanskrit Lyrics ॥ ॥ श्रीललितासहस्रनामस्तोत्रम् शिवकृतम् ॥ श्रीमहादेव उवाच –हरनेत्रसमुद्भूतः स वह्निर्न महेश्वरम् ।पुनर्गन्तुं शशाकाथ कदाचिदपि नारद ॥ १ ॥ बभूव वडवारूपस्तापयामास मेदिनीम् ।ततो ब्रह्मा समागत्य वडवारूपिणं च तम् ॥ २ ॥ नीत्वा समुद्रं सम्प्रार्थ्यं तत्तोयेऽस्थापयन्मुने ।ययुर्देवा निजं स्थानं कामशोकेन मोहिताः ॥ ३ ॥ समाश्वस्य रतिं स्वामी पुनस्ते जीवितो भवेत् … Read more

Sri Stuti In Sanskrit – Sri Mahalakshmi

 ॥ Sri Stuti Stotram Sanskrit Lyrics ॥ ॥ श्रीस्तुतिः ॥श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसींतद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं ।पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियंवात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ मानातीतप्रथितविभवां मङ्गलं मङ्गलानांवक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या ।प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानांश्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १ ॥ आविर्भावः कलशजलधावध्वरे वाऽपि यस्याःस्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा ।भूमा … Read more

108 Names Of Sri Vidyaranya In Sanskrit

॥ Sri Vidyaranya Ashtottara Shatanamavali in Sanskrit ॥ ॥ श्री विद्यारण्याष्टोत्तरशतनामावली ॥ओं विद्यारण्यमहायोगिने नमः ।ओं महाविद्याप्रकाशकाय नमः ।ओं श्रीविद्यानगरोद्धर्त्रे नमः ।ओं विद्यारत्नमहोदधये नमः ।ओं रामायणमहासप्तकोटिमन्त्रप्रकाशकाय नमः ।ओं श्रीदेवीकरुणापूर्णाय नमः ।ओं परिपूर्णमनोरथाय नमः ।ओं विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकाय नमः ।ओं वेदत्रयोल्लसद्भाष्यकर्त्रे नमः ॥ ९ ॥ ओं तत्त्वार्थकोविदाय नमः ।ओं भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभवे नमः ।ओं वर्णाश्रमव्यवस्थात्रे नमः ।ओं निगमागमसारविदे नमः ।ओं श्रीमत्कर्णाटराज्यश्रीसंपत्सिंहासनप्रदाय … Read more

Sri Balakrishna Ashtakam In Sanskrit

॥ Sri Balakrishna Ashtakam Sanskrit Lyrics ॥ ॥ श्रीबालकृष्णाष्टकम् ॥यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् । भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १ ॥ प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २ ॥ स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३ ॥ सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४ ॥ … Read more

Sri Annapurna Mantra Stava In Sanskrit

॥ Sri Annapurna Mantra Stava Sanskrit Lyrics ॥ ॥ श्री अन्नपूर्णा मन्त्र स्तवः ॥ श्री दक्षिणामूर्तिरुवाच ।अन्नपूर्णामनुं वक्ष्ये विद्याप्रत्यङ्गमीश्वरी ।यस्य श्रवणमात्रेण अलक्ष्मीर्नाशमाप्नुयात् ॥ १ ॥ प्रणवं पूर्वमुच्चार्य मायां श्रियमथोच्चरेत् ।कामं नमः पदं प्रोक्तं पदं भगवतीत्यथ ॥ २ ॥ माहेश्वरी पदं पश्चादन्नपूर्णेत्यथोच्चरेत् ।उत्तरे वह्निदयितां मन्त्र एष उदीरितः ॥ ३ ॥ ऋषिः ब्रह्मास्य मन्त्रस्य गायत्री छन्द ईरितम् … Read more

Abhirami Stotram In Sanskrit

॥ Abhirami Stotram Sanskrit Lyrics ॥ ॥ अभिरामि स्तोत्रम् ॥ नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ १ ॥ चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ २ ॥ सुधाघटेशश्रीकान्ते शरणागतवत्सले ।आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ३ ॥ कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।ऐश्वर्यं देहि मे नित्यं अभिरामि … Read more

Shiva Panchakshara Stotram In Sanskrit

॥ Shiva Panchakshara Stotram in Sanskrit ॥ ॥ नागेन्द्रहाराय त्रिलोचनाय ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै न_काराय नमः शिवाय ॥ १ ॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म_काराय नमः शिवाय ॥ २ ॥ शिवाय गौरीवदनाब्जवृन्द_सूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शि_काराय नमः शिवाय ॥ ३ ॥ वशिष्ठकुम्भोद्भवगौतमार्य_मूनीन्द्रदेवार्चितशेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै व_काराय नमः शिवाय ॥ ४ ॥ यज्ञस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय ।दिव्याय देवाय … Read more

Sri Annapurna Stotram In Sanskrit

॥ Sri Annapurna Stotram (Ashtakam) Sanskrit Lyrics ॥ ॥ श्री अन्नपूर्णा स्तोत्रम् ॥नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरीनिर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १ ॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरीमुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।काश्मीरागरुवासिताङ्गरुचिरा काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ २ ॥ योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरीचन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ३ ॥ कैलासाचलकन्दरालयकरी गौरी उमा शङ्करीकौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरीभिक्षां देहि … Read more

Rudrayamala 1000 Names In Sanskrit – Lord Shiva Mantra

॥ 1000 Names of Rudrayamala in Sanskrit ॥ 1) ॐ हिरण्यबाहवे नमः।2) ॐ सेनान्ये नमः।3) ॐ दिक्पतये नमः।4) ॐ तरुराजे नमः।5) ॐ हराय नमः।6) ॐ हरिकेशाय नमः।7) ॐ पशुपतये नमः।8) ॐ महते नमः।9) ॐ सस्पिञ्जराय नमः।10) ॐ मृडाय नमः।11) ॐ विव्याधिने नमः।12) ॐ बभ्लुशाय नमः।13) ॐ श्रेष्ठाय नमः।14) ॐ परमात्मने सनातनाय नमः।15) ॐ सर्वान्नराजे नमः।16) … Read more