Kashi Panchakam In Marathi

॥ Kashi Panchakam in Marathi Lyrics ॥

॥ काशि पन्चकम ॥
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च .
घ्य़ानप्रवाहा विमलादिगण्‍गा
सा काशिकाहं निजबोधरूपा ॥ 1 ॥

यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम.ह .
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा ॥ 2 ॥

कोशेश्हु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम.ह .
साक्शी शिवः सर्वगतो.अन्तरात्मा
सा काशिकाहं निजबोधरूपा ॥ 3 ॥

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ 4 ॥

काशीक्शेत्रं शरीरं त्रिभुवन\-जननी व्यापिनी घ्य़ानगण्‍गा .
भक्तिः श्रद्धा गयेयं निजगुरु\-चरणध्यानयोगः प्रयागः .
विश्वेशो.अयं तुरीयः सकलजन\-मनःसाक्शिभूतो.अन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ 5 ॥

– Chant Stotra in Other Languages –

Kasi or Kashi Panchakam Lyrics in Sanskrit » English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Shiva Hrudayam In Tamil